Book Title: Siddha Hemshabdanushasan Laghuvrutti Part 02
Author(s): Jesingbhai Kalidas Trust
Publisher: Jesingbhai Kalidas Trust
Catalog link: https://jainqq.org/explore/023382/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ NE श्री सिद्ध-हमशब्दानुशासनल.........त्तिः द्वितीयो विभागः ololo AROOM MAS DDA ODED Page #2 -------------------------------------------------------------------------- ________________ 0000000 DÜÜÜÜÜÜ Öd 66666666ÖÖÕÛënë ÜÜÜÜÜ नमः श्रीजिनशासनाय सिद्धहेम-शब्दानुशासनलघुवृत्तिः [ षट्सहस्रीत्यपरामिधा ] [ द्वितीयो विभागः ] द्वितीयाध्याय - तृतीयपादतः पञ्चमाध्यायपर्यन्तः ] व्याकरणं हि भाषाशुद्धिदोषज्ञापकं, तमन्तरा नह्यनवद्यवचनप्रयोगसम्भवोऽतः ज्ञानाचारमर्यादया ज्ञानगुरुनिश्रया तदध्ययनं हितावहं । प्रकाशकाः श्री जेर्शिगभाड़ कालीदास ट्रस्ट अमदावाद - कार्यवाहकाः द्वितीयावृत्तिः १००० वीर नि. सं. २५०१ - परिवर्द्धित संस्करणं द्वितीयावृत्तिः 節 000000000000000000000 विक्रम सं. २०३१ सिद्धम सं. ८३८ 00000....................................... 100000C Page #3 -------------------------------------------------------------------------- ________________ पुस्तक प्राप्तिस्थान : शेठ साराभाई जेशिंगभाई कलेक्टर ओफीस सामे, नगरशेठना वडा पासे, अमदावाद ३८०००१ - - । व्याकरणाध्येतृणामुपयोगि किंचित्* प्रतिदिनं मूलपाठः सम्यक् घोषणीयः । * पुनरावर्तनं च प्रत्यहं. विधेयम् । * व्याकरणादन्यत् साहित्यशास्त्रादिकं पञ्चाध्यायी पाठादर्वाग् न किमपि पठनीयम् ।। ॥ * ज्ञानाचार-मर्यादा सम्यक् परिरक्षणीया । | * व्याकरणं हि शब्दशास्त्र, तत्र नार्थ प्राधान्यमतः मूलपाठः सम्यक् परिचिन्तनीयः । - - - मुद्रक भानुचन्द्र नानचन्द महेता श्री बहादुरसिंहजी प्रिन्टींग प्रेस पालीताणा * सौराष्ट्र - - Page #4 -------------------------------------------------------------------------- ________________ श्री वर्धमानस्वामिने नमः प्रास्ताविकं निवेदनम् Xxx समुपादीयतां भोः ! शेमुषीधनगौरवफलाधायकसदाज्ञानुगतगीतार्थनिश्राशालि संयम सुशोभिता। विविधकर्मजालजम्बालव्यालो संयमधुरा धुरीणाः, डनक्षम श्रुतज्ञानपारावारपारीणाः निर्जराप्रयोजकश्रुतज्ञान रहस्यसम्पत्तये शब्दार्थ - वाक्यार्थ - महावाक्यार्थानुस्मृतिसनाथै दम्पर्यार्थविबोधनाय भाषाज्ञानसौष्ठवापादक व्याकरण-न्यायशास्त्रसदधिगमचक्र-द्वयाधारेण सम्यक्ज्ञानरथं समारुह्याभिमोक्षं प्रयाणशीलाः सुसाधुजनोत्तंसाः । कलिकालसर्वज्ञ - सर्व विद्यारहस्यस्वामिसार्वत्रिकोटिमिताभिनव लोकप्रणेत् - जिनशासन गगनदिनमणिकल्पाचार्यवर्य - श्राहेमचन्द्रसूरीश्वर पादेः Page #5 -------------------------------------------------------------------------- ________________ विशालातिव्यापकार्थसमृद्धश्रीसिद्धहेमवृहपृत्तिमध्ये - तुमशक्नुवानानां हिताय परमाहतराजर्षिश्रीकुमारपालमहाराज-वैदुष्यपरिकर्मणायै च संक्षिप्तीकृतरचनायाः श्रीसिद्धहेमलघुवृत्तेः शब्दव्युत्पत्तिज्ञानेऽत्यंतोपयोगिनो व्याकरणस्याध्येतृसौकर्यार्थमर्थावबोधजनक-पदच्छेदादिविशिष्टमुद्रणपद्धत्या मुद्रयमाणस्य द्वितीयो ह्ययं भागः सौकर्यकलितमतिपरिकल्पितः । प्रथमे हि सार्धाध्यायद्वयरूपे दशपादात्मके विभागे संज्ञा-सन्धि-पलिंगरूपनिष्पत्तिकारकसमास-तदाश्रयसमवबोधकानि च प्रयोगसमुपयोगीनि सूत्राणि संगृहीतानि, तदाधारेण चाध्येतुरेकांगं हि व्याकरणस्य नाम्नां व्युत्पत्त्यार्थादिसमवबोधरूपं ज्ञानं जायते, परं आख्यातसिद्धिज्ञानं तद्धित-कृदन्तविज्ञानं च विना व्याकरणं नहि सम्पूर्णशाब्दबोधे प्रत्यलं भवति । व्याकरणं हि चतुरङ्गम् तथाहि० सन्धिज्ञानसहितं नाम्नां षड्लिङ्गप्रयोगनिष्पत्ति रूपं हिं ज्ञानम् । Page #6 -------------------------------------------------------------------------- ________________ ० कारक-समासपरिज्ञानम् । ० आख्यातपद्धतिपरिज्ञानम् । ० तद्धित-कृदन्तनिष्पत्तिपरिज्ञानम् । नह्यन्यतरक्षतिवता व्याकरणपरिपठनेनाऽपि शास्त्रीयपदार्थविचारक्षमा बुद्धिस्तात्पर्यार्थ निश्चतुं प्रत्यला भवति । प्रथमे हि भागे व्याकरणाध्ययनचतुरंगीयांगद्वयसमावेशः सभाता, द्वितीये चास्मिन् विभागेऽत्यन्तमहत्वपूर्णस्य आख्यातप्रकरणस्य समावेशोऽस्ति, तृतीये च विभागे तविधत-कृदन्त प्रकरणं हि वैयाकरणीयानां लज्जासंरक्षकं विविधार्थव्युत्पत्तिसनाथशब्दप्रयोगाक्षयपात्रतुल्यं वर्यमहत्वशालि समुपन्यस्तुमीयते ॥ ___ व्याकरणस्य हि पठनं केवलं शब्दव्युत्पत्तिज्ञानमूलमेव साम्प्रते हि कालेऽभिमन्यते कैश्चिद् , न तत्सुचारु, श्रीअनुयोगद्वारसूत्रगतजिनप्रवचनानुयोगकरणाभिजात्ययोग्यतासम्पत्तये उपक्रमादिमेदचतुष्टयावान्तरप्रकारपरिज्ञानपूर्वकगीतार्थगुरुजनोत्तंसवर्यचरणसेवापरिलभ्यप्रवचनानुयोगस्य सदावश्यकत्वात् । Page #7 -------------------------------------------------------------------------- ________________ निरूपितं चानुयोगद्वारसूत्रे हि उपक्रमस्य प्रकारान्तरीयभेदषट्के [सू० ७०] द्वितीयभेदरूपनामभेदावान्तरभेदगतत्रिनाम [सू० १२४] चतुर्णाम [सू० १२५] पञ्चनाम [सू०१२६] दशनाम [सू०१३१] विवरणप्रसंगे व्याकरणगत भाषापरिमार्जन संस्कारितापादनोपयोगि - नानापदार्थानामवबोधस्य परमावश्यकता सम्यग्ज्ञानमूलानुयोगयथार्थभूमिकासम्पत्तये । दशनामावान्तर भेदभावप्रमाणगत- सामासिकतद्धित धातु - नैरुक्तिकभेदप्ररूपणावसरे [सू० १३१] चाग्नुयोगद्वारसूत्रकारैर्व्याकरणाध्ययनस्य नितरामुपयोगिता, प्रवचनानुयोगकरणक्षमतालब्धये सूचिता वर्तते । विवेचितं चैतत्सूत्राणां व्याख्याप्रसंगे मलधारिश्री हेमचन्द्रसूरिपादैः सम्यग् गुरुगमेन निर्जरांगभूतसम्यग्ज्ञानस्य संवरमूलकत्वापादनायार्हद्वाणीसदनुयोगपरिकर्मणया सद्गुरुचरणोपासनासमुपलभ्यया हितावह निरूपणादिद्वारा | 11 श्री जिनशासन हम्य प्रवेशद्वारवे त्रिसमेऽनुयोग प्रतिपादित पद्धत्या भाषाकीय द्वारसत्ररत्ने Page #8 -------------------------------------------------------------------------- ________________ ज्ञानान्यथा सिद्धिनिरूपणाध्वन्या सह संवरनिर्जरांग - भूतत्वं व्याकरणज्ञानस्यानुयोगकरणक्षमतोपलब्धये पारम्परिकहेतुत्वेन निर्देश्यमानं सज्ज्ञानिगीतार्थगुरुचरणेन्दिवरोपासनया सम्यगवबुध्य समे हि व्याकरणं पिपठिषवः पुण्यवन्तो हि मुमुक्षवो जिनशासनसमाराधनालक्ष्यकेन्द्रीभूत मनोवृत्तयो " जे आसवा ते परिसवा " - इत्याचाराङ्गसूत्रप्रघोषितटङ्कशालिवाक्याधारेण प्रायशो मिथ्याज्ञानपरिवर्धनं हिं व्याकरणादिसाधनग्रन्थानां ज्ञानं रसवैद्योपदिष्टपरिकर्मित विषसंपृक्तरसायनादिसेवनं शरीरान्तरशक्तिक्षीणताविनाशकमपि यथा शरीरोपष्टम्भकं भवति, तथा जिनप्रवचनानुयोगसदर्हक्षमतासम्पत्तिद्वाराऽ वान्तरसाधनसम्पादनरूपेण ज्ञानाचारादिमर्यादानुगुण्येन नितरां गीतार्थमुनिपुङ्गव निरीक्षणसम्प्रेक्षणा पुरस्सरं सम्यगज्ञानभूमिकासम्पादकं भवेदित्यतः मुनिजनानां व्याकरण - न्याय- काव्यालङ्कार - शास्त्रादिज्ञानं मिथ्या श्रुतान्तर्गतमपि साधनग्रन्थरूपेण ज्ञानि - जनपरिगृहीतसापेक्ष बुद्धिसनाथं ल्यापादकप्रवचनानुयोगक्षमतासम्पादकं भवतीत्यतः सदध्यवसायनैर्म Page #9 -------------------------------------------------------------------------- ________________ समाद्रियतेऽपि व्यक्ति-प्रसङ्ग-कालविशेषादिपुरस्सरं व्याकरणादि-साधनग्रन्थपरिज्ञानम् । इत्येवं साधुजीवनाधारस्तम्भरूपागमज्ञानान्यथासिद्धानुयोगक्षमतासम्पत्तयेत्रान्तरसाधनरूपेण गीतार्थनिश्रया यथोचितज्ञानाचारमर्यादाष्टक-सम्यकपरिपालनया च व्याकरणादिज्ञानं श्रामण्यफलावहं भवतीत्यतः समावश्यकाध्ययनव्याकरणस्याऽध्येतृणामध्ययनादिसौकर्याय मुद्रयमाणमिमं हि ग्रन्थरत्नं समेऽपि पिपठियवः विद्वद् गुरुजनाभ्यासे विनयविवेक-संयम-सामाचारीपरिपालनापुरः प्रपठेयुः ॥ नहिं गृहस्थपण्डिताभ्यणे जिनशासनमर्यादाभंगरूपेण संयमिसाधुवर्यकक्षालाघवापादनेन स्वैर शब्दज्ञान-भाषाज्ञान-वैदुष्यसम्प्राप्तये संयम-ज्ञानाचारमर्यादाविशकलनारूपपद्धत्येति सुतरां भावदयासम्पृतान्तरमनःस्थितेन जिनशासनोपज्ञोत्तमसंयममर्यादारक्षणाभिप्रायेण निवेद्यते सप्रश्रयं विनीततरभंग्याऽञ्जलिबन्धादिपुरस्सरया समुचितं च समवधारणीयं श्रीमद्भिरऽनवद्यार्यसंयमश्रीराजितसद्गुरुचरणपङ्कज-- भ्रमरायमाणः सज्ज्ञानार्थिभिः मुमुक्षुभिः श्रमणोत्तसेः॥ Page #10 -------------------------------------------------------------------------- ________________ प्रान्ते चास्मिन् पुस्तके छामस्थ्यसुलभा याः क्षतयों भवेयुस्तासां शुद्धिपत्रकाधारेण परिमार्जनपूर्व सम्यगगुरुनिश्रयोहापोहसनाथं तत्वज्ञदृष्ट्याऽध्ययनपरिशीलनादिकं कृत्वा श्रामण्यं वर्याध्ययनद्वारा ज्ञानध्याने सत्प्रवृत्ति विधाय गुरुनिश्रया संयमिजीवनपरिकर्मणया सफलयेयुरिति निवेदयति श्रमणसङ्घसेवकः- पूज्योपाध्याय श्रीधर्मसागरगणिवर्यचरणान्तिपद्-पं. अभयसागरसंज्ञसाधूत्तंसकृपाभिलाषुकः ॥ लिखितं च महाव्रतभावनामितशताके (२५००) श्रीवीरनिर्वाणाब्दे मोहनीयस्थानाधिकसमाधि स्थानमितशतप्रमिते २०३१ वैक्रमेऽब्दे आश्विनमासे शुक्लपक्षे षष्ठयां तिथौ सोमवासरे श्री भगवाननगर ( टेकरो) सत्कजैनोपाश्रये पालडीसंज्ञशाखापुरे राजनगरीये । ॥ शुभं भवतु श्रीसकलसङ्घस्य ॥ Page #11 -------------------------------------------------------------------------- ________________ { પ્રકાશક તરફથી... ) શાસનના સ્તંભ-સમા, વિશિષ્ટ ક્ષયપશામવાળા, શાસનાનુરાગી શ્રમણ-શ્રમણના ભાષાકીય જ્ઞાનની નકારતા લાવનાર વ્યાકરણના જ્ઞાનને સરળતાથી મેળવવા માટે બાલ સુગમ શૈલિથી પૂ૦ કલિકાલ સવા આ૦ શ્રી હેમચંદ્રસૂરીશ્વર ભગવંતે વિરચેલ શ્રી સિદ્ધહેમશબ્દાનુશાસનની ૧ લાખ લેક પ્રમાણ રચના વિ. સં. ૧૧૯૩ માં કરેલ. - એક પ્રસંગે પરમાત કુમારપાળ મહારાજા સભામાં ચાલતી ગાનગેટ્ટીમાં વ્યાકરણનું પાન ન હાઇ ભાષાકીય અશુદ્ધિથી પ્રભાવિત બન્યા. એટલે તેએાની વિનંતીથી તેઓના હિતાર્થે છ હજીર ફેક પ્રમાણ લઘુવૃત્તિની રચના પૂ૦ કલિકાલસર્વજ્ઞ આચાર્યશ્રીએ ૧૮૦૦૦ ક પ્રમાણુ બહદુવૃત્તિના આધારે કરી. જેનું કે ઉમંગ પૂર્વક અધ્યયન પાકવયે પહોંચલ પરમાહત કુમારપાલ મહારાજ રાજકાજમાં બીજે સમય ઓછા મળતાં પાલખીમાં જતાં-આવતાં ચાલુ Page #12 -------------------------------------------------------------------------- ________________ ܐܙ મુસાફરીએ પણ કરતા. જેના કે નિર્દેશ મુખપૃષ્ઠપર 'કિત છે. આવુ' મહાભાગ્યશાલી લધુવૃત્તિ (છ હજારી નામે પ્રસિદ્ધ થયેલ ) વ્યાકરણ વત્તમાનકાળે દીક્ષા મહણ કરનારા શક્તિ સપન્ન શ્રમણ-શ્રમણીઓને સયમાપયાગી જીવન-ઘડતરની ભૂમિકા તૈયાર કર્યા પછી ભણવા માટે ખૂબજ જરૂરી ઉપયાગી હેાઇ આ ગ્રંથનુ પ્રકાશન અવસરે ચિત લાગવાથી અમારા ટ્રસ્ટ તરફથી પ્રથમ પ્રકાશિત થયેલ આવૃત્તિની નકલા ખપી જવાથી પુન: પ્રકાશનની વિચારણા અમાને છેદ્યા ૪-૫ વર્ષથી થયેલી, પણ ચેાગ્ય સપાદન કરી આપનારના અભાવે કામ વિલબમાં પડેલ. . અમારા સદભાગ્યે આગમ સમ્રાટ, આગમાના તલસ્પર્શી વ્યાખ્યાતા પ્રોઢ-પ્રવચન પ્રભાવક, આગમાદ્વારક ધ્યાનસ્થ સ્વગત પૂર્વ આચાર્ય શ્રી આનાસાગર સૂરીશ્વરજી ભગવતના પર, વાત્સવસ પૂર્વ ગચ્છાધિપતિ આ૦ શ્રી માણિકયસાગરસૂરીશ્વરજી મહારાજ સામ્રાજ્યવ પૂર્વ આગમેાદ્ધારક આચાય દેવના શિષ્યરત્ન શ્રી સિદ્ધચક્રારાધન તીર્થોદ્ધારક સ્વ૰ પૂર્વ આ૦ શ્રી ચ'દ્રસાગરસૂરિ ભગવતના શિષ્ય. રત્ન પરમ તપસ્વી શાસન સ`રક્ષક પૂરુ ઉપાધ્યાય ગુરૂદેવશ્રી ધર્મસાગરજી મહારાજના શિષ્યરત્ન પૂર Page #13 -------------------------------------------------------------------------- ________________ પન્યાસમુનિ શ્રી અભયસાગરજી મહારાજ ગણું સાથે વિ. સં. ૨૦૧૮ ના પોષ મહિને પ્રસંગોપાત વાત નિકળતાં પૂ૦ ગણિવર્યશ્રીના પિતાના આઠ બાલમુનિએને લધુવૃત્તિ ભણાવતી વખતે, પુસ્તકની દુલભતા અને ભણનારને ઉપયોગી થાય તેવા વ્યવસ્થિત સંપાદનવાળા પુસ્તકની ખામીને સ્વાનુભવ સાંભળી અમેએ ટ્રસ્ટ તરફથી પ્રકાશન કરવા ધારેલ લઘુવૃત્તિ વ્યાકરણના પુનઃમુદ્રણની વાત રજુ કરી, પૂ. પંન્યાસશ્રીએ સંપાદનની જવાબદારી સ્વીકારી જેથી અમેને ખૂબ આનંદ થયે પૂ૦ પંન્યાસશ્રીના સ્વાનુભવ પ્રમાણે ભણનાર બાલમુનિ કે તરૂણ શ્રમણ-શ્રમણુઓના મનોવૈજ્ઞાનિક દષ્ટિકોણથી ઓછા પ્રયત્ન, નક્કર ઐલિથી ઉમંગઉત્સાહ પૂર્વક વ્યાકરણ જેવા ગોખણપટ્ટીપ્રધાન વિષયમાં આગળ ધપી શકે, તે આશયથી સંપાદનની આગવી શૈલિથી પૂ૦ ગણિવર્યશ્રીએ પ્રયત્નપૂર્વક આ મુદ્રણમાં થાન આપ્યું છે, જે બદલ અમે તેઓના આભારી છીએ, અમારા સ્વર પિતાજી જેશિંગભાઈ કાલીદાસ શાહે શાસન સમ્રાટ પ્રૌઢ પુણ્ય પ્રતાપી સ્વ. પૂ૦ આ૦ શ્રી વિજય નેમિસૂરીશ્વરજી મહારાજની દોરવણી પ્રમાણે ઘણા ધર્મકાર્યો કર્યા છે, અને પુસ્તક ફડ પણ આવા મહત્વના પ્રથાના પ્રકાશન આદિમાં વપરાયા છે, Page #14 -------------------------------------------------------------------------- ________________ આ પ્રસંગે પૂ. સ્વ. આ૦ શ્રી વિજય નેમિસૂરીશ્વરજી મહારાજની મંગલપ્રેરણા અને પૂજ્ય પિતાશ્રીની ઉદાત્ત ધર્મ ભાવનાની અનુમોદના કરીએ છીએ, અમારા ટ્રસ્ટના મુખ્ય કાર્યવાહક તરીકે સેવા આપનાર શ્રી મનુભાઈની પણ અપૂર્વ લાગણીની ભાવપૂર્વક અભિનંદના કરીયે છીએ કેમ કે તેઓએ જ પૂ૦ પંન્યાસજી મહારાજને વિનવીને સંપાદનકાર્ય સોંપેલું. તેમજ દુખાતા દિલે અમારે નેધ લેવાની ફરજ પડી છે કે – તેમને ઉમંગ ત્રણે ભાગ તુત પ્રકાશિત કરવા માટે હતો પણ સંજોગેની વિષમતાએ આ બીજે ભાગ પ્રકાશિત થવા પૂર્વે તેઓ વિ. સં. ૨૦૧૯ ના ભા. સુ. ૨ ના રોજ અચાનક હાર્ટ ફેલ થવાથી સ્વર્ગસ્થ થયા. તેઓની આ લધુવૃત્તિ વ્યાકરણને વ્યવસ્થિત પ્રકાશિત કરવાની ભાવનાને અભિનંદીયે છીએ. પુત્ર સંપાદક મહારાજશ્રીને સંક૯પ હતું કેપાઠય પુસ્તક તરીકે આવા વ્યાકરણ ગ્રંથમાં એકપણ અશુદ્ધિ ન રહે, પણ દિલગીરી સાથે કબૂલવું પડે છે કે પૂ૦ મહારાજશ્રી અનેક કામમાં વ્યસ્ત હેઇ, તેમજ ટાઇપના આકસ્મિક પરિવર્તનના કારણે ધાર્યા કરતાં Page #15 -------------------------------------------------------------------------- ________________ - ૧૪ પણ વધુ અશુદ્ધિઓ આ બીજા ભાગમાં પણ રહી જવા પામી છે. ૫૦ મહારાજશ્રીનું તથા પ્રેસવાળાનું આ તરફ ધ્યાન ખેંચ્યું છે. હવે પછીના ભાગમાં આવું ન બને તે માટે કાળજી રાખવા અનુરોધ કર્યો છે, દુ:ખાતા દિલે શુદ્ધિપત્રક ગ્રંથની પાછળ આપેલ છે, છેવટે દેવગુરૂ કૃપાએ આવા પરમોપયોગી પાયાના પ્રથ સમા વ્યાકરણના પ્રકાશનને લાભ અને મને છે. તે બદલ હર્ષ વ્યક્ત કરવા સાથે અનેક પ્રવૃત્તિઓ, સતત વિહાર આદિ પ્રતિરોધ વચ્ચે પણ ઝડપી આ બીજા વિભાગનું સંપાદન કરી આપવા બદલ પૂર ગણિવર્યશ્રીને ત્યા આની પ્રેસ કેપી આદિ કરવામાં ગ્ય સહકાર આપનાર પૂ૦ મુનિશ્રી નરદેવસાગરજી ભ૦ ૫૦ મુનિશ્રી રવીન્દ્રસાગરજી મહારાજ, તથા છેલ્લા ૧૫ થી ૨૦ ફર્માનું પ્રફવાંચન તેમજ પ્રેસકોપી, વગેરે નિ:સ્વાર્થભાવે મૂક સેવા આપનાર ૫. શ્રી રતિલાલ ચી. રેશી (અધ્યાપક હેમચંદ્રાચાર્ય પાઠશાળા અમદાવાદ) ત્યા સુંદર સ્વચ્છ મુદ્રણ કરી આપનાર શ્રી બહાદુરસિંહજી પ્રિન્ટીંગ પ્રેસપાલીતાણાના કાર્યવાહકોને તેમજ પૂજ્ય મહારાજશ્રીની દેખરેખ તલે વ્યાવહારિક રીતે પ્રેસ-છપાઈ આદિની સઘળી Page #16 -------------------------------------------------------------------------- ________________ ૫ જવાદારી ઉઠાવનાર ચાણસ્મા નિવાસી શેઠ માબુલાલ કેશવલાલ શાહ ( હાલ ૧૧ નગરશેઠ મારકીટ રતનપાળ અમદાવાદ ), સુખપૃષ્ટનું ચિત્ર ઢારી આપનાર આર્ટીસ્ટ શ્રી દલસુખભાઇ શાહ આદિના ધર્મપ્રેમની સાદર અનુમેાદના કરીએ છીએ, વીર નિ. સં, ૨૫૦૧ વિ. સં. ૨૦૩૧ માગશર સુદ ૧ લી સારાભાઈ શિંગા શારદાબેન મનુભાઇ જેશિંગભાઈ ચિનુભાઇ વાડીલાલ બકુભાઇ ભગુભાઈ બુદ્ધિધન સારાભાઈ કાય વાહકા શેશ્રી જે. કા. ટ્રસ્ટ અમદાવાદ Kary “ મોદાવસજ’ ज्ञानं मोहापसर्पक " मित्याभाणकमविस्मृतिमद्भिः श्रमणः ज्ञनाचार मर्यादया व्याकरणं पठनीयम् ॥ Page #17 -------------------------------------------------------------------------- ________________ ભાવ ભરી વં...દ...નાં....જ....લિ LA પરમ પૂજ્ય પ્રૌઢપ્રતાપી શાસન પ્રભાવક અનેક તીર્થોદ્ધારક બાળ બ્રહ્મચારી શાસનસમ્રાટુ વ, પૂત્ર શ્રી ૧૦૦૮ શ્રીયુત આચાર્યદેવશ્રી વિજય નેમિસૂરીશ્વરજી મહારાજના પવિત્ર ચરણ કમલોમાં ભાવભરી વંદનાંજલિ. :નિવેદક : શારદાબેન મનુભાઈ જેશિંગભાઈ શાહ , Page #18 -------------------------------------------------------------------------- ________________ શાસનસમ્રાટું સૂરિચફચક્રવતી કદંબગિરિતીર્થોદ્ધારક સ્વ, આ. મહારાજ શ્રી વિજયનેમિસૂરીશ્વરજી મહારાજ જન્મ વિ. સં. ૧૯૨૯ કા શુદ ૧ શનિ મહુવા દીક્ષા વિ સં. ૧૯૪૫ જેઠ સુદ ૭, ભાવનગર આચાર્ય પદ વિ સં. ૧૯૬૪ જેઠ સુદ ૫, ભાવનગર સ્વર્ગવાસ વિ. સં. ૨૦૦૫ આસો વદ ૦)) દીવાળી શુક્ર મહુવા Page #19 --------------------------------------------------------------------------  Page #20 -------------------------------------------------------------------------- ________________ કે સાહિત્ય અને સંસ્કારના અનુરાગી [ સ્વ. શેઠશ્રી જેસિંગલાલ કાળીદાસ - શેર દલાલની કે જ જીવન ઝરમર છે સંવત ૨૦૦૨ની વાત છે. સ્વર્ગસ્થ શેઠશ્રી જેશિગભાઈ પિતાના બે લાડકવાયા તનેને લઈ પૂજ્ય શાસન સમ્રાટ શ્રી વિજયનેમિસુરિશ્વરજી મહારાજ સાહેબને વહન કરવા માટે ગયા હતા ત્યાં વાતામાં ને વાતમાં તેઓશ્રીએ આચાર્ય મહારાજને પોતાનો શુભ સંકલ્પ જણાવતાં કહ્યું હે મારી મિલકતના અમુક ભાગની રકમના વ્યાજમાંથી જે રકમ ભેગી થાય તે રકમ સાતક્ષેત્રમ વાપરવા ઈચ્છું છું, Page #21 -------------------------------------------------------------------------- ________________ પૂજ્ય આચાર્ય મહારાજશ્રીએ આ શુભ સંક૯પને આશીર્વાદ આપ્યા અને આ સખી ઉદારમના શેઠશ્રીએ તરત જ પિતાની અમુક મિલ્કતનું ટ્રસ્ટ કરી નાખ્યું, - આજે તે તેઓશ્રી દિવંગત થયા છે. પરંતુ તેમના એ પુણ્યકાર્યની દિવ્ય જ્યોત આજે પણ ઝગમગી શાસન સમ્રાટ વિજય નેમિસુરિજી મહારાજ સાહેબના તેઓ અનન્ય ભક્ત મને આજ્ઞાંતિ વિનય, ગૃહસ્થ શિષ્ય હતા. તેઓશ્રીની શુભ પ્રેરણાથી તેમણે અનેક જિનમંદિરોમાં ઘણું જિનબિબો ભરાવવામાં તેમજ પ્રતિષ્ઠા વગેરે શુભ કાર્યોમાં લક્ષ્મીના મમત્વને ત્યાગ કરીને ઘણું પુણ્ય કાર્યો કર્યા છે. આ સિવાય તેઓશ્રીએ મહામંગલકારી પાપ નિવારકને શાંતિદાયક નવકાર મહામંત્રને વિધિપૂર્વક નવલાખને જાપ પૂર્ણ કર્યો હતો અને તેની પૂર્ણ હૂતિના સંદર્ભસ્માં ભારે દબાબા પૂર્વક અને અદકેશ ઉત્સાહથી શ્રી સિદ્ધચક્રનું પૂજન કરાવ્યું હતું.' શેઠશ્રી તે આજે ચાલ્યા ગયા છે. પરંતુ કેટલાક માનવી ફૂલ જેવા હોય છે. કુલ ખરી જાય છે, પણ ઇ પણ છેડી જાય છે, તેની પાખડી ખત્મ Page #22 -------------------------------------------------------------------------- ________________ છે. કળા-સાહિત્ય અને સંસ્કારના અનુરાગી સ્વ.શેઠશ્રી જેશીંગભાઈ કાળીદાસ શેરદલાલ જિમ : સ્વર્ગવાસ : સં. ૧૯૨૯ ચૈત્ર વદ ૮ સં. ૨૦૧૦ આસો વદ ૩ અમદાવાદ, અમદાવાદ, Page #23 --------------------------------------------------------------------------  Page #24 -------------------------------------------------------------------------- ________________ થઈ જાય છે. પરંતુ તેની દરેક પાંખડી તેની મધુર સુવાસ મુકી જાય છે, શેઠશ્રી પણ એક એવું પુણ્ય પુષ્પ હતા. આજે તેઓ શ્રી નથી પણ તેમની સુવાસ આજે પણ મહેક મહેક થાય છે અને એ સુવાસ કાયમ રહે તે માટે તેમના સુપુત્ર શ્રી મનુભાઈ અને શ્રી સારાભાઇ તેમના પૂજ્ય પિતાશ્રી શેઠશ્રી જેસિંગભાઈ કાલીદાસ ટ્રસ્ટમાંથી પુણ્ય કાર્યોમાં પોતાના પિતાશ્રીના જેવાજ ઉત્સાહ અને ઉમંગથી ઉછળતા હૈયે સાથ અને સહકાર આપે છે. પૂ૦ સાધુ-સાધવી ભગવંતાને અભ્યાસમાં ઉપયોગી પાઠ્ય પુસ્તકરૂપ લઘુવૃત્તિના આ પ્રકાશનના કાર્ય પ્રસંગે શેઠશ્રીની પુનિત ધર્મ ભાવનાને ગુણાનું રાગ પૂર્વક શ્રદ્ધાંજલિ : લી. જે. કા. ટ્રસ્ટના કાર્યવાહક શા S * Page #25 -------------------------------------------------------------------------- ________________ ® सम्यक् समीक्षणीयम् । व्याकरणस्य ज्ञाने हि शाब्दबोधजनकत्वेन भाषाकीयसौष्टवापादकं सदपि जिनाज्ञानुगतश्रामण्यपालनोद्यतानां साधुबर्याणां तु नीवन शुद्धिकारक्रागमस्वाध्यायादि ज्ञानाचारमर्यादाप्रोजीवकं हि तत् परिणति निर्मलयेत् ॥ Page #26 --------------------------------------------------------------------------  Page #27 -------------------------------------------------------------------------- ________________ - સ્વ. શેઠશ્રી મનુભાઈ જેસિંગભાઈ શાહ જનમ સંવત : ૧૯૭૮ કારતક વદી ૯ સ્વર્ગવાસ સંવત : ૨૦૨૯ ભાદરવા સુદ ૧ Page #28 -------------------------------------------------------------------------- ________________ 9 ૦ ૦૦૦૦ સ્વ. શ્રેષ્ટિવર્ય ૬ શ્રી મનુભાઈ જેસિંગભાઈની સંક્ષિપ્ત-જીવનરેખા OC% ઉદાર ચરિત શેઠશ્રી મનુભાઈનો જન્મ સંવત ૧૯૬૮ના કારતક વદ ૯ના શુભ દિને થયેલ હતા, માતા-પિતાના વારસામાં મળેલા સુસંસ્કારને લીધે તેઓશ્રીનું જીવન બાલ્યવયથી જ ધર્માનુરાગિતા, દાનપ્રિયતા વિ. ગુણોથી સભર બન્યું હતું. | વિકટ સંયોગેમાં પણ જરા પણ મુંઝાયા સિવાય તેઓ પોતાના કાર્યમાં કુનેહભરી રીતે સફળતા મેળવતા, સાથોસાથ કપાયોથી પરાધીન ન બનતા અને વાદવિવાદમાં પણ કદાપિ ભાષાને સંયમ ન ખેતાં વિચારપૂર્ણ અને હિતકારી જવાબ આપી સામી વ્યકિતનું દિલ જીતવામાં તેઓશ્રીએ નિપુણતા પ્રાપ્ત કરી હતી. ધર્મ પ્રત્યેની અખૂટ શ્રદ્ધા તથા ધર્મક્રિયાનું યથાયોગ્ય આચરણ દ્વારા તેઓનું જીવન આરાધનાથી સભર બન્યું હતું. કોઈપણ પ્રકારની નામના-કીર્તિના મોહ સિવાય ગુપ્તદાન વિ. માં તેઓશ્રીની પ્રવૃત્તિ અનુમોદનીય હતી. પ. પૂ. શાસનપ્રભાવક પ્રૌઢપ્રતિભાસંપન્ન, વૈયાકરણકેસરી સ્વ. પૂ. આચાર્યદેવશ્રી ચન્દ્રસાગર સૂરીશ્વરજી મ.શ્રીના પરમ વિનય વિર્ય-પ્રવચનદક્ષ મુનિવર્યશ્રી અભ્યદયસાગરજી મ. તથા તપસ્વી રન મુનિરાજશ્રી નવરત્નસાગરજી મ. શ્રી આદિથા૦૨નું ચાતુર્માસ સં. ૨૦૨૦ની સાલમાં અમદાવાદ જૈનસોસાયટીમાં થયું. ત્યારે તેઓશ્રીની પ્રેરણાથી શ્રી મનુભાઈએ Page #29 -------------------------------------------------------------------------- ________________ શ્રાવકોચિત–બારવ્રતો તથા નિયમે ગ્રહણ કર્યા હતા અને સુંદર રીતે પાલન કરી રહ્યાં હતા. શ્રી નાગેશ્વરતીના વહીવટમાં સારે ભાગ લીધો હતો, અને તીર્થના ટ્રસ્ટી તરીકે સારી સેવા કરી હતી અન્યતીર્થોમાં પણ યથાશકિત દ્રવ્યનો વ્યય કરી જીવન ધન્ય બનાવ્યું હતું. વિ. સં. ૨૦૨૦ના શ્રી પર્યુષણ પર્વના પવિત્ર દિવસમાં ભા. સુ. ૧ના રોજ પૂ. ગુરૂદેવ મુનિરાજશ્રી અભ્યદયસાગરજી મહારાજના શ્રીમુખથી પવિત્ર શ્રી ગણધરવાદનું શ્રવણ કરી સાંજે નિશાપોળ (ઝવેરીવાડ)માં આવેલ શ્રી જગવલ્લભ પાર્શ્વનાથ ભગવંતના ભાવપૂર્વક દર્શન કર્યા ત્યારે ક્યાંથી ખબર હોય કે આ અંતિમ દર્શન હશે? દર્શન કરી પોળના નાકે આવતાં જ ઢળી પડયા? નવકાર મહામંત્રનું સ્મરણ કરતાં તેમનો અમર આત્મા પરલોકના પંથે પ્રયાણ કરી ગયો. જગતના ચોકમાં જે જન્મે છે. તે અવશ્ય મૃત્યુને વરે છે. પણ તેનું જ જીવન સાર્થક ગણાય છે કે જે જીવનમાં ધર્મનું આચરણ કરી જીવનને પવિત્ર બનાવે છે. - શેઠ શ્રી મનુભાઇ પણ આવા પ્રકારનું ઉચજીવન જીવી જીવનને સફળ બનાવી ગયા.પ્રસ્તુત પુસ્તક પ્રકાશનની હાર્દિક પ્રેરણા આપી અપૂર્વ શ્રુતભકિતનો લાભ ઉઠાવનાર આ પુણ્યવાનને હાર્દિક શ્રદ્ધાંજલિ આપી કૃતાર્થતા અનુભવીએ છીએ. આ પુસિતકા સિદ્ધ હેમ વ્યાકરણ સાધુપુરૂષોને ભણવામાં અતિ ઉપયોગી અને સરળ બની રહે તે માટે પ્રથમ ભાગ થા બીજો ભાગ છપાવી શકાય છે તે આજ પુણ્યાત્માના પુરૂષાર્થનું પરિણામ છે. તનમન-ધનથી તેઓશ્રીની પ્રેરણાથી ટ્રસ્ટમાંથી આ પુસ્તક છપાવવાનો ખર્ચ તેમના શુભ પરિણામનું ફળ છે. –સંપાદક Page #30 -------------------------------------------------------------------------- ________________ 100 ................................... ॥ श्री वर्धमानस्वामिने नमः ॥ तृतीयाध्यायस्य तृतीयः पादः आख्यात-प्रकरणम् 000000000 000 000 वृद्धिराऽऽरैदौत् । ३ । ३ । १ । आ आर ऐ औ एते प्रत्येकं वृद्धिः स्युः । मार्टि, कार्यम्, नायकः औपगवः || १ || गुणोऽरेदोत् । ३ । ३ । २ । अर् एत् ओत् एते प्रत्येकं गुणः स्युः । कर्त्ता, चेता, स्तोता ॥२॥ Page #31 -------------------------------------------------------------------------- ________________ २.] [हैम-शब्दानुशासनस्य क्रियाऽर्थों धातुः । ३ । ३।३। कृतिः = .. क्रिया पूर्वापरीभूता, सा अर्थों यस्य स धातुः स्यात् । भवति, अत्ति, गोपायति, जुगुप्सते, पापच्यते, पुत्रकाम्यति, मुण्डयति, जवनः ॥३॥ न प्रादिर-प्रत्ययः । ३।३।४। प्रादिः - धातोरवयवो न स्यात् , ततः पर एव धातुरित्यर्थः, - न चेत ततः परः प्रत्ययः । अभ्यमनायत, प्रासादीयन् । प्रादिरिति किम् ? ___ अमहापुत्रीयत् । अ-प्रत्यय इति किम् ? औत्सुकायत ॥४॥ Page #32 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्ति: ] [ अ-वौ दा-धौ दा । ३ । ३ । ५ । दा-धारूपौ धातू अ-वितौ 'दा' स्याताम् । प्रणिदाता । प्रणिदयते । प्रणिददाति । प्रणिद्यति । प्रणिधयति । प्रणिदधाति । दाम्— देखूं— डुदांग्– दूधें - डुधांग् अवौ इति किम् ? Page #33 -------------------------------------------------------------------------- ________________ ४] दांव दैव् [ हैम-शब्दानुशासनस्य दातं बर्हिः । अवदातं मुखम् ॥ ५ ॥ वर्तमाना = तिव्-तस्- अन्ति, सिव-थस्-थ, मिव्-वस्- मस् । ते-आते - अन्ते, से- आथे - ध्वे, ए-वहे-महे । ३ । ३ । ६ । इमानि वचनानि वर्त्तमाना स्युः || ६ || सप्तमी= यात् -याताम् - युस्, यास् - यातम् - यात, याम् - याव - याम । Page #34 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्तिः। ईत-इयाताम्-ईरन्, ईथास्-ईयाथाम्-ईध्वम्, ईय-ईवहि-ईमहि ।३।३।७ इमानि वचनानि सप्तमी स्युः ॥७॥ पञ्चमी तुव-ताम्-अन्तु, हि-तम्-त, आनिव-आव-आमव । ताम्-आताम-अन्ताम् , स्व-आथाम्-ध्वम् , ऐ-आवहैव-आमहैव ।३।३।८। इमानि वचनानि पश्चमी स्युः ॥ ८॥ ह्यस्तनी दिव-ताम्-अन् , सिव-तम्-त, अम्ब-व-म । Page #35 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य त-आताम्-अन्त, थास्-आथाम्-ध्वम्, इ-वहि-महि ।३।३।९। इमानि वचनानि ह्यस्तनी स्युः ॥९॥ एताः शितः। ३ । ३ । १० । एताः चतस्रः शितो ज्ञेयाः । __ भवति, भवेत् , भवतु, अभवत् ॥१०॥ अद्यतनी दि-ताम्-अन् , सि-तम्-त, अम्-व-म । त-आताम्-अन्त, थास्-आथाम-ध्वम्, इ-बहि-महि ।३।३ । ११ ।' इमानि वचनानि अद्यतनी स्युः ॥११॥ Page #36 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः । परोक्षा णव-अतुस्-उस्, थव-अथुस्-अ, णव-व-म । ए-आते-इरे, से-आथे-ध्वे, ए-वहे-महे । ३।३ । १२ । इमानि वचनानि परोक्षा स्युः ॥ १२ ॥ आशीः= क्यात-क्यास्ताम-क्यासुस, क्यास्-क्यास्तम्-क्यास्त, क्यासम्-क्यास्व-क्यास्म । सीष्ट-सीयास्ताम्-सीरन्, सीष्ठास-सीयास्थाम-सीध्वम् , सीय-सीवहि-सीमहि ।३।३।१३। इमानि वचनानि आशीः स्युः ॥१३॥ Page #37 -------------------------------------------------------------------------- ________________ । हैम-शब्दानुशासन श्वस्तनी ता-तारौ-तारस्, तासि-तास्थस्-तास्थ, तास्मि-तास्वस्-तास्मस् । - ता-तारौ-तारस, __ तासे-तासाथे-ताब्वे, ताहे-तास्वहे-तास्महे ॥३३॥१४॥ इमानि वचनानि श्वस्तनी स्युः ॥१४॥ भविष्यन्ती स्यक्ति-स्यतस्-स्यन्ति, स्यसि-स्थथस्-स्यथ, स्यामि-स्यावस-स्यामस् । स्यते-स्यते-स्यन्ते, स्यसे-स्येथे-स्यध्वे, स्ये-स्यावहे-स्यामहे ।३।३।१५। इमानि वचनानि भविष्यन्ती स्युः ।।१५।। Page #38 -------------------------------------------------------------------------- ________________ स्वोपश - लघुवृत्ति: 1 क्रियातिपत्तिः= स्यत् स्याताम्-स्यन्, स्थस्-स्यतम्-स्यत, स्यम् - स्याव-स्याम स्यत-स्येताम् स्यन्त, स्यथास-स्येथाम्-स्यध्वम्, स्ये-स्यावहि-स्यामहि |३|३|१६| इमानि वचनानि क्रियातिपत्तिः स्युः ॥ १६ ॥ त्रीणि त्रीणि अन्य - युष्मदस्मदि । ३।३।१७। सर्वासां विभक्तीनां त्रीणि त्रीणि वचनानि अन्यस्मिन्नर्थे युष्मदर्थे अस्मदर्थे च वाच्ये t यथाक्रमं स्युः । Page #39 -------------------------------------------------------------------------- ________________ १० हैम-शब्दानुशासनस्य स पचति, तौ पचतः, ते पचन्ति । पचते, पचेते, पचन्ते । त्वं पचसि, युवां पचथः, यूयं पचथ । पचसे, पचेथे, पचध्वे । अहं पचामि, आवां पचावः, वयं पचामः । पचे, पचावहे, पचामहे । एवं सर्वासु ___ द्वययोगे त्रययोगे च पराश्रयमेव वचनम् । स च त्वं च-पचथः, -- स च त्वं च अहं च पचामः ॥१७॥ एक-द्वि-बहुषु । ३।३।१८। অন্যাচবিত্ত यानि त्रीणि त्रीणि उक्तानि तानि एक-द्वि-बहुषु अर्थेषु ___ यथासङ्ख्यं स्युः ।। स पचति, तौ पचतः, ते पचन्तीत्यादि ॥ १८ ॥ Page #40 -------------------------------------------------------------------------- ________________ - स्वोपक्ष-लघुवृत्तिः ] [ ११ नवाऽऽद्यानि शत-क्वसू च परस्मैपदम् । ३ । ३ । १९ । सर्वविभक्तीनां आधानि नव नव वचनानि शत-क्वसू च परस्मैपदानि स्युः । तिव, तस, अन्ति । सिव् , थस, थ । - मिव, वस्, मस् । एवं सर्वासु ॥ १९॥ पराणि कानाऽऽनशौ चाऽऽत्मने पदम् ।३।३ । २० । सर्व-विभक्तीनां पराणि नव नव वचनानि __ कानाऽऽनशी च __ आत्मनेपदानि स्युः । ते, आते, अन्ते । से, आथे, ध्वे । Page #41 -------------------------------------------------------------------------- ________________ - १६) हेम-शब्दानुशासनस्य ए वहे, महे । __ एवं सर्वासु ॥ २०॥ तत् साप्याऽनाप्यात् कर्म-भावे कृत्य-क्त-खलाश्च ।३।३।२१। तत्-आत्मनेपदं कृत्य-क्त-खलाश्च प्रत्ययाः सकर्मकाद् धातोः कर्मणि, अकर्मकाद् अविवक्षितकर्मकाच भावे स्युः । क्रियते कटश्चैत्रेण, चक्राणः, क्रियमाणः, . भूयते त्वया, भूयमानम् , ' क्रियते, मृदु पच्यते, कार्यः, कर्तव्यः, करणीयः, देयः, Page #42 -------------------------------------------------------------------------- ________________ - स्वोपक्ष-लघुवृत्ति: कृत्यः कटः त्वया, शयितव्यम् , शयनीयम् , शेयम्, कार्यम् , कर्त्तव्यम्, करणीयम् , देयम् , कृत्यम्, त्वया कृतः कटः, शयितम् , ___ कृतं त्वया, सुकरः कटः त्वया, सुशयं-सुकरं त्वया, सुकटंकराणि वीरणानि, ईषदाढ्यम्भवं भवता, सुज्ञानं तत्त्वं मुनिना, सुग्लानं दीनेन, ___मास आस्यते-मासमास्यते ॥२१॥ इ-ङितः कर्तरि ।३।३।२२॥ Page #43 -------------------------------------------------------------------------- ________________ १४ ] [हैम-शब्दानुशासनस्य इदितो कितश्च धातोः कर्तरि - आत्मनेपदं स्यात् । एधते, एधमानः, शेते, शयानः ॥ २२ ॥ क्रियाव्यतिहारेऽगति-हिंसा--शब्दार्थहसो-ह-वह-श्चाऽनन्योऽन्यार्थे ।३।३ । २३ । अन्यचिकीर्षितायाः क्रियाया अन्येन - हरणं करणं क्रियाव्यतिहारःतदर्थाद् गति-हिंसा ___ शब्दार्थ-हस्वर्जाद् धातोः ह-वहिभ्यां च कर्तरि आत्मनेपदं स्यात् । Page #44 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: 1 न तु अन्योऽन्य - इतरेतरपरस्परशब्दयोगे | व्यतिलुनते व्यतिहरते व्यतिवहन्ते भारम् । क्रियेति किम् ? द्रव्य - व्यतिहारे मा भूत्, चैत्रस्य धान्यं व्यतिलुनन्ति । गत्यर्थादिवर्जनं किम् ? व्यतिसर्पन्ति, व्यतिर्हिसन्ति, व्यतिजल्पन्ति, व्यतिहसन्ति । अनन्योऽन्यार्थ इति किम् ? परस्परस्य व्यतिलुनन्ति । कर्त्तरीत्येव ? तेन भाव - कर्मणोः पूर्वेणैव गत्यर्थादिभ्योऽपि स्यात्, व्यतिगम्यन्ते ग्रामाः ॥२३॥ [ १५ Page #45 -------------------------------------------------------------------------- ________________ १) [हैम-शब्दानुशासनस्य नि-विशः । ३ । ३ । २४ । नेविंशः कर्तरि आत्मनेपदं स्यात् । निविशते ॥२४॥ उपसर्गाद् अस्योहो वा ।३।३।२५। उपसर्गात् पराभ्यां अस्यति-ऊहिन्यां कर्तरि आत्मनेपदं वा स्यात् । विपर्यस्यते-विपर्यस्यति । समूहते-समूहति ॥ २५॥ उत्-स्वराद् युजेर-यज्ञतात्रे ।३।३ । २६ । उदः स्वरान्ताच उपसर्गात् पराद् कर्तरि आत्मनेपदं स्यात्, युनक्तेः Page #46 -------------------------------------------------------------------------- ________________ mam - e - m - - - स्वोपन-लघुवृत्तिः ] न चेद् यज्ञे यत् तत्पात्रं तद्विषयो युज्यर्थः स्यात् । उद्युङ्क्ते, उपयुङ्क्ते । उत्-स्वरादिति किम् ? संयुनक्ति । अ-यज्ञ-तत्पात्र इति किम् ? द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति ॥२६॥ परि-व्यवात् क्रियः । ३ । ३ । २७ । एभ्यः उपसर्गेभ्यः परात् क्रीणातेः कर्तरि आत्मनेपदं स्यात् । परिक्रीणीते, विक्रीणीते, अवक्रीणीते । उपसर्गादित्येव ? उपरिक्रीणाति ॥ २७ ॥ परा-वेर्जेः । ३ । ३ । २८ । Page #47 -------------------------------------------------------------------------- ________________ १८ ] [हम-शब्दानुशासनस्य आभ्यां पराद् जयतेः कर्तरि आत्मनेपदं स्यात् । पराजयते, विजयते । उपसर्गाभ्यामित्येव ? बहु-वि जयति वनम् ॥ २८ ॥ समः क्षणोः ।३।३। २९ । समः परात् क्ष्णौतेः कर्त्तरि आत्मनेपदं स्यात् । संक्ष्णुते शस्त्रम् । सम इति किम् ? क्ष्णौति । उपसर्गादित्येव ? __ आयसं क्ष्णौति ॥ २९॥ अप-स्किरः । ३ । ३ । ३०। Page #48 -------------------------------------------------------------------------- ________________ स्वोपज्ञ -लघुवृत्तिः । अपात् किरते: स-स्सटूकात् कर्त्तरि आत्मनेपदं स्यात् । अपस्किरते वृषभो हृष्टः । स-स्सट्निर्देशः किम् ? अपेति किम् ? अप करत । सकर्मकात् कर्त्तरि उपस्किरति ॥ ३० ॥ उदश्वरः साऽऽप्यात् । ३ । ३ । ३१ । उत्पूर्वात् चरे: आत्मनेपदं स्यात् । मार्गमुच्चरते । tes साऽऽप्यादिति किम् ? धूम उच्चरति ॥ ३१ ॥ Page #49 -------------------------------------------------------------------------- ________________ २०] [हम-शब्दानुशासनस्य समस्तृतीयया । ३।३ । ३२ । सम्-पूर्वांत् चरेः तृतीयान्तेन योगे कर्त्तरि आत्मनेपदं स्यात् । __ अश्वेन सञ्चरते । तृतीययेति किम् ? उभौ लोकौ सञ्चरसि ॥ ३२ ॥ क्रीडोऽकूजने ।३।३ । ३३ । कूजनं अव्यक्तः शब्दः, ततोऽन्यार्थात् स-पूर्वात् क्रीडतेः कर्तरि ___ आत्मनेपदं स्यात् । संक्रीडते । सम इत्येव ? __ क्रीडति । ३ Page #50 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति: । अ-कूजन इति किम् ? संक्रीडन्ति अनांसि ॥ ३३॥ अन्वा-ङ्-परेः । ३ । ३ । ३४ । एभ्यः परात् क्रीडतेः कर्त्तरि आत्मनेपदं स्यात् । - अनुक्रीडते, आक्रीडते, परिक्रीडते ॥ ३४ ॥ शप उपलम्भने । ३ । ३ । ३५ । उपलम्भनं-प्रकाशनं शपथो वा, तदर्थात् शपतेः कर्त्तरि आत्मनेपदं स्यात् । मैत्राय अपते । Page #51 -------------------------------------------------------------------------- ________________ २२ ] उपलम्भन इति किम् ? मैत्रं शपति ॥ ३५ ॥ आशिषि नाथः । ३ । ३ । ३६ । आशीरर्थादेव नाथेः कर्त्तरि आशि पीति किम् ? [ हैम-शब्दानुशासनस्य आत्मनेपदं स्यात् । सर्पिषों नाथते । मधु नाथति ॥ ३६ ॥ भुनजोऽत्राणे | ३ | ३ | ३७ । पालनादन्यार्थाद् भुनक्तेः कर्त्तरि आत्मनेपदं स्यात् । ओदनं भुङ्क्ते । भुनज इति किम् ? ओg निर्भुजति । Page #52 -------------------------------------------------------------------------- ________________ ३ स्वोपश-लघुवृत्तिः । अ-त्राण इति किम् ? पृथ्वीं भुनक्ति ॥ ३७ ॥ हृगो गत-ताच्छील्ये । ३।३। ३८ । गतं-सादृश्यं, हृगो गत-ताच्छील्यार्थात कतरि आत्मनेपदं स्यात् । पैतृकमश्वा अनुहरन्ते, पितुरनुहरन्ते । गत इति किम् ? पितुहरतिचौरयतीत्यर्थः । ताच्छील्यादिति किम् ? __नटा राममनुहरति ॥ ३८॥ पूजा-ऽऽचार्यक-भृत्यु-तक्षेप-ज्ञानविगणन-व्यये नियः ।३।३।३९ । पूजादिषु गम्येषु नियः कर्त्तरि आत्मनेपदं स्यात् । Page #53 -------------------------------------------------------------------------- ________________ २४ ] नयते विद्वान् स्याद्वादे, माणवकमुपनयते, कर्मकरानुपनयते, शिशुमुदानयते, नयते तत्त्वार्थे, [ हैम-शब्दानुशासनस्यै मद्राः कारं विनयन्ते, शतं विनयते । एषु इति किम् ? अजां नयति ग्रामम् ॥ ३९ ॥ कर्त्तृस्थामूर्त्ताऽऽप्यात् । ३ । ३ । ४० । कत्तस्थं अमूर्त्त कर्म्म यस्य - तस्मात् नियः कर्तरि आत्मनेपदं स्यात् । श्रमं विनयते । कर्तृस्थेति किम् ? चैत्रो मैत्रस्य मन्युं विनयति । Page #54 -------------------------------------------------------------------------- ________________ स्वोपश- लघुवृत्ति: ] अ - मूर्त्तेति किम् ? आप्येति किम् ? बुद्धा विनयति ॥ ४० ॥ शदेः शिति । ३ । ३ । ४१ । शिद्विषयात् शदेः कर्त्तरि गडुं विनयति । आत्मनेपदं स्यात् । शीयते । शितीति किम् ? २५ शत्स्यति ॥ ४१ ॥ म्रियतेरयतन्याशिषि च । ३ । ३ । ४२ । अद्यतन्याशीर्विषयातू शिद्विषयात् च म्रियतेः कर्त्तरि आत्मनेपदं स्यात् । अमृत, मृषीष्ट, म्रियते । Page #55 -------------------------------------------------------------------------- ________________ २६) हैम-शब्दानुशासनस्ये अद्यतन्याऽऽशिषि च इति किम् ? ममार ॥ ४२॥ क्य क्षा नवा । ३।३। ४३ । क्यक्षन्तात् कर्त्तरि आत्मनेपदं वा स्यात् । निद्राति-निद्रायते ॥४३॥ युद्भ्योऽद्यतन्याम् । ३ । ३ । ४४ । धुतादिभ्यः अद्यतनीविषये कर्त्तरि आत्मनेपदं वा स्यात् । व्यद्युतत्, व्यद्योतिष्ट । ____ अरुचत्, अरोचिष्ट । अद्यतन्यामिति किम् ? द्योतते ॥४४॥ वृद्भ्यः स्य-सनोः । ३।३।४५। Page #56 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुवृत्तिः ] वृदादेः पञ्चतः स्यादौ प्रत्यये सनि च विषये कर्त्तरि आत्मनेपदं वा स्यात् । वय॑ति-वर्तिष्यते । विवृत्सति-विवर्तिषते । स्य-सनोरिति किम् ? वर्तते ॥ ४५ ॥ कृपः श्वस्तन्याम् ।३।३ । ४६ । कृपः श्वस्तनीविषये कतरि आत्मनेपदं वा स्यात् । .... कल्सासि-कल्पितासे ॥ ४६ ॥ क्रमोऽनु-पसर्गात् । ३३ । ४७ । अ-विद्यमानोपसर्गात् क्रमतेः कतरि Page #57 -------------------------------------------------------------------------- ________________ = २८) [ हैम-शब्दानुशासनस्य आत्मनेपदं वा स्यात् । ___ क्रमते, क्रामति । अनुपसर्गादिति किम् ? अनुक्रामति ॥ ४७ ॥ - वृत्ति-सर्ग-तायने । ३ । ३ । ४८ । वृत्तिः अप्रतिबन्धः, सर्गः उत्साहः, ___ तायन-स्फीतता, एतद्वृत्तेः क्रमे कर्तरि ___ आत्मनेपदं स्यात् । शास्त्रेऽस्य क्रमते बुद्धिः, सूत्राय कमन्तेऽस्मिन् योगाः ॥४८॥ परो-पात् ।३।३ । ४९ । आभ्यामेव परात् क्रमः वृत्याद्यर्थात् कतरि Page #58 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्ति: 1 आत्मनेपदं स्यात् । पराक्रमते, उपक्रमते । परो-पादिति किम् ? वृत्यादौ इत्येव ? अनुक्रामति कर्त्तरि पराक्रामति ॥ ४९ ॥ वेः स्वार्थे । ३ । ३ । ५० । स्वार्थः = पादविक्षेपः, तदर्थाद् विपूर्वात् क्रमेः [ २९ आत्मनेपदं स्यात् । साधु विक्रमते गजः । स्वार्थ इति किम् ? गजेन विक्रामति ॥ ५० ॥ प्रो - पाद आरम्भे । ३ । ३ । ५१ । आरम्भार्थात् प्रो - पाभ्यां परात् Page #59 -------------------------------------------------------------------------- ________________ ३० ] क्रमेः कर्त्तरि आत्मनेपदं स्यात् । प्रक्रमते - उपक्रमते भोक्तुम् । आरम्भ इति किम् ? [ हैम-शब्दानुशासनस्य प्रक्रामति - यातीत्यर्थः ॥ ५१ ॥ आङो ज्योतिरुद्गमे । ३ । ३ । ५२ । आङः परात् क्रमेः चन्द्राद्युद्गमाऽर्थांत् कर्त्तरि आत्मनेपदं स्यात् । आक्रमते चन्द्र:- सूर्यो वा । ज्योर्तिरुद्गम इति किम् ? आक्रामति बटुः कुतुपम्, धूम आक्रामति ॥ ५२ ॥ दागोs - स्वाssस्यप्रसारविकाशे । ३ । ३ । ५३ । Page #60 -------------------------------------------------------------------------- ________________ स्वोपज्ञ-लघुवत्ति: [ ३१ स्वाऽऽस्यप्रसार-विकाशाभ्यामन्यार्थाद् आयूर्वाद् दागः कर्त्तरि आत्मनेपदं स्यात् । विद्यामादत्ते । स्वाऽऽस्यादिवर्जनं किम् ? उष्टो मुखं व्याददाति, ___ कूलं व्याददाति ॥ ५३ ॥ नु-प्रच्छः ।३।३ । ५४ । आपूर्वाद् नुतेः प्रच्छेश्च कतरि आत्मनेपदं स्यात् ।। आनुते शृगालाः आपृच्छते गुरून् ॥ ५४ ॥ गमेः क्षान्तौ । ३ । ३ । ५५ । कालहरणार्थाद् गमयतेः आपूर्वात् Page #61 -------------------------------------------------------------------------- ________________ - - - ३२ ] [हैम-शब्दानुशासनस्य कर्त्तरि __ आत्मनेपदं स्यात् । आगमयते गुरुम् ? कञ्चित् कालं प्रतीक्षते । क्षान्तौ इति किम् ? विद्यामागमयति ॥ ५५ ॥ हः स्पर्द्ध । ३।३। ५६ । आङपूर्वाद् ह्वयतेः ___ स्पर्दू गम्ये कर्त्तरि आत्मनेपदं स्यात् । मल्लो मल्लमाह्वयते । स्पर्द्ध इति किम् ? गामाह्वयति ॥ ५६ ॥ सं-नि-वेः । ३।३ । ५७ । Page #62 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः ] [३३ एभ्यो हवयतेः कर्तरि आत्मनेपदं स्यात् । संहवयते, निहवयते, विह्वयते ॥ ५७ ॥ उपात् । ३ । ३। ५८ । उपात् ह्वयतेः कतरि आत्मनेपदं स्यात् उपवयते ॥ ५८ ॥ यमः स्वीकारे । ३ । ३ । ५९ । उपाद्, यमेः स्वीकारार्थात् कर्त्तरि आत्मनेपदं स्यात् । Page #63 -------------------------------------------------------------------------- ________________ [हेम-शब्दानुशासनस्य कन्यम् उपयच्छते, उपायंस्त महास्त्राणि । च्चि-निर्देश इति किम् ? शाटकान् उपयच्छति ॥ ५९ ॥ देवाऽर्चा-मैत्री-सङ्गमपथिकर्तृक-मन्त्रकरणे स्थः ।३।३।६०। एतदर्थात् उपपूर्वात् तिष्ठतेः कर्तरि आत्मनेपदं स्यात् । देवार्चा जिनेन्द्रमुपतिष्ठते । मत्री-रथिकानुपतिष्ठते । सङ्गमः यमुना गङ्गामुपतिष्ठते । पन्थाः कर्ता यस्य तत्र-श्रुघ्नमुपतिष्ठते पन्थाः। मन्त्रः करणं यस्य ऐन्द्रया गार्हपत्यमुपतिष्ठते ॥ ६०॥ - Page #64 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । [३५ वा लिप्सायाम् । ३ । ३ । ६१ । उपात् स्थो लिप्सायां गम्यमानायां कर्त्तरि आत्मनेपदं वा स्यात् । भिक्षुः दातृकुलं उपतिष्ठते-उपतिष्ठति वा ॥६१॥ उदोऽनूइँहे । ३ । ३ । ६२ । अनुर्वा या ईहा-चेष्टा तदर्थाद् उत्पूर्वात् स्थः कतरि आत्मनेपदं स्यात् । मुक्तावुत्तिष्ठते । अनूद्धति किम् ? आसनादुत्तिष्ठति । ईहेति किम् ? ग्रामात् शतमुत्तिष्ठति ॥ ६२ ॥ सं-वि-प्रा-ऽवात् । ३ । ३ । ६३ । एभ्यः परात् Page #65 -------------------------------------------------------------------------- ________________ ३६ ] [हैम-शब्दानुशासनस्य स्थः कर्तरि आत्मनेपदं स्यात् । संतिष्ठते, वितिष्ठते, प्रतिष्ठते, अवतिष्ठते ॥ ६३ ॥ ज्ञीप्सा-स्थेये । ३।३। ६४। ज्ञीप्सा आत्मप्रकाशनम् । स्थेयः सभ्यः । ज्ञीप्सायां स्थेयविषयार्थे च वर्तमानात् स्थः कतरि आत्मनेपदं स्यात् । तिष्ठते कन्या छात्रेभ्यः ___त्वयि तिष्ठते विवादः ॥ ६४ ॥ प्रतिज्ञायाम् । ३ । ३ । ६५ । अभ्युपगमार्थात् Page #66 -------------------------------------------------------------------------- ________________ - स्वोपक्ष-लघुवृत्तिः ] कर्त्तरि आत्मनेपदं स्यात् । नित्यं शब्दमातिष्ठते ॥ ६५ ॥ समो गिरः । ३।३ । ६६ । संपूर्वाद् गिरः प्रतिज्ञार्थात् कर्त्तरि आत्मनेपदं स्यात् । स्याद्वादं सङ्गिरते ॥ ६६ ॥ अवात् । ३।३ । ६७ । अवाद् गिरः कर्त्तरि आत्मनेपदं स्यात् । ___ अवगिरते ॥ ६७ ॥ निड्नवे ज्ञः । ३ । ३ । ६८ । निवः अपलापः, तवृत्तेः Page #67 -------------------------------------------------------------------------- ________________ ३८ हम-शब्दानुशासनस्य कतरि आत्मनेपदं स्यात् । शतमपजानीते ॥ ६८॥ सं-प्रतेर-स्मृतौ । ३ । ३ । ६९।स्मृतेरन्यार्थात् सं-प्रतिभ्यां पराद् कतरि आत्मनेपदं स्यात् । शतं संजानीते-प्रतिजानीते । अ-स्मृताविति किम् ? मातुः संजानाति ॥ ६९ ॥ अन-नोः सनः । ३।३ । ७० । सनन्ताद् ज्ञः कर्तरि आत्मनेपदं स्यात् । न तु अनोः परात् । धर्म जिज्ञासते । Page #68 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] अन - नोरिति किम् ? धर्मं अनु - जिज्ञासति ॥ ७० ॥ श्रुवोऽनाङ् - प्रतेः । ३ । ३ । ७१ । सन्नन्तात् शृणोतेः कर्त्तरि आत्मनेपदं स्यात् । न तु शुश्रूषते गुरून् । t at आङ् - प्रतिभ्यां परात् । अनाइ - प्रतेरिति किम् ? आशुश्रूषति, प्रतिशुश्रूषति ॥ ७१ ॥ स्मृ-दृशः । ३ । ३ । ७२ । आभ्यां सन्नन्ताभ्यां कर्त्तरि आत्मनेपदं स्यात् । सुस्मृते, दिदृक्षते ।। ७२ ।। शको जिज्ञासायाम् । ३ । ३ । ७३ । शको ज्ञानानुसंहितार्थात् Page #69 -------------------------------------------------------------------------- ________________ ४० [ हैम-शब्दानुशासनस्य सन्नन्तात् कर्तरि आत्मनेपदं स्यात् । विद्यां शिक्षते । । जिज्ञासायामिति किम् ? शिक्षति ॥ ७३ ॥ प्राग्वत् ।३।३ । ७४ । सनः पूर्वो यो धातुः तस्मादिव सन्नन्तात् कर्तरि आत्मनेपदं स्यात् । शिशयिषते, अश्वेन संचिचरिषते ॥७४॥ आमः कृगः । ३।३। ७५ । आमः परात् अनुप्रयुक्तात् कृगः ____आम एव प्राग यो धातुः तस्मादिव कर्तरि ____ आत्मनेपदं स्यात् । Page #70 -------------------------------------------------------------------------- ________________ स्वोपक्ष लघुवृत्ति: । भवति, न भवति च इति विधि-निषेधौ अतिदिश्यते । ईहाश्चक्रे, बिभराञ्चकार । कृग इति किम् ? ईक्षामास ॥ ७५ ॥ गन्धना-ऽवक्षेप-सेवासाहस-प्रतियत्न प्रकथनो-पयोगे । ३ । ३ । ७६ । एतदर्थात् कृगः कर्त्तरि आत्मनेपदं स्यात् , गन्धनं द्रोहेण परदोषोद्घाटनम् उत्कुरुते । अवक्षेपः=कुत्सनम्-दुर्वृत्तान् अवकुरुते ।। सेवा महामात्रानुपकुरुते । साहसं अविमृश्य प्रवृत्तिः परदारान् प्रकुरुते । Page #71 -------------------------------------------------------------------------- ________________ ४२ ] [ हैम-शब्दानुशासनस्य प्रतियत्नः = गुणान्तराऽऽधानम्एधों - दकस्य उपस्कुरुते । प्रकथनम् = जनापवादान् प्रकुरुते । उपयोगः = धर्मादौ विनियोगः शतं प्रकुरुते ॥ ७६ ॥ अधेः प्रसहने । ३ । ३ । ७७ । अधेः परात् कृगः प्रसहनार्थात् कर्त्तरि आत्मनेपदं स्यात् । प्रसहनं=पराभिभवः, परेण पराजयो वा, एष्वर्थेषु गम्येषु Bedin तं हाधिचक्रे । प्रसहन इति किम् ? तमधिकरोति ॥ ७७ ॥ दीप्ति - ज्ञान - यत्न - विमतिउपसंभाषा - उपमन्त्रणे वदः । ३ । ३ । ७८ । Page #72 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्तिः । [४३ - ___ बदः कर्तरि आत्मनेपदं स्यात् । दीप्तिः भासनम्-वदते विद्वान् स्याद्वादे । ज्ञाने-वदते धीमान् तत्त्वार्थे । यत्ने तपसि वदते । नानामतिः-विमतिः-धर्मे विवदन्ते । उपसंभाषा-उपसान्त्वनम __कर्मकरानुपवदते । उपमन्त्रणं रहस्युपच्छन्दनम् कुलभार्यामुपवदते ॥ ७८ ॥ व्यक्तवाचां सहोक्तौ ।३।३ । ७९। व्यक्तवाचो-रूढ्या मनुष्यादयः तेषां संभूयोचारणार्थाद् वदः कर्त्तरि आत्मनेपदं स्यात् । संप्रवदन्ते ग्राम्याः । Page #73 -------------------------------------------------------------------------- ________________ ४४] [हैम-शब्दानुशासनस्य व्यक्तवाचां इति किम् ? संप्रवदन्ति शुकाः । सहोक्तौ इति किम् ? (चैत्रेणोक्ते) मैत्रो वदति ॥७९॥ विवादे वा । ३ । ३ । ८० । विरुद्धार्थों वादो-विवादः, व्यक्तवाचां . विवादरूपसहोक्त्यर्थाद् वदः कतरि __ आत्मनेपदं वा स्यात् । विप्रवदन्ते-विप्रवदन्ति वा मौहूर्ताः। विवाद इति किम् ? संप्रवदन्ते वैयाकरणाः । सहोक्तौ इत्येव ? मौहूत्तों मौहूर्तेन क्रमाद् विप्रवदति ॥८०॥ अनोः कर्मण्यसति । ३।३। ८१ । व्यक्तवाचा अर्थे वर्तमानात् अनुपूर्वाद् वदः Page #74 -------------------------------------------------------------------------- ________________ [१५ - स्वोपक्ष-लघुवृत्ति: 1 कर्मणि असति कतरि आत्मनेपदं स्यात् । ___ अनुवदते चैत्रो मैत्रस्य । कर्मण्यसतीति किम् ? उक्तमनुवदति । व्यक्तवाचां इत्येव ? अनुवदति वीणा ॥८१॥ ज्ञः ।३।३ । ८२ । जानातेः कर्मणि असति कर्त्तरि आत्मनेपदं स्यात् । सप्पिषो जानीते । कर्मणि असतीत्येव ? तैलं सप्पिषो जानाति ॥ ८२ ॥ उपात् स्थः । ३।३। ८३ । अतः कर्मणि असति . कर्तरि Page #75 -------------------------------------------------------------------------- ________________ ४६ ] हेम-शब्दानुशासनस्य - - आत्मनेपदं स्यातू । योगे योगे उपतिष्ठते । कर्मणि असतीत्येव ? राजानमुपतिष्ठति ॥ ८३॥ -- समो गम्-ऋच्छिप्रच्छि-श्रु-विद्-स्वरति अति-दृशः । ३ । ३ । ८४ । संपूर्वेभ्यः एभ्यः ___कर्मणि असति कर्तरि - आत्मनेपदं स्यात । सङ्गच्छते, समृच्छिष्यते, संपृच्छते, संशृणुते, संवित्ते, संस्वरते, समृच्छते, समियते, संपश्यते । कर्मण्यसतीत्येव ? सङ्गच्छति मैत्रम् ॥ ८४ ॥ Page #76 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] [ ૭ वेः कृगः शब्दे चाऽनाशे | ३ | ३|८५ | अ-नाशार्थाद् विपूर्वात् कृगः कर्म्मणि असति, शब्दे च कर्मणि कर्त्तरि आत्मनेपदं स्यात् । विर्वकुते सैन्धवाः । क्रोष्टा विकुरुते स्वरान् । शब्दे चेति किम् ? विकरोति मृदम् ? अ-नाश इति किम् ? विकरोत्यध्यायम् ॥४५॥ आङो यम-हनः, स्वेऽङ्गे च । ३ । ३ । ८६ । आङः पराभ्यां यम - हनुभ्यां कर्मणि असति Page #77 -------------------------------------------------------------------------- ________________ ५८ ] [हैम-शब्दानुशासनस्य कर्तुः, स्वेऽङ्गे च कर्मणि कर्तरि आत्मनेपदं स्यात् । आयच्छते-आहते वा । स्वेऽङ्गे, आयच्छते-आहते वा पादम् । स्वेऽङगे चेति किम् ? ____ आयच्छति रज्जुम् ॥ ८६ ॥ व्युदस्तपः ।३ । ३ । ८७ । आभ्यां परात् - तपः कर्मणि असति स्वेऽङ्गे च कर्मणि कतरि ___ आत्मनेपदं स्यात् । वितपते-उत्तपते रविः । वितपते-उत्तपते पाणिम् ॥ ८७ ॥ अ-णिकर्म-णिकर्तृकाद् णिगो-स्मृतौ । ३ । ३ । ८८ । Page #78 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः ] [ ४९ अ-णिगवस्थायां यत् कर्म तदेव णिगवस्थायां कर्ता यस्य तस्माद् किंगन्तात् अस्मृत्यर्थात् कर्त्तरि ___ आत्मनेपदं स्यात् । आरोहयते हस्ती हस्तिपकान् । अ-णिग् इति किम् ? आरोहयति हस्तिपकान् महामात्रः, आरोहयन्ति महामात्रेण हस्तिपकाः । गित् किम् ? गणयते गणो गोपालकम् । कर्मेति किम् ? ___ दर्शयति प्रदीपों भृत्यान् । णिग् इति किम् ? लुनाति केदारं चैत्रः, -लूयते केदारः स्वयमेव, तं प्रयुक्ते Page #79 -------------------------------------------------------------------------- ________________ ५० ] लावयति केदारं चैत्रः । कर्त्तेति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः तान् एनं आरोहयति महामात्रः । णिग इति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः, तान् आरोहयते हस्ती इति अणिगि मा भूत् । [ हैम-शब्दानुशासनस्य अ - स्मृतौ इति किम् ? स्मरयति वनगुल्मः कोकिलम् ॥ ८८ ॥ प्रलम्भे गृधि - वञ्चः । ३ । ३ । ४९ । आभ्यां णिगन्ताभ्यां प्रलम्भनार्थाभ्यां कर्त्तरि आत्मनेपदं स्यात् । बहुं गर्द्धयते - वञ्चयते वा । प्रलम्भ इति किम् । श्वानं गर्द्धयति ॥ ८९ ॥ Page #80 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । लीङ्-लिनोऽर्चाऽभिभवे चाऽऽत् चाऽकर्त्तर्यपि । ३।३।१०। आभ्यां णिगन्ताभ्यां ____ अर्चा-ऽभिभ-वप्रलम्भार्थाभ्यां कर्तरि आत्मनेपदं स्याद्, आत् अनयोःअकर्तरि अपि। अर्चा, जटाभिरालापयते। अभिभवः, श्येनों वर्तिकामपलापयते । प्रलम्भः, कस्त्वामुल्लापयते ?, अ-कर्त्तर्यपीति किम ? जटाभिरालाप्यते जटिलेन ॥ ९० ॥ स्मिङः प्रयोक्तुः स्वार्थे । ३ । ३ । ९१ । प्रयोक्तृतो यः स्वार्थः स्मयः तदर्थात् णिगन्तात् स्मिङः कर्तरि आत्मनेपदं स्याद् , - Page #81 -------------------------------------------------------------------------- ________________ ५२). हैम-शब्दानुशासनस्य आत् च अस्य अ-कर्त्तरि अपि । जटिलो विस्मापयते । प्रयोक्तुः स्वार्थ इति किम् ? रूपेण विस्मापयति । अ-कर्त्तर्यपीत्येव ? विस्मपनम् ॥ ९१ ॥ बिभेतेर्भीष् च । ३ । ३ । ९२ । प्रयोक्तृतः स्वार्थवृत्तेः ण्यन्ताद् भियः कर्त्तरि आत्मनेपदं स्याद् , अस्य च मिष, __ पक्षे आत् च अ-कर्त्तरि अपि । मुण्डो भीषयते-भापयते वा । प्रयोक्तुः स्वार्थ इत्येव ? ___ कुश्चिकया भापयति । अ-कर्त्तयपीत्येव ? भीषा, भापनम् ॥ ९२ ॥ Page #82 -------------------------------------------------------------------------- ________________ - स्वोपज्ञ-लघुवृत्तिः ] मिथ्याकृगोऽभ्यासे । ३ । ३ । ९३ । मिथ्यायुक्तात् कुगो ण्यन्तात् __ क्रियाऽभ्यासवृत्यर्थात् कर्त्तरि आत्मनेपदं स्यात् । पदं मिथ्या कारयते । मिथ्येति किम् ? ___ पदं साधु कारयति ? अभ्यास इति किम् । सकृत् पदं मिथ्या कारयति ॥ ९३ ॥ परिमुहा-ऽऽयमा-ऽऽयस-पा-टधे-वद-वसदमा-ऽद-रुच-नृतः फलवति ।३।३।९४ । प्रधानफलवति कर्त्तरि एभ्यो विवक्षितेभ्यो णिगन्तेश्य ___आत्मनेपदं स्यात् । परिमोहयते चैत्रम् , Page #83 -------------------------------------------------------------------------- ________________ [हैम-शब्दानुशासनस्य आयामयते सर्पम् , आयासयते मैत्रम् , पाययते बटुम् , धापयते शिशुम् , वाध्यते बटुम् वासयते पान्थम् , दमयते अश्वम् , आदयते चैत्रेण, रोचयते मैत्रम्, . नर्तयते नटम् ॥ ९४ ॥ ई-गितः । ३ । ३ । ९५। ईदितो गितश्च घातोः फलवति कतरि आत्मनेपदं स्यात् । यजते, कुरुते। फलवतीत्येव ? यजन्ति कुर्वन्ति ॥ ९५ ॥ Page #84 -------------------------------------------------------------------------- ________________ ३ स्वोपक्ष-लघुवृत्तिः ] ज्ञोऽनुपसर्गात् ।३।३।९६ । अतः फलवति कर्तरि आत्मनेपदं स्यात् । _गां जानीते। फलवतीत्येव ? परस्य गां जानाति ॥ ९६ ॥ वदोऽपात् ।३।३।९७ । अतः फलवति कर्तरि आत्मनेपदं स्यात् । एकान्तमपवदते, फलवतीत्येव ? अपवदति परं स्वभावात् ॥९७॥ समुदाङो यमेरऽग्रन्थे । ३।३।९८॥ एभ्यः पराद् यमः अग्रन्थविषये - Page #85 -------------------------------------------------------------------------- ________________ ५६ ] फलवत्कर्त्तरि आत्मनेपदं स्यात् । संयञ्छते व्रीहीन, उद्यच्छते भारम् आयच्छते भारम् अ-ग्रन्थ इति किम् ? चिकित्सामुद्यच्छति । फलवतीत्येव ? [ हैम-शब्दांनुशासनस्यै संयच्छति ॥ ९८ ॥ पदान्तरगम्ये वा । ३ । ३ । ९९ । प्रकान्तसूत्रपञ्चके तत् यत् आत्मनेपदं उक्तं पदान्तरगम्ये फलवत्- कर्त्तरि वा स्यात् । स्वं शत्रु परिमोहयते - परिमोहयति वा । स्वं यज्ञं जयते - जयति वा । Page #86 -------------------------------------------------------------------------- ________________ स्वोपश- लघुवृत्ति: 1 स्वां गां जानीते - जानाति वा । स्वं शत्रुमपवदते - अपवदति वा । स्वान श्रीहीन संयच्छते - अंयच्छति वा ॥ ९९ ॥ शेषात् परस्मै । ३ । ३ । १०० । येभ्यो धातुभ्यो येन विशेषेण ततोऽन्यस्मात् आत्मनेपदमुक्तं [ ५७ कर्त्तरि परस्मैपदं स्यात् । भवति, अत्ति ॥ १०० ॥ पराऽ-नोः कृगः । ३ । ३ । १०१ । पराऽ-नुपूर्वात् कृगः कर्त्तरि परस्मैपदं स्यात् । पराकरोति, अनुकरोति ॥ १०१ ॥ Page #87 -------------------------------------------------------------------------- ________________ - ५८ ] - [ हैम-शब्दानुशासनस्य प्रत्य-भ्य-तेः क्षिपः ।३।३।१०। एभ्यः परात् क्षिपः कर्त्तरि परस्मैपदं स्यात् । प्रतिक्षिपति, ' अभिक्षिपति, अतिक्षिपति ॥१०२॥ प्राद् वहः । ३। ३ । १०३ । अतः कर्तरि परस्मैपदं स्यात् । प्रवहति ॥ १०३ ॥ परेम॒षश्च ।३।३।१०४ । परेः परात् मृषेःवहेश्व कतरि Page #88 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्तिः । परस्मैपदं स्यात् । परिमृष्यति, परिवहति ॥ १०४ ॥ व्या-ङ -परे रमः । ३ । ३ । १०५ । एभ्यः पराद् रमेः कर्त्तरि परस्मैपदं स्यात् । विरमति, आरमति, परिरमति ।। १०५ ॥ वोपात् । ३ । ३ । १०६ । उपाद् रमे: ५९ । कर्त्तरि परस्मैपदं वा स्यात् । भार्यामुपरमति - उपरमते वा ।। १०६ ।। अ- णिगि प्राणिकर्तृकानाप्यात् निगः । ३ । ३ । १०७ । Page #89 -------------------------------------------------------------------------- ________________ ६०] [ हैम-शब्दानुशासनस्य अ-णिगवस्थायां यः अप्राणिककाअकर्मकश्च धातुः .. तस्मात् णिगन्तान कतरि ___ परस्मैपदं स्यात् । आसयति चैत्रम् । अ-णिगीति किम ? स्वयमेवारोहयमाणं गजं प्रयुङ्क्ते आरोहयते। अणिगइति गकारः किम ? चेतयमानं प्रयुक्ते-चेतयते । प्राणिकर्तृकादिति किम् ? शोषयते त्रीहीन् आतपः। अनाप्यात इति किम् ? कटं कारयते ॥ १०७ ।। चट्या-हारार्थेङ्-बुध-युध-घु-द्रु-स्खु-नश जनः ।३।३ । १०८ । Page #90 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: 1 चल्याऽऽहारार्थेभ्यः इडादिभ्यश्च णिगन्तेभ्यः कर्त्तरि परस्मैपदं स्यात् । चलयति, कम्पयति, भोजयति, आशयति चैत्रमन्नम्, सूत्रमध्यापयति शिष्यम्, बोधयति पद्मं रविः, योधयति काष्ठानि, प्रावयति राज्यम्, द्रावयति अपः स्रावयति तैलम्, [ ६१ नाशयति पापम्, जनयति पुण्यम् ॥ १०८ ॥ इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ तृतीय स्वाध्यायस्य तृतीयः पादः समाप्तः || ३ || ३ || Page #91 -------------------------------------------------------------------------- ________________ ००००००००.... ॥ श्री वर्धमानस्वामिने नमः ॥ तृतीयाध्यायस्य 0000000000... 0000000000... 000000000 चतुर्थः पादः 0.000.00 ००००००००००० 0000000 boo गुपौ-धूप-विच्छि-पणि-पनेरायः।३।४।१। एभ्यो धातुभ्यः स्वार्थे ----- आयः स्यात् । गोपायति, धूपायति विच्छायति, पणायति, पनायति ॥१॥ कमेर्णिङ् । ३ । ४ । २। कमेः स्वार्थे । णिङ् स्यात् । कामयते ॥ २ ॥ Page #92 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति: [६३ __ ऋतेर्जीयः । ३।४।३। ऋतेः स्वार्थे डीयः स्यात् । ऋतीयते ॥ ३ ॥ अ-शवि ते वा ।३।४।४। गुपादिभ्यः अ-शविषये ते आयादयो वा स्युः। गोपायिता-गोप्ता। कामयिता-कमिता। ऋतीयिता-अर्त्तिता ॥ ४ ॥ गुप्-तिजो गर्हा-क्षान्तौ सन् ।३।४।५। गुपः गहोंयां तिजः Page #93 -------------------------------------------------------------------------- ________________ ६४ ] [ हैम-शब्दानुशासनस्य क्षान्तौ वर्तमानात् स्वार्थ सन् स्यात् जुगुप्सते, तितिक्षते । गर्दा-क्षान्तौ इति किम ? गोपनम् , तेजनम् ॥ ५ ॥ कितः संशय-प्रतीकारे । ३।४।६। कितः संशय-प्रतीकारार्थात् स्वार्थे सन् स्यात् । विचिकित्सति मे मनः, व्याधि चिकित्सति । संशय-प्रतीकारार्थ इति किम् ? केतयति ॥ ६ ॥ शान-दान्-मान्-बधाद निशानाऽऽर्जवविचार-वैरूप्ये दीर्घश्चेतः ।३।४।७। एभ्यः यथासङ्ख्यं Page #94 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्तिः] निशानाद्यर्थेभ्यः स्वार्थे सन स्यात्, दीर्घश्चैषां द्वित्वे पूर्वस्य । शीशांसति, दीदांसति, मीमांसते, बीभत्सते । अर्थोक्तिः किम् ? अर्थान्तरे मा भूत् ? निशानम् , अवदानम् , मानयति, बाधयति ॥ ७ ॥ धातोः कण्ड्वादेर्यक् । ३।४।८। एभ्योः धातुभ्यः स्वार्थे यक् स्यात् । कण्डूयति, कण्डूयते, महीयते। धातोरिति किम् । कण्डूः ॥ ८॥ Page #95 -------------------------------------------------------------------------- ________________ ६६ ] [हैम-शब्दानुशासनस्य व्यञ्जनादेरेकस्वराद् भृशाऽऽभीक्ष्ण्ये यङ् वा । ३।४।९। गुण-क्रियाणां अधिश्रयणाऽऽदीनां क्रियान्तराव्यवधानेनसाकल्येन संपत्तिः फलातिरेको वा भृशत्वं । प्रधानक्रियायाः विक्लेदादेः क्रियान्तराऽव्यधानेन ___आवृत्तिः आभीक्ष्ण्यं । तद्विशिष्टार्थवृत्तेः धातोः व्यञ्जनादेः एकस्वराद् यङ् वा स्यात् । पापच्यते। व्यञ्जनादेरिति किम् ? भृशमीक्षते। - Page #96 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति: एकस्वरात् इति किम् ? भृशं चकास्ति । वा इति किम् ? लुनीहि लुनीहीत्येव अयं लुनातीत्यादि यथा स्यात् ॥९॥ अट्य-ति-सूत्रि-मूत्रि-सूच्यशूर्णोः ।३।३।१०। भृशा-ऽऽभीक्ष्ण्यार्थवृत्तिभ्यः यङ् स्यात् । अटाटयते, अरायते, सोसूज्यते, मोमूत्र्यते, सोसूच्यते, अशाश्यते प्रोर्णोनूयते ॥ १० ॥ गत्यर्थात् कुटिले । ३।४ । ११ । व्यअनादेःएकस्वराद् गत्यर्थात् कुटिले एवार्थे वर्तमानाद् Page #97 -------------------------------------------------------------------------- ________________ ६८ ] धातोः यङ् स्यात् । चङ्क्रम्यते । कुटिल इति किम् ? भृशं क्रामति ॥ १९ ॥ गृ-लुप- सद-चर-जप-जभ दश-दहो ग गह्यार्थेभ्य एव एभ्यः [ हैम-शब्दानुशासनस्य निजेगिल्यते, लोलुप्यते. यङ् स्यात् । जञ्जप्यते, जञ्जभ्यते, । ३ । ४ । १२ । सासद्यते, चञ्चूर्यते, ग इति किम् ? दन्दश्यते, दन्दह्यते । साधु जपति, भृशं निगिरति ॥ १२ ॥ न गृणा - शुभ-रुचः । ३ । ४ । १३ । एभ्यःयङ् न स्यात् । निन्द्यं गृणाति, Page #98 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुवृत्तिः। ____ भृशं शोभते, __ भृशं रोचते ॥ ९३ ॥ बहुलं लुप् । ३ । ४ । १४ । यह लुप् बहुलं स्यात् । बोभूयते,-चोभवीति । बहुलवचनात् काचित् भवति, - लोलूया, पोपूया ॥ १३ ॥ अचि । ३।४।१५। यडः अचि परे लुप् स्यात् । चेच्यः, नेन्यः ॥ १५ ॥ नोतः । ३।४ । १६ । उदन्ताद् विहितस्य यङः अचि परे Page #99 -------------------------------------------------------------------------- ________________ ७० [हेम-शब्दानुशासनस्य लुब् न स्यात् । रोरूयः ॥ ९६ ॥ चुरादिभ्यो णिच् ।३।४। १७ । एभ्यः धातुभ्यः स्वार्थे णिच् स्यात् । चोरयति, पदयते ॥ १७ ॥ युजादेवा । ३।४ । १८ । एभ्यः स्वार्थे णिच् वा स्यात् । योजयति,-योजति । साहयति,-सहति ॥ १८॥ भूङः प्राप्तौ णिङ् ।३। ४ । १९ । भुवः प्राप्त्यर्थात् णिङ वा स्याद् । भावयते,-भवते। प्राप्तौ इति किम् ? भवति ॥ १९ ॥ Page #100 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] t t प्रयोक्तृव्यापारे णिग् । ३ । ४ । २० । कुर्वन्तं यः प्रयुङ्क्ते तद्व्यापारे वाच्ये धातोर्णिग् वा स्यात् । कारयति, भिक्षां वासयति, राजानमागमयति, कंसं घातयति, पुष्येण चन्द्रं योजयति, उज्जयिन्याः प्रस्थितों माहिष्मत्यां सूर्यमुद्गमयति ।। १० । तुमहद् इच्छायां सन् अ-तत्सनः । ३ । ४ । २१ । यो धातुः इषेः कर्म, इषिणैव च समानकर्तृकः सतुमर्हः, Page #101 -------------------------------------------------------------------------- ________________ ७२ ) तस्मात् इच्छायां अर्थे सन् वा स्यात्, [ हैम-शब्दानुशासनस्य न तु इच्छा-सन्नन्तात् । चिकीर्षति, जिगमिपति | तुमहत् इति किम् ? यानेनेच्छति, मुक्तिमिच्छति मैत्रस्य । इच्छायामिति किम् ? तत् इति किम् ? भोक्तुं याति । अ - तत्सन इति किम् ? चिकीर्षितुमिच्छति । जुगुप्सिते ॥ २१ ॥ द्वितीयायाः काम्य: । ३ । ४ । २२ । द्वितीयान्तात् इच्छायां काम्यो वा स्यात् । Page #102 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः ] | इदंकाम्यति । द्वितीयाया इति किम् ? इष्टः पुत्रः ॥ २२ ॥ अ-माऽव्ययात् क्यन् च । ३।४ । ३३ । मान्ता-व्ययाभ्यामन्यस्माद् द्वितीयान्तात् इच्छायां क्यन् काम्यश्च वा स्यात् । पुत्रीयति, पुत्रकाम्यति । अ-माऽव्ययादिति किम् ? इदमिच्छति, ___ स्वरिच्छति ॥ २३ ॥ आधाराच्चोपमानाद् आचारे ।३४॥२४॥ अ-माऽव्ययात् उपमानाद्, द्वितीयान्तात् आधारात् च आचारार्थ क्यन् वा स्यात् । पुत्रीयति च्छात्रम् , . प्रासादीयति कुट्याम् ॥ २४ ॥ Page #103 -------------------------------------------------------------------------- ________________ ७४ ] [ हैम-शब्दानुशासनस्यें कर्तुः क्विप्, गल्भ क्लब -होडातु ङित् । ३ । ४ । २६ । कर्तुः उपमानाद् नाम्नः आचारार्थे क्विपू वा स्यात्, गल्भ - क्लीब-होडेभ्यस्तु स एव ङित् । अश्वति, गल्भते, क्लीवते, होडते ||२५|| - क्यङ् । ३ । ४ । २६ । कर्तुः उपमानात् आचारेऽर्थे क्यङ् वा स्यात् । हंसायते ।। २६ ।। सो वा लुक् च । ३ । ४ । २७ । सन्तात् कर्तुः आचारार्थे उपमानात क्यङ् वा स्याद्, Page #104 -------------------------------------------------------------------------- ________________ - स्वीपक्ष-लघुवृत्तिः । अन्तस्य च सो वा लुक। __पयायते-पयस्यते ॥२७॥ ओजोऽप्सरसः । ३। ४ । २८ । आभ्यां कर्तुः उपमानाभ्यां आचारे - क्यङ् वा स्यात् , सश्च लुक् । ओजायते, अप्सरायते ॥ २८ ॥ व्यर्थे भृशादेः स्तोः । ३ । ४ । ३९ । भृशादेः कर्तुः व्यर्थ क्यङ् वा स्यात् , यथासम्भवं तालुक् च। भृशायते, उन्मनायते, वेहायते । कर्तुःइत्येव ? अभृशं भृशं करोति । Page #105 -------------------------------------------------------------------------- ________________ ७६ ] व्यर्थ इति किम् ? भृशो भवति ॥ २९ ॥ डाच्-लोहितादिभ्यः षित् | ३ | ४ | ३० । डाजन्तेभ्यो च्व्यर्थ [ हैम-शब्दानुशासनस्य लोहितादिभ्यश्च कर्तृभ्यः क्य‍ षित् स्यात् । पटपटायति, - पटपटायते । लोहितायति, - लोहितायते । कर्तुः इत्येव ? अपटपटा-पटापटा करोति । च्व्यर्थ इत्येव ? लोहितो भवति ॥ ३० ॥ कष्ट कक्ष-कृच्छ्र-सत्र-गहनाय पापे क्रमणे । ३ । ४ । ३१ । एभ्यः चतुर्थ्यन्तेभ्यः Page #106 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । [७७ पापवृत्तिभ्यः क्रमणेऽर्थे क्यङ् स्यात् । कष्टायते, कक्षायते, कृच्छायते, सत्रायते गहनायते। चतुर्थीति किम् ? रिपुः कष्टं क्रामति । पाप इति किम् ? ___ कष्टाय तपसे क्रामति ॥३१॥ रोमन्थाद व्याप्याद् उच्चर्वणे।३।४।३२। अभ्यवहृतं द्रव्यं-रोमन्थः, ___ उद्गीय चर्वणं उच्चर्वणम् , अस्मिन्नर्थे कर्मणः क्यङ वा स्यात् । रोमन्थायते गौः। उच्चर्वण इति किम् ? कीटो रोमन्थं वर्त्तयति ॥३२॥ Page #107 -------------------------------------------------------------------------- ________________ ७८.] हैम-शब्दानुशासनस्य फेनो-म-बाष्प-धूमाद् उद्वमने ।३।४ । ३३॥ एभ्यः कर्मभ्यः १४उद्वमनेऽर्थे क्यङ् वा स्यात् । फेनायते, उष्मायते. ___बाष्पायते, धूमायते ॥ ३३ ॥ सुखादेरनुभवे । ३ । ४ । ३४ । साक्षात्कारेऽर्थे ... सुखादेः कर्मणः क्यङ वा स्यात् । सुखायते, दुखायते ॥ ३४ ॥ शब्दादेः कृतौ वा । ३ । ४ । ३५ । एभ्यः कर्मभ्यः कृतौ अर्थे क्यङ् वा स्यात् । शब्दायते, वैरायते। पक्षे णिचू , शब्दयति, वैश्यति ॥३६॥ Page #108 -------------------------------------------------------------------------- ________________ स्वोपज्ञ-लघुवृत्ति: ] - - तपसः क्यन् । ।३। ४ । ३६ । अस्मात् कर्मणः कृतौ अर्थे __ क्यन् वा स्यात् । तपस्यति ॥ ३६॥ नमो-वरिवस-चित्रकोऽर्चा-सेवाऽऽश्चर्ये ।३।४ । ३७ । एभ्यः कर्मभ्यो यथासंख्य अर्चादिष्वर्थेषु क्यन् वा स्यात् । नमस्यति, वरिवस्यति, चित्रीयते ॥३७॥ अङ्गात् निरसने णिङ् । ३।४ । ३८ । अङ्गवाचिनः कर्मणो निरसनेऽर्थे णिङ् वा स्यात् । हस्तयते, पादयते ॥३८॥ पुच्छाद् उत्-पोर-व्यसने । ३ । ४ । ३९ । Page #109 -------------------------------------------------------------------------- ________________ [हेम-शब्दानुशासनस्य - - - पुच्छात् कर्मण उदसने पर्यसने ____ व्यसने असने चार्थे णिड वा स्यात् । विपुच्छयते, पुच्छयते ॥ ३९ ॥ भाण्डात् समाचितौ । ३।४ । ४० । भाण्डात् कर्मणः समाचितौ अर्थे _णि वा स्यात् । सम्भाण्डयते, परिभाण्डयते ॥ ४० ॥ चीवरात् परिधानार्जने । ३ । ४ । ४१ । अस्मात् कर्मणः परिधानेर्जने चार्थे णिङ् वा स्यात् । __ परिचीवरयते, संचीवरयते ॥४१॥ णिच् बहुलं नाम्नः कृगादिषु।३।४।४२। कृगादीनां धातूनां अथे नाम्नो _णिज् बहुलं स्यात् । Page #110 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति: ] [८१ मुण्डं करोति-मुण्डयति च्छात्रम् , पटुमाचष्टे-पटयति, वृक्षं रोपयति वृक्षयति, ___कृतं गृह्णाति-कृतयति ॥ ४२ ॥ बताद् भुजि-तन्निवृत्त्योः । ३।४। ४३ । ___ व्रतं-शास्त्रविहितो नियमः, व्रताद् भुज्यर्थात् तन्निवृत्त्यर्थाच्च कृगादिष्वर्थेषु __णिज् बहुलं स्यात्। पयो व्रतयति, ___सावद्यान्नं व्रतयति ॥ ४३ ॥ सत्या-ऽर्थे-वेदस्य आः।३।४।४४ । एषां णिचसन्नियोगे आः स्यात् । सत्यापयति, अर्थापयति, वेदापयति ॥४४॥ Page #111 -------------------------------------------------------------------------- ________________ ८२) [ हेम-शब्दानुशासनस्य श्वेताश्व-अश्वतर-गालोडिताऽऽह्वरकस्याऽ श्व-तर-इ-त-क-लुक् । ३।४ । ४५। एषां णिज्योगे यथासङ्ख्यं अश्वादेः शब्दस्य लुक् स्यात् । . श्वेतयति, अश्वयति, गालोडयति, आवश्यति ॥४५॥ धातोरनेकस्वरादाम् परोक्षायाः, कृ-भव-स्ति चानुतदन्तम् । ३।४ । ४६ । अनेकस्वरात् धातोः परस्याः परोक्षायाः स्थाने आम् स्यात्, आमन्ताच्च परे कृ-स्व-स्तयः परोक्षान्ता अनु-पश्चात्अनन्तरं प्रयुज्यन्ते । चकासावकार, चकासाम्भूव, चकासामास। Page #112 -------------------------------------------------------------------------- ________________ स्वोपश- लघुवृत्ति: ] अनेकस्वरात् इति किम् १ पपाच, अनुः विपर्यास व्यवहिति निवृत्त्यर्थः, तेन चकार चकासाम्, ईहां चैत्रश्चक्रे इत्यादि न स्यात् ॥ ४६ ॥ दया-ऽयाऽऽस्-कासः । ३ । ४ । ४७ । एभ्यः धातुभ्यः परस्याः परोक्षाया आम् स्यात्, आमन्ताच्च परे [ ૮૨ कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । दयाञ्चक्रे, दयाम्बभूव, दयामास । पलायाञ्चक्रे, आसाञ्चक्रे, कासाञ्चक्रे ॥४७॥ गुरुनाम्यादेरनृच्छूर्णोः । ३ । ४ । ४८ । गुरुर्नाम्यादिर्यस्य तस्मात् धातोः, Page #113 -------------------------------------------------------------------------- ________________ [हैम-शब्दानुशासनस्य ऋच्छ-ऊणुवर्जात् परस्याः परोक्षाया आम् स्यात् , आमन्ताच्च परे कृ-श्व-स्तयः परोक्षान्ता ___अनुप्रयुज्यन्ते । ईहाश्चक्रे, ईहाम्बभूव, ईहामास ? गुरु इति किम् ? इयेष। नामीति किम् ? आनर्च। आदीति किम् ? निनाय। अनृच्छ्र-! रिति किम् ? आनछ, प्रोणुनाव ॥४८॥ जागृ-उष-समिन्धेनवा । ३ । ४ । ४९ । एभ्यः धातुभ्यः परस्याः परोक्षायाः आम् वा स्यात्, आमन्ताच्च परे कृ-भ्व-स्तयः परोक्षान्ता अनुप्रयुज्यन्ते। Page #114 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । जागराञ्चकार, जागराम्बभूव, जागरामास, जजागार। ओषाश्चकार, उवोष । समिन्धाञ्चक्रे समीधे ॥ ४९ ॥ भी-ही-भृ-होस्तिव्वत् । ३। ४ । ५० । एभ्यः परस्याः परोक्षाया आम् वा स्यात् , स च तिव्वत् , आमन्ताच्च परे कृ-स्व-स्तयः परोक्षान्ताः __अनुप्रयुज्यन्ते । विभयाञ्चकार-बिभयाम्भूव, बिभयामास-बिभाय । जिहयाञ्चकार-जिह्वाय । बिभराञ्चकार-बभार जुहवाञ्चकार-जुहाव ॥५०॥ Page #115 -------------------------------------------------------------------------- ________________ २६] [हम-शब्दानुशासनस्य वेत्तेः कित् । ३।४। ५१ । वेत्तेः परस्याः परोक्षाया आम् किद् वा स्यात् । आमन्ताच कृ-स्व-स्तयः परोक्षान्ताः अनुप्रयुज्यन्ते । विदाञ्चकार, विवेद ॥ ५१ ॥ पञ्चम्याः कृग । ३।४ ! ५२ । वेत्तेः परस्याः - पञ्चम्याः किद् आम् वा त्यात् , आमन्ताच परः पञ्चम्यन्तः कृग् अनुप्रयुज्यते। विदाङ्करोतु, वेत्तु ॥ ५२ ॥ सिच अद्यतन्याम् । ३।४। ५३ । अद्यतन्यां परस्यां धातोः परः सिच् Page #116 -------------------------------------------------------------------------- ________________ AU स्वोपश-लघुवृत्तिः । [८७ नित्यं स्यात् । __ अनैषीत् ॥ ५४ ॥ स्पृश-मृश-तृप-कृष-दृपो-वा ।३।४।५४ । एभ्यः अद्यतन्यां सिज __ वा स्यात् । अस्पाक्षीत्-अस्पाक्षीत-अस्पृक्षत् । अम्राक्षीत्-अमार्शीत-अमृक्षत् । अत्राप्सीत्-अतासीत्-अतृपत्, अक्राक्षीत्-अकार्षीत्-अकृक्षत्। अद्राप्सीत्-अदासीत्-अपत् ॥५४॥ ह-शिटो नाम्युपान्त्याद् अ-दृशोऽनिटः सक् । ३।४ । ५५ । । ह-शिडन्ताद् नाम्युपान्त्यात् अदृशः अनिटः . अद्यतन्यां Page #117 -------------------------------------------------------------------------- ________________ ८८ [हैम-शब्दानुशासनस्य %3 सक् स्यात् । अधुक्षत् , अविक्षत् । ह-शिट इति किम् ? ___ अभैत्सीत् । नाम्युपान्त्यादिति किम् ? - अधाक्षीत् । अ-दृश इति किम् । अद्राक्षीत् । अनिट इति किम् ? ___ अकोषीत् ॥ ५५ ॥ अ-श्लिषः । ३ । ४ । ५६। अ-श्लिषःअनिटअद्यतन्यां सक् स्यात् । आश्लिक्षद् कन्यां मैत्रः। अनिट इत्येव ? अश्लेषीत् ।। ५६ ।। नाऽसत्त्वाऽऽश्लेषे ।३। ४ । ५७ । श्लिषः अ-प्राण्याऽऽश्लेषार्थात् सक् न स्यात् । Page #118 -------------------------------------------------------------------------- ________________ स्वोपश-लघुत्तिः ] ___[८९ उपाश्लिषत् जतु च काष्ठं च । अ-सत्त्वा-ऽऽश्लेष इति किम् ? ___ व्यत्यश्लिक्षन्त मिथुनानि ॥ ५७ ।। णि-शि-द्रु-मु-कमः कर्त्तरिङः।३।४।५८। ण्यन्तात् थादिभ्यश्च कर्तरि अद्यतन्यां __ ङः स्यात् । अचीकरत् , अशिश्रयत् , अदुद्रुवत् , असुनुवत् , अचकमत् । कर्तरि इति किम् ? अकारयिषातां कटौ मैत्रेण ॥५८॥ ट्धे-श्वेर्वा । ३ । ४ । ५९ । आभ्यां कर्तरि अद्यतन्या डों वा स्यात् । अदधत्-अधात् । अशिश्वियत्-अश्वत् । Page #119 -------------------------------------------------------------------------- ________________ ५० [ हैम-शब्दानुशासनस्य कर्तरीत्येव ? अधिषातां गावौ वत्सेन ॥ ५९ ॥ शास्त्य-सू-वक्ति-ख्यातेरङ् । ३।४।६०। एभ्यः कर्तरि अद्यतन्यां अङ् स्यात् । अशिषत् , अपास्थत् , अवोचत् , आख्यत् । कर्तरि इत्येव ? अशासिषातां शिष्यौ गुरुणा ॥६०॥ सत्य-र्तेर्वा । ३ । ४ । ६१ । आभ्यां कर्तरि अद्यतन्यां अङ् वा स्यात् । असरत्-असार्षीत्। ___आरत् , आर्षीत् ॥६१॥ ह्वा-लिप्-सिचः । ३ । ४ । ६२ । एभ्यः .. Page #120 -------------------------------------------------------------------------- ________________ eatva - लघुवृत्ति: ] कर्त्तरि अद्यतन्यां अङ् स्यात् । आहृत्, अलिपत्, असिचत् || ६२|| वाऽऽत्मने । ३ । ४ । ६३ । ह्वादेः कर्त्तरि अद्यतन्यां आत्मनेपदे अङ् वा स्यात् । आह्वत-आह्वास्त | अलिपत - अलिप्त | [ ५१ असित - असिक्त ॥ ६३ ॥ लुदिद-घुतादि-पुण्यादेः परस्मै | ३ | ४ |६४ | लृदितो घृतादेः पुष्यादेव कर्त्तरि अद्यतन्यां परस्मैपदे अङ् स्यात् । अगमत्, अद्युतत्, अरुचत्, अपुषत्, Page #121 -------------------------------------------------------------------------- ________________ ९२ ] औचत् । परस्मैपद इति किम् ? समस्त ॥ ६४ ॥ ऋदित्-श्वि स्तम्भू-म्रुचू-म्लुचू-म्रुचू-ग्लुचू-ग्लुञ्च ज्रो वा । ३ । ४ ६५ ॥ ऋदितः ख्यादेश्व हैम-शब्दानुशासनस्य कर्त्तरि अद्यतन्यां परमैपदे अ वा स्यात् । अरुधत् - अरौत्सीत् । अश्वत्-अश्वयत् । अस्तभत्-अस्तम्भीत् । अम्रचत- अम्रोत्तीत् । अम्लुचत् - अम्लोचीत् । अग्रुचत् - अग्रोचीत् । अग्लुचत् - अग्लोचीत् । अग्लुचत्-अग्लुञ्चीत् । अजरत् - अजारीत् ॥ ६५ ॥ Page #122 -------------------------------------------------------------------------- ________________ त स्वोपन-लघुवृत्ति: ] [९३ निच ते पदः त-लुक च । ३।४।६६ । पद्यतेः कर्तरि अद्यतन्याः ते परे जिंच स्याद् , निमित्त-तस्य च लुक उदपादि। त इति किम्। उदपत्साताम् ॥ ६६ ॥ दीप-जन-बुधि-पूरि-तायि-प्यायो वा ।३। ४ । ६७ । एभ्यः कर्तरि अद्यतन्याः ते परे जिन् वा स्यात् । त-लुक् च, अदीपि-अदीपिष्ट । अजनि-अजनिष्ट। Page #123 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य .. अबोधि-अबुद्ध । ____ अपूरि-अपूरिष्ट । अतायि-अकृतायिष्ट । __अप्यायि-अप्यायिष्ट ॥ ६७॥ .. भाव-कर्मणोः । ३ । ४ । ६८ । सर्वस्माद् धातोः भाव-कर्मविहिते अद्यतन्याः ते जिच् स्यात् , त-लुक् च। आसि त्वया, अकारि कटः ॥ ६८॥ स्वर-ग्रह-दृश-हन्भ्यः स्य-सिच-गाशीःश्वस्तन्यां जिट् वा । ३।४।६९ । स्वरान्ताद् ग्रहादेश्च विहितासु भाव-कर्मजासु Page #124 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः । स्य-सिजा-शीः-श्वस्तनीषु जिट वा स्यात् । दायिष्यते,दास्यते । अदायिषाताम्-आदिषाताम् । __दायिषीष्ट-दासीष्ट । __दायिता-दाता। ग्राहिष्यते-ग्रहीष्यते। अग्राहिषाताम् , अग्रहीषाताम् । ग्राहिषीष्ट-ग्रहीषीष्ट । ग्राहिता-ग्रहीता। दर्शिष्यते-द्रक्ष्यते । अदर्शिषाताम-अदृक्षाताम् । दर्शिषीष्ट-दक्षीष्ट । दर्शिता-द्रष्टा । घानिष्यते-हनिष्यते । अघानिषाताम्-अवधिषाताम् । घानिषीष्ट-वधिषीष्ट । घानिता-हन्ता ॥ ६९ ॥ Page #125 -------------------------------------------------------------------------- ________________ ९५ ] [ हैम-शब्दानुशासनस्य क्यः शिति । ३ । ४ । ७० । सर्वस्माद् धातोः भाव-कर्मविहिते शिति क्यः स्यात् । शय्यते त्वया, क्रियते कटः भ्रियते घटः। शिति इति किम् ? बभूवे ॥ ७० ॥ कर्त्तर्य-नभ्यः शव । ३ । ४ । ७१ । अदादि-वर्जाद् धातोः कर्तरि विहिते शिति शव् स्यात् । भवति । कर्त्तरि इति किम् ? पच्यते । ___अनभ्य इति किम् ? अत्ति ॥ ७१ ॥ दिवादेः श्यः । ३।४। ७२ । Page #126 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः। . दिवादेः कर्तृविहिते शिति श्यः स्यात् । दीव्यति, जीर्यति ॥ ७२ ॥ जास-भ्लास-भ्रम-क्लम-सि-त्रुटि-लषि यसि-संयसेर्वा । ३ । ४ । ७३ । एभ्यः ___ कर्तरि विहिते शिति श्यो वा स्यात् । भ्रास्यते-भ्रासते । भ्लास्यते-भ्लासते। भ्राम्यते-भ्रमति । क्राम्यति-क्रामति । क्लाम्यति-क्लामति । त्रस्यति-त्रसति । त्रुट्यति-त्रुटति । लष्यति लषति । __ यस्यति-यसति । ... संयस्यति-संयसति ॥ ७३ ॥ Page #127 -------------------------------------------------------------------------- ________________ [ हेम-शब्दानुशासनस्य कुषि-रञ्जाप्ये वा परस्मै च ३।४७४। आभ्यां व्याप्ये कर्त्तरि शिविषये परस्मैपदं वा स्यात् , तद्योगे च श्यः। कुष्यत्ति-कुष्यते वा पादः स्वयमेव । रज्यति-रज्यते वा वस्त्रं स्वयमेव । व्याप्ये कर्तरीति किम् । . कुष्णाति पादं रोगः। शितीत्येव ? अकोषि ॥ ७४ ॥ स्वादेः ३नुः । ३ । ४ । ७५ ।। स्वादेः कर्तृविहिते शिति श्नुः स्यात् । सुनोति, सिनोति ॥ ७५ ॥ वाऽक्षः । ३ । ४ । ७६ । Page #128 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः ] [९९ अक्षः कर्तृविहिते शिति इनुर्वा स्यात् । अक्ष्णोति-अक्षति ॥ ७६ ॥ तक्षः स्वार्थे वा । ३ । ४ । ७७ । स्वार्थस्तनुत्वं तवृत्तेस्तक्षेः कर्तविहिते शिति इनुर्वा स्यात् । तक्ष्णोति-तक्षति । स्वार्थ इति किम् ? संतक्षति शिष्यम् ॥ ७७ ॥ स्तम्भू-स्तम्भू-स्कम्भू-स्कुम्भू-स्कोःश्ना च । ३ । ४ । ७८ । स्तम्भ्वादेः सौत्राद् धातो स्कुङ्गश्च कर्तृविहिते शिति श्ना ३नुश्च स्यात् । Page #129 -------------------------------------------------------------------------- ________________ १००) [हैम-शब्दानुशासनस्य - स्तम्नाति-स्तम्नोति । स्तुभ्नाति-स्तुभ्नोति । स्कम्नाति-स्कभ्नोति । - स्कुम्नाति-स्कुम्नोति । स्कुनाति-स्कुनोति ॥ ७८ ॥ क्रयादेः। ३ । ४ । ७९ । क्रयादेः कविहिते शिति श्ना स्यात् । क्रीणाति, प्रीणाति ॥ ७९ ॥ व्यञ्जनात् नाहेरानः। ३ । ४ । ८० । व्यञ्जनात् परस्य नायुक्तस्य हेः आनः स्यात् । पुषाण, मुषाण । व्यञ्जनात् इति किम् ? लुनीहि ॥ ८० ॥ तुदादेः शः । ३ । ४ । ८१ । Page #130 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] एभ्यः कर्तृविहिते शिति शः स्यात् । तुदति, तुदते ॥ ८१ ॥ रुधां स्वरात् इनो, नलुक् च ।३।४।८२। रुधादीनां स्वरात् परः कर्तृ विहित शिति श्नः स्यात्, तद्योगे प्रकृतेः नः लुक् च यथासम्भवम् । रुणद्धि, हिनस्ति ॥ ८२ ॥ कृग-तनादेरुः । ३ । ४ । ८३ । कृगः तनादिभ्यश्च कर्तृविहिते शिति उः स्यात् । करोति, तनोति ॥ ८३ ॥ . Page #131 -------------------------------------------------------------------------- ________________ १०२ [ हैम-शब्दानुशासनस्य सृजः श्राद्धे ञि-क्या हमने तथा | ३ | ४|८४ | सृजः पराणि तथा श्रद्धावति कर्त्तरि ञ - क्या - त्मनेपदानि स्युः, यथा असर्जि - पूर्व विहितानि । सृज्यते स्रक्ष्यते - वा मालां धार्मिकः । श्राद्ध इति किम् ? व्यत्यसृष्ट माले मिथुनम् ॥ ८४ ॥ तपेस्तपःकर्मकात् । ३ । ४ । ८५ । तपेः तपःकर्मकात् कर्त्तरि ञ - क्याssत्मनेपदानि स्युः । Page #132 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । [ १०३ तथा। तप्यते-तेपे वा तपः साधुः । तप इति किम् ? उत्तपति स्वर्ण स्वर्णकारः । कर्मेति किम् ? __ तपः साधु तपति ॥ ८५ ॥ एकधातौ कर्मक्रिययैकाऽकर्म-क्रिये । ३ । ४ । ८६ । एकस्मिन् धातो कर्मस्थ-क्रियया पूर्वदृष्टया एका अभिन्ना सम्प्रतिपक्षकमिका क्रिया यस्य, तस्मिन् कर्तरि कर्म-कर्तृरूपे धातोः= जि-क्या-त्मनेपदानि स्युः । Page #133 -------------------------------------------------------------------------- ________________ १०४] [ हैम-शब्दानुशासनस्यै अकारि- क्रियते करिष्यते वाकटः स्वयमेव । एकधातौ इति किम् ? पचति ओदनं चैत्रः, सिध्यत्योदनः स्वयमेव । कर्म-क्रिययेति किम् ? साधु असिः छिनत्ति । एक-क्रिय इति किम् ? स्रवति उदकं कुण्डिका, स्रवति उदकं कुण्डिकायाः । अ-कर्मक्रिय इति किम् ? भिद्यमानः कुशूलः पात्राणि भिनत्ति ॥ ८६ ॥ पचि-दुहेः । ३ । ४ । ८७ । एकधाती कर्मस्थ-क्रियया पूर्वदृष्टया Page #134 -------------------------------------------------------------------------- ________________ (१०५ - स्वोपक्ष-लघुवृत्तिः । अकर्मिकया ___ सकर्मिकया वा, एक-क्रिये कर्त्तरि ___कर्म-कर्तृरूपे, आभ्यां जि-क्या-त्मनेपदानि स्युः । अपाचि पच्यतेपक्ष्यते वा ओदनः स्वयमेव, अदोहि दुग्धे — धोक्ष्यते वा-- ___ गौः स्वयमेव, उदुम्बरः फलं पच्यते अपक्त___पक्ष्यते वा स्वयमेव, दुग्धे अदुग्ध Page #135 -------------------------------------------------------------------------- ________________ [हैम-शब्दानुशासनस्य धोक्ष्यते वा पयो गौः स्वयमेव ॥ ८७ ॥ न कर्मणा त्रिच् । ३।४। ८८ । पचि-दुहिभ्यां कर्मणा योगे अनन्तरोक्ते कतरि जिच् न स्यात् । अपक्त उदुम्बरः फलं स्वयमेव, ___ अदुग्ध गौः पयः स्वयमेव । कर्मणेति किम् ? अपाचि ओदनः स्वयमेव । अनन्तरोक्ते कर्तरि इत्येव ! अपाचि उदुम्बरः फलं वायुना ॥८८॥ रुधः । ३।४। ८९। रुधः अनन्तरोक्ते कर्तरि Page #136 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्ति: 1 ञिच् न स्यात् । अरुद्ध गौः स्वयमेव ॥ ८९ ॥ स्वर - दुहो वा । ३ । ९० । स्वरान्ताद् दुहेश्व अनन्तरोक्ते कर्त्तरि अकृत - अकारि वा ञिच् वा स्यात् । कटः स्वयमेव । अदुग्ध - अदोहि वा गौः स्वयमेव ॥ ९० ॥ तपः कर्त्रनुतापे च । ३ । ४ । ९१ । तपेः कर्म-कर्त्तरि, कर्त्तरि अनुतापे चार्थे ञिच् न स्यात् । [ ૨૦૭ अन्ववातत कितवः स्वयमेव, अतप्त तपांसि साधुः, अन्वतप्त चैत्रेण, Page #137 -------------------------------------------------------------------------- ________________ १०८ ] हैम-शब्दानुशासनईये अन्ववातप्त पापः स्वकर्मणा । कनुतापे चेति किम् ? अतापि पृथिवी राज्ञा ॥ ९१ ॥ णि-स्तु श्रयात्मनेपदाऽकर्मकात् | ३ | ४|१२| ण्यन्तात् स्नु- श्रिभ्यां आत्मनेपदविधौ अकर्मकेभ्यश्च कर्मकर्त्तरि ञिच् न स्यात् ! अपीपचत् ओदनं चैत्रेण मैत्रः, अपीपचत ओदनः स्वयमेव । प्रास्नोष्ट गौः स्वयमेव. उदशिश्रियत दण्डः स्वयमेव, व्यकृत सैन्धवः स्वयमेव ॥९२॥ भूषार्थ सन्- किरादिभ्यश्च ञि-क्यौ | ३ | ४ | ९३ | भूषार्थेभ्यः, सन्नन्तेभ्यः, Page #138 -------------------------------------------------------------------------- ________________ स्वोपश-लघुत्तिः । किरादिभ्यो ण्यादिभ्यश्च कर्म-कर्त्तरि जि-क्यौ न स्याताम् । भूषार्थ अलमकृत कन्या स्वयमेव ___ अलंकुरुते कन्या स्वयमेव । सन्अचिकीर्षिष्ट चिकीर्षते वा कटः स्वयमेव । किरादिः___ अकीष्ट-किरते वा पांशुः स्वयमेव, अगीष्ट-गिरते वा ग्रासः स्वयमेव । कारयते कटः स्वयमेव, __ चोरयते गौः स्वयमेव, प्रस्नुते गौः स्वयमेव । श्रि-उच्छ्रयते दण्डः स्वयमेव । Page #139 -------------------------------------------------------------------------- ________________ ११० ] आत्मनेपदाऽकर्मकात्विकुर्वते सैन्धवाः स्वयमेव ॥ ९३ ॥ | करणक्रियया क्वचित् । ३ ४ । ९४ । एकधातौ पूर्वदृया [ हैम-शब्दानुशासनस्य करणस्थया क्रियया एकाकर्मक्रिये कर्त्तरि ञि - क्या - त्मनेपदानि स्युः, क्वचित् । परिवारयन्ते कण्टका वृक्षं स्वयमेव । क्वचित् इति किम् ? साधु असिः छिनत्ति ॥ ९४ ॥ इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन लघुवृत्तौ तृतीयस्याध्यायस्य तृतीयः पादः समाप्तः - Page #140 -------------------------------------------------------------------------- ________________ 000000000. ००००००००००००० ० ००००००BOOD ॥ श्री वर्धमानस्वामिने नम: ॥ 0000.... 0000000000000 चतुर्थाध्यायस्यप्रथमः पादः 0000.00 0000000000०. . 000000009 ........ 0000000000 000000000 द्विर्धातुः परोक्षा-3, प्राक् तु स्वरे स्वरविधेः । ४ । १ । १ । परोक्षायां डे च परे धातुः दिवः स्यात् , स्वरादौ तु द्वित्वनिमित्ते स्वरस्य कार्यात् प्रागेव । पपाच, अचकमत । धातुः इति किम् ? प्राशिश्रियत् । Page #141 -------------------------------------------------------------------------- ________________ ११२ ] [ईम-शब्दानुशासनस्य प्राक् इति किम् ? चक्रतुः। स्वर इति किम् ? जेघीयते । स्वरविधेः इति किम् ? शुशाव प्राक तु स्वर-विधेः इति आ-द्विवचनं अधिकारः ॥१॥ आद्योऽश एकस्वरः । ४ । १।२। अनेकस्वरस्य धातोः ... - आद्यः __एकस्वरः अवयवः परोक्षा-डे परे द्विः स्यात् । जजागार । - अचीकणत्-अचकाणत् । अचीकरत् ॥२॥ सन्-यङश्च । ४ । १। ३ । सन्नन्तस्य यन्तस्य च Page #142 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । - - आद्यः एकस्वरः अंशः, द्विः स्यात् । तितिक्षते, पापच्यते ॥ ३॥ स्वराऽऽदेद्वितीयः । ४ । १ । ४ । स्वरादेः व्युक्ति भाजः द्वितीयः अंशः एकस्वरः द्विः स्यात् । अटिटिषति, अशाश्यते । प्राक् तु स्वरे स्वरविधेः इत्येव ? ___ आटिटत् ॥ ४ ॥ न ब-द-नं संयोगाऽऽदिः । ४ । १।५। स्वरादेः धातोः द्वितीयस्य अंशस्य एकस्वरस्य ब-द-नाः संयोगस्य आधाः न दिः स्युः । उब्जिजिपति, अट्टिटिषति, उन्दिदिषति । Page #143 -------------------------------------------------------------------------- ________________ ११४ ] संयोगादिः इति किम् ? प्राणिणिषति ॥ ५ ॥ अ- यि रः । ४ । १ । ६ । स्वरादेः धातेाः [ हैम-शब्दानुशासनस्य द्वितीयस्य अंशस्य संयोगादी रो अर्चिचिषति एकस्वरस्य द्विः न स्यात्, न तु राद् अनन्तरे यि । अयि इति किम् ? अरार्यते ॥ ६ ॥ नाम्नोद्वितीयाद यथेष्टम् । ४ । १ । ७ । स्वरादेः नामधातोः द्वित्वभाजः द्वितीयादारभ्य एकस्वरः अंशः यथेष्टं द्विः स्यात् । अशिश्वयिषति Page #144 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: । अवीयियिपति अश्वीयिषिषति ॥ ७ ॥ अन्यस्य । । ४ । १ । ८ । स्वरादेः नामधातोः अन्यस्य एकस्वरः अंशः | ११५ द्वित्व भाजः यथेष्टं प्रथमादिः द्विः स्यात् । पुपुत्रीयिषति - पुतित्रीयिषति, पुत्रीयियिषति - पुत्रियिषिषति ||८|| कण्डवादेस्तृतीयः । ४ । १ । ९ । कण्वादेः द्वित्वभाजः एकस्वरः अंशः तृतीय एव द्विः स्यात् । कण्डूयियिषति, असूयियिषति ॥ ९ ॥ पुनरेकेषाम् । ४ । १ । १० । Page #145 -------------------------------------------------------------------------- ________________ ११६ ] [हैम-शब्दानुशालनस्थ ___एकेषां मते . द्वित्वे कृते पुनर्द्वित्वं स्यात् । सुसोषुपिषते । एकेषां इति किम् ? सोषुपिषते ॥१०॥ यिः सन् वेयः । ४।१।११। ईष्यः द्वित्वभाजः यि सन् वा द्विः स्यात् । ईयियिषति-ईयिषिषति ॥ ११ ॥ ह्वः शिति । ४ । १ । १२ । जुहोत्यादयः शिति द्विः स्युः। जुहोति ॥१२॥ चराचर-चलाचल-पतापत-वदावदघनाघन-पाटूपटं वा । ४ । १ । १३ । Page #146 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] अचि कृतद्वित्वादयः वा निपात्यन्ते । चराचरः, चलाचलः, पतापतः, वदावदः, - घनाघना, पाटूपटः । पक्षे चरः, चलः, पतः, पदः, हनः, पटः ॥१३॥ चिक्लिद-चक्नसम् । ४।१।१४ । एतौ . केचि च कृत-द्वित्वो निपात्येते । चिक्लिदः, चक्नसः ॥१४॥ Page #147 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य दास्वत्-प्ताहत्-मीढ्वत् ।४।१।१५। एते क्वसौ अद्वित्वादयः निपात्यन्ते । दास्वांसौ, साह्वांसो, मीढ्वांसौ ॥ १५ ॥ ज्ञप्यापो ज्ञीपीप, न च द्विः सि सनि । ४।१ । १६ । ज्ञपेः अपेश्च सादौ सनि परे यथासंख्यं ज्ञीप-ईपो स्यातां, न च अनयोः एकस्वरः अंशः द्वि स्यात् । ज्ञीप्सति, ईप्सति । सि इति किम् ? जिज्ञपयिषति ॥ १६ ॥ ऋध ईन् । ४ । १ । १७ । Page #148 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] ऋधः सादौ सनि परे ईर्यात्, न च अस्य द्विः । ईर्त्सति । सि इत्येव ? अदिधिषति ॥ १७ ॥ दम्भोधिप्- धीप् । ४ । १ । १८ । दम्भेः सि सनि धिप-धीपौ स्यातां, न चाऽस्य द्विः । विप्सात - धीप्सति । स इत्येव ? [ ete दिदम्भिषति ॥ १८ ॥ अ- व्याप्यस्य मुचेमांकू वा । ४ । १ । १९ । मुचेः अ-कर्म्मणः सि सनि मौ क्वा स्यात्, Page #149 -------------------------------------------------------------------------- ________________ १२० ] [ हैम-शब्दानुशासनस्य न च अस्य द्विः। मोक्षति-मुमुक्षति चैत्रः। अ-व्याप्यस्येति किम् ? मुमुक्षति वत्सम् ॥ १९ ॥ मि-मी-मा-दामित् स्वरस्य ।४।१।२०। १ मि-मी-मा-दासंज्ञानां स्वरस्य सि सनि इत् स्यात् , न च द्विः । मित्सति, मित्सते. मित्सते, दित्सति, धित्सति ॥ २० ॥ रभ-लभ-शक-पदामिः । ४ । १ । २१ । स्वरस्य सि सनि ६. स्यात्, Page #150 -------------------------------------------------------------------------- ________________ AL स्वोपक्ष-लघुवृत्तिः ] [ १९ न च द्विः । __ आरिप्सते, लिप्सते, शिक्षति, पित्सति, पित्सते । सि इत्येव ? पिपतिषति ॥२१॥ राधेर्वधे । ४ । १ । २२ । राधेः हिंसाऽर्थस्य सि सनि स्वरस्य इ. स्यात् , न च द्विः । प्रतिरित्सति । वध इति किम् ? आरिरात्सति ॥ २२ ॥ अवित्परोक्षा-सेट्-थवोरेः । ४।१।२३। राधेः हिंसार्थस्य अविति परोक्षायां, थवि च सेटि स्वरस्य ए: स्यात् , न च द्विः। . Page #151 -------------------------------------------------------------------------- ________________ - - - - १२२ ] __ ( हैम-शब्दानुशासनस्य रेधुः, रेधिथ । अवित् इति किम् ? अपरराध । वध इत्येव ? आरराधतुः ॥२३॥ अनादेशाऽऽदेरेकव्यञ्जनमध्येऽतः ।४।१।२४। अ-वित्परोक्षा-सेट्थवोः परयोः यः अनादेशाऽऽदिः तत्सम्बन्धिनः स्वरस्य अतः असहाय-व्यञ्जनयोर्मध्यगतस्य ए: स्यात्, . . न च द्विः । पेचुः, पेचिथ, नेमुः, नेमिथ । अनादेशादेः इति किम् ? बभणतुः । एकव्यजनमध्य इति किम् ? ततक्षिण । अतः इति किम् ? . Page #152 -------------------------------------------------------------------------- ________________ स्वोपच-लघुवृत्तिः ] [ १२३ दिदिवतुः। सेट्थवि इत्येव, पपक्थ ॥ २४ ॥ तृ-त्रप-फल-भजाम् ।४।१।२५। एषां अवित्परोक्षा-सेट्थवोः स्वरस्य ए: स्यात् , न च द्विः। तेरुः, तेरिथ, पे, फेलुः, फेलिथ, - भेजुः, भेजिथ ॥ २५ ॥ ज-चम-बम-त्रस-फण-स्यम-स्वन-राजब्राज-ज्रास-ग्लासो वा ।४।१।२६। एषां स्वरस्य अवित् परोक्षा-सेट्थवोः ए: वा स्यात् , न च द्विः । Page #153 -------------------------------------------------------------------------- ________________ १२४) [ हैम-शब्दानुशासनस्य जेरु:-जजरुः । जेस्थि-जजस्थि । भ्रेमुः-बभ्रमुः । भ्रेमिथ-बभ्रमिथ । वेमुः-ववमुः । वेमिथ-ववमिथ । सुः-तत्रसुः । सिथ-तत्रसिथ । फेणुः-पफणुः । फेणिथ,-पफणिथ । स्येमुः-सस्यमुः । स्येमिथ, सस्यमिथ । स्वेनु:-सस्वनुः । _स्वेनिथ-सस्वनिथ । रेजुः-रराजुः । रेजिथ-राजिथ । भ्रेजे,-बभ्राजे । भ्रसे, बभ्रासे । भ्लेसे,-बभ्लासे ॥ २६ ॥ Page #154 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । [१२५ 'वा श्रन्थ-ग्रन्थो न-लुक् च ।४।१।२७॥ अनयोः स्वरस्य अवित् परोक्षा-से ट्थवोः ___ए: वा स्यात् , तद्योगे च नो लुक, न च द्विः । श्रेथुः-शश्रन्थुः । श्रेथिथ-शश्रन्थिय । ग्रेथुः-जग्रन्युः । ग्रेथिथ-जग्रन्थिथ ॥ २७ ॥ दम्भः । ४ । १ । २८ । दम्भेः स्वरस्या अवित्परोक्षायां ए: स्यात्, न च द्विः । तद्योगे च नो लुक् । देभुः ॥ २८ ॥ थे वा । ४ । १ । २९ । Page #155 -------------------------------------------------------------------------- ________________ १९६ ] [हैम-शब्दानुशासनस्य • दम्मेः स्वरस्य थवि ए: वा स्यात् , तद्योगे च नो लुक्, न च द्विः । देभिथ-ददम्भिथ ॥ २९ ॥ न शस-ददि-वादि-गुणिनः ।४।१।३०। शसि-दद्योः वादीनां गुणिनां च स्वरस्य ए: स्यात् । विशशसुः विशशसिथ, दददे, ववले, __विशशरु:-विशशरिंथ ॥ ३० ॥ हो दः । ४ । १ । ३१ । दासंज्ञस्य । हो परे ___ए: स्यात् Page #156 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । [ १२७ न च द्विः । देहि धेहि, ॥ ३१ ॥ देर्दिगिः परोक्षायाम् । ४ । १ । ३२ । देङ्गः परोक्षायां दिगिः स्यात् , न च द्विः । दिग्ये ॥ ३२ ॥ ऊँ पिबः पीप्य् ।४।१।३३। ण्यन्तस्य पिवतेः डे परे पीप्य स्यात् , न च द्विः । अपीप्यत् ॥ ३३ ॥ अ-डे हि-हनो ही धः पूर्वात् ।४।२॥३४॥ हि-हनोः ___ङ-वर्जे प्रत्यये परे द्वित्वे सति Page #157 -------------------------------------------------------------------------- ________________ १२८ ] [ हैम-शब्दानुशासनस्य Au पूर्वस्मात् परस्य हो धः स्यात् । __प्रजिधाय, जंघन्यते । अ-3 इति किम् ? प्राजीहयत् ॥ ३४ ॥ जेगिः सन-परोक्षयोः । ४ । १ । ३५ । सन्-परोक्षयोः द्वित्वे सति पूर्वात् परस्य जेः गिः स्थात् । जिगीषति, विजिग्ये ॥ ३५ ॥ चेः किर्वा । ४ । १। ३६ । सन्-परोक्षयोः द्वित्वे सति __ पूर्वस्मात् परस्य चेः किः वा स्यात् । चिकीपति-चिचीपति । चिक्ये-चिच्ये ॥ ३६ ॥ Page #158 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] [ १२९ पूर्वस्याऽस्वे स्वरे वोरिय-उव् ।४।१।३७। द्वित्वे सति यः पूर्वः तत्सम्बन्धिनोः इवर्णोवर्णयोः अ स्वे स्वरे परे __ इयुवो स्याताम् । इयेष, अरियति, उवोष । अ-स्व इति किम् ? ईषतुः । स्वर इति किम् ? इयाज ॥ ३७ ॥ ऋतोऽत् । ४ । १ । ३८ । द्वित्वे सति पूर्वस्य ऋतः अत् स्यात् । चकार ॥ ३८ ॥ इस्वः । ४ । १ । ३९ । द्वित्वे सति पूर्वस्य । हूस्वः स्यात् । पपौ ॥ ३९ ॥ Page #159 -------------------------------------------------------------------------- ________________ १३० j ग - होर्जः । ४ । १ । ४० । द्वित्वे सति द्युतेः पूर्वयोः ग- होः [ हैम-शब्दानुशासनस्य जः स्यात् । जगाम जहास ॥ ४० ॥ रि: ४ । १ । ४१ । द्वित्वे सति पूर्वस्य दि ॥ ४१ ॥ द्वितीय-तुर्ययोः पूर्वौ |४| १ | ४२ | द्वित्वे पूर्वयोः इः स्यात् । द्वितीय-तुर्ययोः पूर्वी आद्यतृतीया स्याताम् । चखान, जझाम ॥ ४२ ॥ यथासङ्ख्यं Page #160 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: 1 | १३१ तिर्वा ष्ठवः । ४ । १ । ४२ । ष्टिवेः द्वित्वे सति तिः वा स्यात् । तिष्ठेव - टिष्ठेव ॥ ४३ ॥ व्यञ्जनस्याऽनादेर्लुक । ४ । १ । ४४ । द्वित्वे अनादेः पूर्वस्य पूर्वस्य व्यञ्जनस्य लुकू स्यात् । जग्ले | अनादेः इति किम् ? आदेर्मा भूत्, पपाच ।। ४४ ॥ अ -घोषे शिटः । ४ । १ । ४५ । द्वित्वे Page #161 -------------------------------------------------------------------------- ________________ १३२ ] [हैम-शब्दानुशासनस्य पूर्वस्य शिंटः तत्सम्बन्धिनि एव अघोषे लुक् स्यात् । चुश्च्योत । अ-घोष इति किम् ? सस्नौ ॥ ४५ ॥ क-ङश्च- । ४।१। ४६ । द्वित्वे पूर्वयोः क-डोः यथासङ्ख्यं च-औ स्याताम् । चकार, जुङवे ॥ ४६ ॥ न कवतेर्यङः । ४ । १ । ४७ । यडन्तस्य कवतेः द्वित्वे सति पूर्वस्य कः चः न स्यात् । कोकूयते खरः । Page #162 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः ] [ १३३ कवतेः इति किम् ? कौति-कुवत्योः मा भूत् । चोकूयते । यङः इति किम् । चुकुवे ॥ ४७ ॥ आ-गुणौ अन्यादेः ।४।११४९। यङन्तस्य द्वित्वे पूर्वस्य न्यायागमवर्जस्य ___ आ-गुणौ स्याताम् । पापच्यते, लोलूयते । अ-न्यादेः इति किम् ? वनीवच्यते, जाप्यते, यंयम्यते ॥ ४८ ॥ न हाको लुपि । ४।१ । ४९ । हाको द्वित्वे पूर्वस्य यः लुपि आ न स्यात् । जहेति ॥ ४९ ॥ Page #163 -------------------------------------------------------------------------- ________________ १३४ ] [ हैम-शब्दानुशासन स्थ वञ्च स्रंस-ध्वंस - भ्रंस-कस - पत-पदस्कन्दोऽन्तो नीः ४ । १ । ५० । एषां यङन्तानां द्वित्वे पूर्वस्य नीः अन्तः स्यात् । वनीवच्यते, सनीस्रस्यते, दनीध्वस्यते, वनीभ्रस्यते, चनीकस्यते, पनीपत्यते, पनीपद्यते चनीस्कद्यते ॥५०॥ मुरतोऽनुनासिकस्य । ४ । १ । ५१ । आत् परो यः अनुनासिकः, द्वित्वे पूर्वस्य तदन्तस्य यङन्तस्य 1 मुः अन्तः स्यात् । बम्भण्यते । अतः इति किम् ? तिम्यते । Page #164 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्तिः । अनुनासिकस्य इति किम् ? पापच्यते ॥ ५१ ॥ जप-जभ-दह-दश-भञ्ज - पशः |४|११५२| एषां यङन्तानां द्वित्वे पूर्वस्य मुः [ १३५ अन्तः स्यात् । जञ्जप्यते, जञ्जभ्यते, दन्दह्यते, दन्दश्यते, बम्भज्यते, पम्पश्यते ॥ ५२ ॥ चर - फलाम् । ४ । १ । ५२ । एषां यङन्तानां द्वित्वे पूर्वस्य मुः अन्तः स्यात् । चञ्चूर्यते, पम्फुल्यते ॥ ५३ ॥ ति चोपान्त्याऽतोऽनोद् उः | १४ | १ | ५४ | यङन्तानां चरफलां तादौ च प्रत्यये Page #165 -------------------------------------------------------------------------- ________________ १३६ ) [ हैम-शब्दानुशासनस्य उपान्त्यस्य अतः उ: स्यात् , न च तस्य ओत् । चञ्चूर्यते, पम्फुल्यते, चूतिः, प्रफुल्लिः । अतः इति किम् ? चश्चार्यते पम्फाल्यते । अनोत् इति किम् ? चंचूर्ति, पम्फुल्लि ॥ ५४ ॥ ममतां रीः । ४ । १ । ५५ । ऋमतां यङन्तानां द्वित्वे पूर्वस्य रीः अन्तः स्यात् नरीनृत्यते ॥ ५५ ॥ रि-रौ च लुपि । ४ ।१ । ५६ । मतां यङः लुपि द्वित्वे Page #166 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुवृत्तिः । [ १३७ पूर्वस्य रि-रौ, रीश्चान्तः स्यात् । __ चरिकर्ति-चर्कर्ति-चरीकति ॥ ५६ ॥ निजां शित्येत् । ४ । १ । ५७ । निजि-विजि-विषां शिति द्वित्वे पूर्वस्य एत् स्यात् । नेनेक्ति, वेवेक्ति. वेवेष्टि । शिति इति किम् ? निनेज ॥ ५७ ॥ पृ-ऋ-भू-मा-हाङामिः ।४।१॥५८। एषां शिति द्वित्वे पूर्वस्य इस्यात् । पिपर्ति, इयत्ति, Page #167 -------------------------------------------------------------------------- ________________ १३८ ] बिभर्त्ति मिमीते, जिहीते | जहाति । हा इति किम् ? शिति इत्येव ? पपार ।। ५८ ।। सनि अस्य । ४ । १ । ५९ । द्वित्वे पूर्वस्य अतः सनि परे सनि [ हैम-शब्दानुशासनस्ये इः स्यात् । पिपक्षति । अस्य इति किम् ? पापचिषते ॥ ५९ ॥ ओर्जाऽन्तस्था-पवर्गेऽवर्णे |४| १ | ६० | द्वित्वे पूर्वस्य उतः अवर्णान्ते जाऽन्तस्था - पवर्गे परे इः स्यात् । Page #168 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] जिजावयिषति, यियविषति, यियावयिषति, लिलावयिषति, पिपविषते, पियावयिषति, मिमावयिषते । जान्तस्थापवर्ग इति किम् ? जुहावयिषति । अवर्ण इति किम् ? रिरावयिषति, सनि द्वित्वे पूर्वस्य उतः बुभूषति ।। ६० ।। श्रु-खु-दु- प्रु-प्लु- च्योर्वा । ४ । १ । ६१ । एषां इः वा स्यात् । [ १३९ अवर्णान्तायां अन्तस्थायां परस्यां शिश्रावयिषति - शुश्रावयिषति । Page #169 -------------------------------------------------------------------------- ________________ १४० ] [ हैम-शब्दानुशासनस्य सिस्रावविषति-सुस्रावयिषति दिद्रावयिषति-दुद्रावयिषति । पिप्रावयिषति-पुप्रावयिषति । पिप्लावयिषति-पुप्लावयिषति । चिच्यावयिषति-चुच्यावयिषति ॥६१॥ स्वपो णावुः । ४ । १।६। स्वपेः ___णौ सति द्वित्वे पूर्वस्य उत् स्यात् । सुष्वापयिषति । ___णौ इति किम् ? सिष्वापकीयिषति । स्वपो णौ इति किम् ? स्वापं चिकीर्षति, सिष्वापयिषति । स्वपो णौ सति द्वित्वे इति किम् ? सोषोपयिषति ॥ ६२॥ अ-समानलोपे सन्वत् लघुनि उ ।४।११६३। - - - Page #170 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः । [१४१ न विद्यते समानस्य लोपो यस्मिन् तस्मिन् छ-परे णौ द्वित्वे पूर्वस्य लघुनि धात्वक्षरे परे सनीव कार्य स्यात् । अचीकरत् , अजीजवत् , अशिश्रवत् , लघुनि इति किम् ? अततक्षत् । णी इत्येव ? अचकमत। अ-समानलोप इति किम् ? अचकथत् ॥ ६३ ॥ लघोर्दीर्घोऽस्वरादेः । ४।१।६४ । अ-स्वरादेः अ-समानलोपे __-परे णौ द्वित्वे पूर्वस्य लघोः Page #171 -------------------------------------------------------------------------- ________________ १४२ ] [हैम-शब्दानुशासनस्य लघुनि धात्वक्षरे परे दीर्घः स्यात् । ___ अचीकरत् । लघोः इति किम् ? अचिक्त्रणत् । अ-स्वरादेः इति किम् ? औणुनवत् ॥ ६४ ॥ स्मृ-दृ-स्वर-प्रथ-म्रद-स्तृ स्पशेरः ।४।१।६५। एषां अ-समानलोपे -परे णौ द्वित्वे पूर्वस्य अत् स्यात् । असस्मरत् , अददरत् , अतत्वरत् , अपप्रथत् , अमम्रदत् , अतस्तरत् , अपस्पशत् ॥६५॥ Page #172 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः । [ १४३ - वा वेष्ट-चेष्टः । ४ । १ । ६६ । अनयोः ___ अ-समानलोपे ङ-परे णौ द्वित्वे पूर्वस्य अद् वा स्यात् । अववेष्टत्-अविवेष्टत् । ____ अचचेष्टत्-अचिचेष्टत् ॥ ६६ ॥ ई च गणः । ४ । १ । ६७ । गणेः -परे णौ द्वित्वे पूर्वस्य ई:, अश्च स्यात् । अजीगणत्-अजगणत् ॥६७॥ अस्याऽऽदेराः परोक्षायाम् । ४।१।६८। अस्यां द्वित्वे पूर्वस्य आदेः अतः आः स्यात् । Page #173 -------------------------------------------------------------------------- ________________ १४४ ] [हैम-शब्दानुशासनस्य - आदुः, आरतुः । अस्य इति किम् ? ईयुः । आदेः इति किम् ? पपाच ॥ ६८॥ अनातो नश्वान्तः ऋदाद्यशौ-संयोगस्य ।४।१ । ६९ । ऋदादेः ____ अश्नोतेः संयोगान्तस्य च परोक्षायां द्वित्वे पूर्वस्य आदेः आत् स्थानात् अन्यस्य अस्य आ: स्यात् , कृताऽऽतो नोऽन्तश्च । आनृधुः, आनशे, आना । . ऋदादि इति किम् ? आर । अनातः इति किम् ? आञ्छ ॥ ६९ ॥ Page #174 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्तिः । १० भू-स्वपोरदुतौ । ४ । १ । ७० । भू-स्वपोः परोक्षायां द्वित्वे अदुतौ स्याताम् । ज्या पूर्वस्य यथासंख्यम् बभूव, सुष्वाप ॥ ७० ॥ - व्ये- व्यधि-व्यचि - व्यथेरिः । ४ । १ । ७१ । एषां पूर्वस्य जिज्यौ, परोक्षायां द्वित्वे विव्याच, इः स्यात् । संविव्याय, [ २४५ विव्याध, विव्यथे ।। ७१ ।। Page #175 -------------------------------------------------------------------------- ________________ १४६ ] | हम-शब्दानुशासनस्य यजादि-वश् वचः स- स्वराऽन्तस्था इ उ ऋत् । ४ । १ । ७२ । यजादेः वश-वचोश्व परोक्षायां द्वित्वे पूर्वस्य स - स्वराऽन्तस्थाः ३ - उ - ऋरूपाः इयाज उवाय. प्रत्यासच्या स्यात् । उवाश, उवाच ॥ ७२ ॥ न क्यो य् । ४ । १ । ७३ । वेगः वयः यू परोक्षायां वृत् न स्यात् । ऊयुः ।। ७३ ।। वेरयः । ४ । १ । ७४ । Page #176 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुवृत्तिः । । १४७ - वेगः अयन्तस्य पूर्वस्य परस्य च परोक्षायां स्वत् न स्यात् । ववौ । अयः इति किम् ? उवाय ॥ ७४ ॥ . अ-विति वा । ४ । १ । ७५ । वेगः अयन्तस्य अ-विति परोक्षायां वृत् वा न स्यात् ववुः-ऊवुः ॥ ७५ ॥ ज्यश्च यपि । ४ । १ । ७६ । ज्यः वेगश्व यपि वृत् न स्यात् । प्रज्याय, प्रवाय ॥ ७६ ॥ Page #177 -------------------------------------------------------------------------- ________________ १४८ ) [म-शब्दानुशासनस्य व्यः । ४ । १ । ७७ । । व्यः यपि वृत् न स्यात् । प्रव्याय ॥ ७७ ॥ सं-परेर्वा । ४ । १ । ७८ । आभ्यां परस्य व्योः । यपि __वृत् वा न स्यात् । संव्याय-संघीय । परिव्याय-परिव्याय-परिधीय ॥७॥ यजादि-वचेः किति ४।१॥७९॥ यजादेः वचेश्च स-स्वराऽन्तस्था किति परे स्वृत् स्यात् ईजुः, ऊयुः, ऊचुः । किति इति किम् ? यक्षाष्ट ॥७९॥ Page #178 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति ] [ १४९ स्वपेर्यङ्-डे- च । ४ । १। ८० । स्वः __ यहिं डे किति च परे स-स्वराऽन्तस्था स्वृत् स्यात् । सोपुप्यते, असुषुपत् , सुषुप्सति ॥ ८० ॥ ज्या-व्यधः क्ङिति । ४।१। ८१ । ज्या-व्यधोः स-स्वराऽन्तस्था किति डिति वृत् स्यात् । जीयात् , जिनाति, विध्यात् , विध्यति ॥ ८१ ॥ व्यचोऽनसि । ४ । १ । ८२ । व्यचेः स-स्वराऽन्तस्था Page #179 -------------------------------------------------------------------------- ________________ १५०) [हैम-शब्दानुशासनस्य असवर्जे क्ङिति वृत् स्यात् । विचति । अनसि इति किम् ? उरुव्यचाः ।। ८२ ॥ वशे!-यङि । ४ । १ । ८३ । । वशेः स-स्वराऽन्तस्था अ-यडि विति स्वृत् स्यत् । अष्टः, अशन्ति । अ-यङि इति किम् ? वावश्यते ॥ ८३ ।। ग्रह-वश्व-भस्ज-प्रच्छः । ४ । १ । ८४। एषां स-स्वराऽन्तस्था विङति रवृत् स्यात् । जगृहुः, गृह्णाति, वृषणः, वृश्चति. Page #180 -------------------------------------------------------------------------- ________________ स्वोपन - लघुवृत्ति: ) मृष्टः, मृज्जति, पृष्टः पृच्छा ।। ८४ ॥ , व्ये स्यमोर्यङि । ४ । १ । ८५ । व्येगू- स्यमोः यङि स- स्वराऽन्तस्था वृत् स्यात् । वेवीयते, सेसिमीति ॥ ८५ ॥ चायः कीः । ४ । १ । ८६ । चायोः यङि [ १२१ कीः स्यात् । चेकीतः ॥ ८६ ॥ वेह्नः । ४ । १ । ८७ । हवेगः द्वित्वविषये स- स्वराऽन्यस्था Page #181 -------------------------------------------------------------------------- ________________ १५२ ] वृत् स्यात् । जुहूति ॥ ८७ ॥ णौ ङ-सनि । ४ । १ । ८८ । हूवेगः ङ - परे श्वे अजूहवत्, श्वेः स-स्वरान्तस्था सन्- परे च णौ विषये वृत् स्यात् । [ हैम-शब्दानुशासन स्थ स- स्वराऽन्तस्था ङ - परे, जुहावयिषति ॥ ८८ ॥ । ४ । १ । ८९ । सन्- परे णौ विषये खुद् वा स्यात् । Page #182 -------------------------------------------------------------------------- ________________ - स्वोपश-लघुर्वत्तिः ] [ १५३ अशुशवत्-अशिश्वयत् । शुशावयिषति-शिश्वाययिषति ॥८९॥ वा परोक्षा- यङि । ४ । १ । ९० । ४ - स-स्वराऽन्तस्था परोक्षा-यडों: य्वृत् वा स्यात् । शुशाव-शिश्वाय । शोशूयते-शेश्वीयते ॥ ९० ॥ प्यायः पीः । ४ । १ । ९१ । प्यायः परोक्षा-याः पीः स्यात । आपिप्ये, आपेपीतः ॥ ९१ ॥ क्तयोरनुपसर्गस्य । ४ । १ । ९२ । अनुपसर्गस्य प्यायः क्त क्तवतोः पीः स्यात् । Page #183 -------------------------------------------------------------------------- ________________ [ हैम-शदानुशासनस्य पीनम् , पीनवन् मुखम् । अनुपसर्गस्य इति किम् ? प्रप्यानो मेघः ॥ ९२ ॥ आङोऽन्धूधसोः । ४ । १ । ९३ । आङः परस्य प्यायः अन्धौ ऊधसि चार्थ क्तयोः परतः पीः स्यात् । आपीनोऽन्धुः, आपीनमूधः । अन्धूधसोः इति किम् ? आप्यानश्चन्द्रः । आङ एव इति नियमात् प्राप्यानम् उधः ॥ ९३ ॥ स्फायः स्फीर्वा । ४ । १ । ९४ । स्कायतेः क्तयोः परयोः स्फीर्वा स्यात् । Page #184 -------------------------------------------------------------------------- ________________ स्पर्श - लघुवृत्ति: ] स्फीतः - स्फीतवान् । स्फातः - स्फातवान् ॥ ९४ ॥ प्रसमः स्त्यः स्तीः । ४ । १ । ९५ । प्रसम्-समुदायपूर्वस्य स्त्यः क्तयोः परयोः स्तीः स्यात् । प्रसंस्तीतः, क्तयोः परयोः प्रसंस्तीतवान् । प्रसमः इति किम् ? संस्त्यानः ॥ ९५ ॥ प्रात् तश्च मो वा । ४ । १ । ९३ । प्रात् केवलात् परस्य स्त्यः [ १५५ स्तीः स्यात् । क्तयोः नः मश्च वा । प्रस्तीतः प्रस्तीतवान् Page #185 -------------------------------------------------------------------------- ________________ [ हैम-शदानुशासनस्य प्रस्तीमः प्रस्तीमवान् ॥ ९६ ॥ इयः शीव - मूर्त्ति - स्पर्शे नश्चाऽस्पर्शे । ४ । १ । ९७ । मूर्त्तिः = काठिन्यम्, द्रव - मूर्त्तिस्यार्थस्य श्यः क्तयोः परयोः शीः स्यात्, तद्योगे च तयोः स्तः १५६ । अ - स्पर्शविषये न | शीनम्, शीनवद् धृतम्, शीतं वर्त्तते शीतो वायुः ॥ ९७ ॥ प्रतेः । ४ । १ । ९८ । प्रतेः परस्य श्यः क्तयोः परयोः शीः स्यात्, तद्योगे क्तयोः तो न् च । प्रतिशीनः, प्रतिशीनवान् ॥ ९८ ॥ वाऽभ्य - वाभ्याम् । ४ । १ । ९९ । Page #186 -------------------------------------------------------------------------- ________________ स्वोपश- लघुवृत्ति: ) आभ्यां परस्य श्यः शीः वा स्थात्, तद्योगे च क्तयोः तः अ - स्पर्शेनश्च । क्तयोः परयोः अभिशीनः, अभिशीनवान् । अभियानः, अभिश्यानवान् । अवशीनम् अवश्यानं हिमम् । [ १५७ • अवशीनवान् अवश्यानवान् ॥ ९९ ॥ • श्रः शृतं हविः क्षीरे । ४ । १ । १०० । श्रातेः श्रायतेश्व ते हविषि - क्षीरे चार्थे शुः निपात्यते । • शतं हविः शतं क्षीरं स्वयमेव । हविः - क्षीर इति किम् ? श्राणा यवागूः ॥ १०० ॥ पेः प्रयोक्त्रैवये । ४ । १ । १०१ । Page #187 -------------------------------------------------------------------------- ________________ १५८ ] [ हैम-शब्दानुशासनस्य श्रातः श्रायतेर्वा ण्यन्तस्य एकस्मिन् प्रयोक्तरि ते परे हविःक्षीरयोः श्रः निपात्यते । श्रृतं हविः-क्षीरं वा चैत्रेण । __हवि:-क्षीर इत्येव ? श्रपिता यवागूः । प्रयोकत्रैक्य इति किम् ? श्रपितं हविश्ऋत्रेण मैत्रेण ॥ १०१ ॥ वृत् सकृत् । ४ । १ । १०२ । अन्तस्थास्थानां इ-उ-ऋत् सकृदेव स्यात् । संवीयते ॥ १०२ ॥ दीर्घमवोऽन्त्यम् । ४ । १ । १०३ । वेग-वर्जस्य वृत् ___ अन्त्यं दीर्घ स्यात् । जीनः । Page #188 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: । अ - व इति किम् ? उतः । अन्त्यं इति किम् ? सुप्तः ।। १०३ || स्वर-हन्- गमोः सनि घुटि |४| १ | १०४ | स्वरान्तस्य हन्- गमोश्च धुडादौ सनि चिचीपति, दीर्घः स्यात् । जिघांसति, संजिगांसते । धुटि इति किम् ? वा स्यात् । यियविषति ॥ १०४ ॥ तनो वा । ४ । १ । १०५ । तनेः घुडा सनि | १५९ दीर्घो तितांसति - तितंसति । धुटीत्येव ? तितनिषति ॥ १०५ ॥ Page #189 -------------------------------------------------------------------------- ________________ १६० ] [ हैम-शब्दानुशासनस्य क्रमः क्व वा । ४ । १ । १०६ । क्रमः धुडादौ क्वि क्रान्त्वा क्रन्त्वा । दीर्धो वा स्यात् । धुटि इत्येव ? क्रमित्वा ॥ १०६ ॥ अ-हन्- पञ्चमस्य क्त्रि क्ङिति । ४ । १ । १०७ । हन्-वर्जस्य पञ्चमान्तस्य शंशान्तः । क्यौ, घुडादौ च क्ङिति दीर्घः स्यात् । प्रशान् शान्तः, पञ्चमस्येति किम् ? पक्त्वा । Page #190 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः } अहन् इति किम् ? वृत्रहणि। धुटीत्येव ? यम्यते ॥ १०७ ॥ अनुनासिके च च्छ्-वःशूट । ४।१।१०८ । अनुनासिकादौ क्वौ ४ धुडादौ च . धातोः च्छ्वोः यथासङ्ख्यं श-ऊटौ स्याताम्। प्रश्नः, शब्दप्राशी, पृष्टः, स्योमा, ___अक्षयः, द्यूतः ॥ १०८ ॥ मव्य-वि-शिवि-ज्वरि-स्वररुपान्त्येन । ४ । १ । १०९ । एषां अनुनासिकादौ क्यो धुडादौ च प्रत्यये Page #191 -------------------------------------------------------------------------- ________________ १६२ ] ।हम-शब्दानुशासनस्य उपान्त्येन सह उट् स्यात् । मोमा, मूः, मूतिः, ओमा, ओम् , ऊः, अतिः श्रोमा, श्रः. श्रूतिः, जुर्मा, जूः, जूतिः, तूर्मा, तूः, तूर्णः ॥ १०९ ॥ रात् लुक् । ४।। ११० । रात परयोः छ्वोः ____अनुनासिकादो क्वौ, --- धुडादौ च प्रत्यये लुक् स्यात् । मोर्मा, मः, मूर्तिः। तोर्मा, तू, तूर्णः ॥ ११० ॥ क्तेऽनिटश्च-जोः क-गौ घिति ।४ । १ । १११ । अनिटो धातोः चजोंः घिति Page #192 -------------------------------------------------------------------------- ________________ -- - - - समन्याया स्वोपन-लघुवृत्तिः । यथासंख्य क-गौ स्याताम् । पाकः, भोग्यम् । क्तेऽनिट इति किम् ? सङ्कोचः, कूजः ॥ १११ ॥ न्यळू-द्ग-मेघाऽऽदयः । ४ । १ । ११५ । न्यवादयः कत्वे, उद्गादयो गत्वे, मेघादयो घत्वे कृते निपात्यन्ते । न्यङ्कः, शोकः, उद्गः, न्युद्गः, मेघः ओघः ॥ ११२ ।। न वञ्चेर्गतौ । ४ । १ । ११३ । गत्यर्थस्य वचः कत्वं न स्यात् । Page #193 -------------------------------------------------------------------------- ________________ १६४ ] वञ्च वञ्चन्ति । गतौ इति किम् ? वङ्कं काष्ठम् ॥ ११३ ॥ यजेर्यज्ञाङ्गे । ४ । १ । ११४ । यज्ञाङ्गवृत्तेः पञ्च प्रयाजाः [ हैम-शब्दानुशासनस्य यजेःगत्वं न स्यात् । पज्ञांग इति किम् ? प्रयागः ॥ ११४ ॥ व्यण्यावश्यके । ४ । १ । ११५ । आवश्यकोपाधिके व्यणि युजः च - जोः क- गौ न स्याताम् । अवश्यपाच्यम्, अवश्यरज्ज्यम् । आवश्यक इति किम । पाक्यम् ।। ११५ ।। नि-प्राद् युजः शक्ये । ४ । १ । ११६ । आभ्यां शक्ये गम्ये Page #194 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] ध्यणि गो न स्यात् । नियोज्यः, प्रयोज्यः । शक्य इति किम् ? नियोग्यः ॥ ११६ ॥ भुजो भक्ष्ये । ४ । १ । ११७ । भुजः भक्ष्यार्थे ध्यणि गः न स्यात् । भाज्यं पयः । भक्ष्य इति किम् ? एषां भोग्या भूः ॥ ११७ ॥ त्यज-यज-प्रवचः । ४ । १ । ११८ । ध्यणि [ १६५ क - गौ न स्याताम् । त्याज्यम्, याज्यम्, प्रवाच्यः । ।। ११८ ॥ Page #195 -------------------------------------------------------------------------- ________________ । हैम-शब्दानुशासनस्य वचोऽ-शब्दनाम्नि । ४ । १ । ११९ । अ-शब्दसंज्ञायां वचे ध्यणि ........ - को न स्यात् । वाच्यम् । अ-शब्दनाम्नि इति किम् ॥ वाक्यम् ॥ ११९ ॥ भुज-न्युजं पाणि-रोगे । ४ । १ । १२० । भुजे-न्युब्जेश्च घनन्तस्य पाणौ रोगे चार्थे यथासंख्यं भुज-न्युजौ निपात्यते । भुजः पाणिः, न्युजो रोगः ॥ १२० ॥ विरुध-न्यग्रोधौ । ४।१।१२१ । Page #196 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति: ] वि-पूर्वस्य रुहेः क्विपि, न्यक्-पूर्वस्य चाचि वीरुत्-न्यग्रोधौ धान्तौ निपात्येते। वीरुत् , न्यग्रोधः ॥१२१॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञ शब्दानुशासनलघुवृत्ती चतुर्थस्याध्यायस्य प्रथमः पाद: समाप्त: फaawaimadhnamas ज्ञानार्थिभिः सम्यक् परिभावनीयम् मोहनीय क्षयोपशममन्तरा ज्ञानावरणक्षयोपशमो हि मद्यपहस्तस्थखगगवत् आत्मविधाती भवे. दिति सुज्ञ-विदुषामनुभवसत्यम् ।।। saxaomsanecommons Page #197 -------------------------------------------------------------------------- ________________ 0000000 000000000000 || श्री वर्धमानस्वामिने नमः ॥ चतुर्थाध्यायस्य द्वितीयः पादः 10000000 ० 000 000000000 जीन धातोः इत्येव ? LATITUTES आत् सन्ध्यक्षरस्य । ४ । २ । १ । धातोः सन्ध्यक्षरान्तस्य सन्ध्यक्षरान्तस्य ܘܘܘܘܘܘܘܘܘ ० ००० आत् स्यात् । संख्याता, सुग्लः । शिति विषयभूते गोभ्याम् ॥ १ ॥ न शिति । ४ । २ । २ । Page #198 -------------------------------------------------------------------------- ________________ स्वीप - लघुवृत्ति ] आत् न स्यात् । संव्ययति ॥ २ ॥ व्यः थव् - णवि । ४ । २ । ३ । व्यः थवि वि च विषये [ १६९ आत् न स्यात् । संविव्याय संविव्ययिथ ॥ ३ ॥ स्फुर - स्फुलोर्घञ । ४ । २। ४। अनयोः सन्ध्यक्षरस्य घञि आत् स्यात् । विस्कारः, विस्फालः ॥ ४ ॥ वाऽपगुरो णमि । ४ । २ । ५ । अपपूर्वस्य गुरेः सन्ध्यक्षरस्य णमि आत् वा स्यात् । अपगारम् अपगारम् - अपगारम् अपगोरम् ||५|| Page #199 -------------------------------------------------------------------------- ________________ १७०) [हैम-शब्दानुशासनस्य दीङः सनि वा । ४ । २ । ६ । दीङः सनि आत् वा स्यात् । दिदासते-दिदीपते ॥ ६ ॥ यपक्डिति । ४ । २ । ७ । दोडो ___यपि-अक्छिति च विषये आत् स्यात् । उपदाय-उपदाता-उपदाया: वर्त्तते ॥ ७ ॥ मिग्-मीगोऽखल-अच-अलि । ४।२।८। अनयोः यपि 'खल-अच्-अलवर्जे अ-विति च विषये आत् स्यात् । निमाय, निमाता, Page #200 -------------------------------------------------------------------------- ________________ स्वोपर्श-लघुवृत्ति: [ ७१ प्रमाय, प्रमाता, अ-खल-चलि इति किम् ? ईषन्निमयः, दुःप्रमयः, मयः, आमयः निमयः, प्रमयः ॥ ८ ॥ लीङ्-लिनोर्वा । ४ । २ । ९ । अनयोः यपि खल-अच्-असवर्ज अ-क्डिति च विषये आत् वा स्यात् । विलाय-विलीय । विलाता-विलेता। अ-खल-चलि इति किम् ? ईषद्विलयः विलयः, विलयोऽस्ति ॥ ९ ॥ णौ क्री-जि-इङः । ४ । २ । १० । एषां जी __ आत् स्यात् । Page #201 -------------------------------------------------------------------------- ________________ १७२ ) [हैम-शदानुशासनस्य क्रोपयति, जापयति, __ अध्यापयति ॥ १० ॥ सिध्यतेरज्ञाने । ४ । २ । ११ । अ-ज्ञानार्थस्य सिध्यतेः णौ स्वरस्य आत् स्यात् । मन्त्रं साधयति । अ-ज्ञान इति किम् ? तपस्तापस सेधयति । ॥११॥ चि-स्फुरोर्नवा । ४ । २ । १२ । चि-स्फुरोः ___णौ स्वरस्य आत् वा स्यात् । चापयति-चाययति । स्फारयति-स्फोरयति ॥ १२ ॥ वियः प्रजने । ४ । २ । १३ । गर्भाऽऽधानार्थस्य वियः Page #202 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्तिः] [१७३ वा आत् स्यात् । पुरा वातो गाः प्रवापयति-प्रवाययति॥ १३ ॥ रुहः पः। ४ । २ । १४ । रुहेः प् वा स्यात् । रोपयति-रोहयति वा तरुम् ॥ १४ ॥ लियो नोऽन्तः स्नेहद्रवे । ४।२।१५। लियः स्नेह-द्रवे गम्ये णो नोऽन्ता वा स्यात् । घृतं विलीनयति-विलाययति । स्नेह-द्रव इति किम् ? ____ अयो विलाययति ॥ १५ ॥ लो लः । ४ । २ । १६ । लारूपस्य Page #203 -------------------------------------------------------------------------- ________________ १७४ ] [ हैम-शब्दानुशासनस्य - - - - - स्नेहदवे गम्ये लोऽन्तो वा स्यात् । घृतं विलालयति-विलापयति वा। स्नेहद्रव इत्येव ? जटाभिः आलापयते ॥ १६ ॥ पातेः । ४ । २ । १७ । पाते णौ लोऽन्तः स्यात् । पालयति ॥ १७ ॥ धूग-प्रीगोनः । ४ । २ । १८ । धूग्-श्रीगाः णौ नोऽन्तः स्यात् । धूनयति, प्रीणयति ॥ १८ ॥ वो वि-धूनने जः । ४ । २ । १९ । Page #204 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति: | १७५ - वा इत्यस्य वि-धूननेऽर्थे जोऽन्तः स्यात् । पक्षेण उपवाजयति । वि-धूनन इति किम् ? उच्चैः केशान् आवापयति ॥ १९ ॥ पा-शा-छा-सा-वे-व्या हो यः ।४।२।२०। एषां ___योऽन्तः स्यात् । पाययति, शाययति, ___ अवच्छाययति, अवसाययति, वाययति, व्याययति, बाययति ॥ २० ॥ अति-री-ब्ली-ही वनयि-दमायि-आतां पुः । ४ । २ । २१ । . . Page #205 -------------------------------------------------------------------------- ________________ १७६ ] एषां आदन्तानां च ब्लेपयति, पुरन्तः स्यात् । अर्पयति, रेपयति, हेपयति, क्ष्मापयति, [ हैम-शब्दानुशासनस्य णौ दापयति, क्नोपयति, सत्यापयति ॥ २१ ॥ स्फायः स्फाव् । ४ । २ । २१ । णौ स्फाय: स्फाव् स्यात् । स्कावयति ॥ २२ ॥ शदिरगतौ शात् । ४। २ । २३। Page #206 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृति: | शदिः अ - गत्यर्थे णौ शात् स्यात् । पुष्पाणि शातयति । अ- गतौ इति किम् ? गाः शादयति ।। २३ ॥ घटादेर्हस्व, दीर्घस्तु वा ञिणम्परे । ४ । २ । २४ । १२ घटादीनां णौ हूस्वः स्यात्, ★ ञिणम्परे तु णौ वा दीर्घः । | १७७ घटयति, अघाटि - अघटि | घाटघाटम् - घटघटम् । व्यथयति, अव्याथि - अव्यथि व्यार्थव्याथम् - व्यर्थव्यथम् ॥ २४ ॥ | Page #207 -------------------------------------------------------------------------- ________________ १७८ ] कगे-वन-जनै-जृष्-क्नस्-रञ्जः ।४।२।२५ एषां [ हैम-शब्दानुशासनस्य णौ ह्रस्वः स्यात्, ञि - णम्परे तु णौ वा दीर्घः । कगयति - अकागि- अकगि । कागंकागम्-कगंकगम् । उपवनयति, उपावानि -- उपावनि । उपवानमुपवानम्-उपवनमुपवनम् । जनयति, अजानि-अजनि । जानजानम् - जनंजनम् । जरयति, अजारि - अजरि । जारंजारम्--जरंजरम् । क्नसयति अक्नासि - अक्नसि । क्न सक्नासम् - क्नसक्नसम् । रजयति, अराजि - अरजि । 1 राजराजम् - रजरजम् ।। २५ ।। Page #208 -------------------------------------------------------------------------- ________________ स्वोपज्ञ-लघुवृत्तिः । अमोऽकम्य-मि-चमः । ४ । २ । २६ । कम्य-मि-चमिवर्जस्य अमन्तस्य । हस्वः स्यात् , जि-णम्परे तु णौ , वा दीर्घः । रमयति, अरामि-अरमि। रामरामम् -रमरमम् ।। अ-कम्य-मि-चम इति किम् ? कामयते, अकामि, कामंकामम् , आमयति, आचामयति ॥ २६ ॥ पर्यपात् स्खदः । ४ । २ । २७ । आभ्यामेव परस्य स्खदेः ___णौ हस्वः स्यात् , जि-णम्परे तु वा दीर्घः । . Page #209 -------------------------------------------------------------------------- ________________ १८० ) [हैम-शब्दानुशासनस्य परिस्खदयति, पर्यस्खादि-पर्यस्खदि । परिस्खादंपरि खादम्-परिखदंपरिस्वदम् । __ अपस्वादमपस्वादम्-अप स्वदमपस्वदम् । पर्यपात् इति किन ? प्राखादयति ॥ २७ ॥ शमोऽदर्शने । ४ । २ । २८ । अ-दर्शनार्थस्य शमेः ___णौ हस्वः स्यात् , जि-णम्परे तु वा दीर्घः । शमयति रोगम् । ___ अशामि-अशमि । शामं शामम् ,-शमं शमम् । अ-दर्शन इति किम् ? निशामगति रूपम् ॥ २८ ॥ यमोऽपरिवेषणे णिचि च । ४।२।२९ । अ-परिवेषणार्थस्य यमः णिचि-अणिचि च णौ Page #210 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । [ १८१ हस्वः स्यात् , जि-णम्परे तु वा दीर्घः । यमयति, अयामि-अयमि। यामयामम्-यमंयमम् । अ-परिवेषणे इति किम् ? यामयति अतिथिम् ॥ २९ ॥ मारण-तोषण-निशाने ज्ञश्च । ४।२।३०। एषु अर्थेषु __ णचि अणिचि च णौ हस्वः स्यात् , जि-णम्परे तु वा दीर्घः । संज्ञपयति पशुम् , विज्ञपयति राजानम् , प्रज्ञपयति शस्त्रम । अज्ञापि-अज्ञपि । ज्ञापंज्ञापम्-ज्ञपंज्ञपम् ॥ ३० ॥ Page #211 -------------------------------------------------------------------------- ________________ १४२ । हैम-शब्दांनुशासनस्य चहणः शाठये । ४ । २ । ३१ । चहेः चुरादेः शाठयार्थस्य णिचि णौ हस्वः स्यात् , जि-णम्परे तु ___वा दीर्घः । चहयति, अचाहि-अचह्नि । चाहंचाहम-चहचहम् । शाठये इति किम् ? - अचहि ॥ ३१ ॥ ज्वल-ह्वल-ह्मल-ग्ला-स्ना-वन-वमनमोऽनुपसर्गस्य वा । ४ । २ । ३ । एषां अनुपसर्गाणां हस्वो वा स्यात् । ज्वलयति-ज्वालयति । वलयति-हालयति । Page #212 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः । मलयति-मालयति । ग्लपयति-ग्लापयति । स्नपयति,-स्नापयति । वनयति-वानयति । वमयति-वामयति । नमयति-नामयति ! अनुपसर्गस्य इति किम् ? प्रज्वलयति, प्रवलयति, प्रह्मलयति, प्रग्लापयति, प्रस्नापयति, प्रवनयति, प्रवमयति, प्रणमयति ॥ ३२ ॥ छदेरिस-मन्-त्रट्-क्वौ । ४ । २ । ३३ । छदेः इस्-मन-ब-क्विप् परे णौ Page #213 -------------------------------------------------------------------------- ________________ १८४ । ह्रस्वः स्यात् । छदिः, छद्म, छत्री, उपच्छत् ॥ ३३ ॥ एकोपसर्गस्य च घे । ४ । २ । ३४। एकोपसर्गस्य अनुपसर्गस्य च छदे व-परे णौ ह्रस्वः स्यात् । [ हैम-शब्दानुशासनस्य प्रच्छदः, छदः । एकोपसर्गस्य चेति किम् ? समुपच्छादः ||३४|| उपान्त्यस्याऽसमानलोपि - शासु-ऋदितो । ४ । २ । ३५ । समानलोपि-शासु-ऋविद् वर्जस्य धातोः उपान्त्यस्य ह्रस्वः स्यात् । ङ - परे णौ अपीपचत्, Ahi Page #214 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुत्तिः । - - मा भवान् अटिटत् । अ-समानलोपि-शास्वृदितःइति किम् ? अत्यरराजत् , अशशासत् , मा भवान् ओणिणत् ॥ ३५ ॥ भ्राज-भास-भाष-दीप-पीड-जीव-मीलकण-रण-वण-भण-श्रण-वे हेठ-लुट लुप-लपां नवा । ४।। ३६ । एषां -परे णौ उपान्त्यस्य हस्वो वा स्यात् । अबिभ्रजत्-अबभ्राजत् । अविभसत्-अबभासत् । अभीभषत्-अबभाषत् । अदीदिपत्-अदिदीपत् । अपीपिडत्-अपिपीडत् । अजीजिवत्-अजिजीवत् , Page #215 -------------------------------------------------------------------------- ________________ १८६ | अमीलित्-अमिमीलत् । अचीकणत - अचकाणत् । अरीरणत्-अरराणत् । अवीवणत्-अववाणत् । अबी भणत्-अवभाणत् । [ हैम-शंदानुशासनस्ये अशिश्रणत्- अशश्राणत् । अज्रहवत्-अजुहावत् । अजिहिठत् - अजिहेठत् । अलू लुटत् - अलुलोटत् । अलुलुपत् - अलुलोपत् । अलीलपत् - अललापत् । ||३६|| ऋतु - ॠवर्णस्य । ४ । २ । ३७ । उपान्त्यस्य ऋवर्णस्य ङ - परे णौ अवीवृतत् - अववर्त्तत् । वा ऋः स्यात् । अचीकृतत् - अचिकीर्त्तत् ||३७|| जिघ्रतेरिः । ४ । । २ । ३८ । Page #216 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः ] [ १८७ घ्रः उपान्त्यस्य ङ-परे इ: वा स्यात् । . अजिघ्रिपत-अजिघ्रपत् ॥ ३८ ॥ तिष्ठतेः । ४ । २ । ३९ । स्थः उपान्त्यस्य ड-परे णौ इ: स्यात । ___अतिष्ठिपत् ॥ ३९ ॥ ऊद् दुषो णौ । ४ । २ । ४० । उपान्त्यस्य ऊत् स्यात् । __दूषयति ॥ ४० ॥ चित्ते वा । ४ । २ । ४१ । Page #217 -------------------------------------------------------------------------- ________________ १८८ ] चित्तकर्तृकस्य दुषेः उपान्त्यस्य णौ परे ऊद् वा स्यात् । मनो दूषयति - मनो दोषयति मैत्रः ||४१ || गोहः स्वरे । ४ । २ । ४२ । कृतगुणस्य गुहेः स्वरादौ [ हैम शब्दानुशासनस्यं ऊत् स्यात् । उपान्त्यस्य ऊत् स्यात् । निगूहति । गोह इति किम् ? निजुगुहुः ||४२ || भुवो वः परोक्षाऽद्यतन्योः || ४ | २|४३| भुवो वन्तस्य उपान्त्यस्य परोक्षाऽद्यतन्योः बभूव, अभूवन्, Page #218 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । ( १८९ - - - व इति किम् ? बभूवान् , अभूत् ॥ ४३ ॥ गम-हन-जन-खन-घस: स्वरेऽनङि विङति लुक् । ४ । २ । ४४ । एषां उपान्त्यस्य अ-इवर्जे स्वरादौ विङति परे लुक् स्यात् । जग्मुः , जघ्नुः , जज्ञे, चख्नुः, जक्षुः । स्वर इति किम् ? गम्यते । __ अनङि इति किम् ? अगमत् । विङति किम् ? गमनम् ॥ ४४ ॥ नो व्यञ्जनस्यानुदितः । ४ । २ । ४५ । Page #219 -------------------------------------------------------------------------- ________________ १९० ] [ हैम-शब्दानुशासनस्य - - व्यञ्जनान्तस्य अनुदितः धातोः उपान्त्यस्य नः विडति परे लुक स्यात् । स्रस्तः, सनीस्रस्यते । व्यजनस्य इति किम् ? नीयते । अनुदित इति किम् ? नानन्द्यते ॥ ४५ ॥ अञ्चोऽन याम् । ४ । २ । ४६ । अनर्चार्थस्यैव अश्वेः उपान्त्य-नः विङति परे लुक् स्यात् । उदक्तमुदकं कूपात् । अन याम् इति किम् ? .... अश्विताः गुरवः ॥ ४६ ॥ Page #220 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः । . [ १९१ लङ्गि-कम्प्योरुपतापाऽङ्गविकृत्योः । ४ । २ । ४७ । अनयोः उपान्त्य-नः यथासङ्ख्य उपतापे अङ्गविकारे चार्थे विडति परे लुक स्यात् । विलगितः, विकपितः । उपतापाऽङ्गविकृत्योः इति किम् ? विलङ्गितः, विकम्पितः ॥ ४७ ॥ भओ औ वा । ४ । २ । ४८ । भजेः उपान्त्य-नः जौ परे लुग् वा स्यात् । अभाजि-अभजि ॥ ४८ ॥ Page #221 -------------------------------------------------------------------------- ________________ १९२] [हम-शब्दानुशासनस्य दंश लक्षः शवि । ४ । ३ । ४९ । अनयोः उत्पान्त्य-नः शवि लुक् स्यात् । दशति, सजति ॥ ४९ ॥ अकट-घिनोश्च रञ्जः । ४ । २ । ५० । अकदि घिनणि शवि च उपान्त्य-न: लुक स्यात् । रजकः, रागी, रजति ॥ ५० ॥ गौ मृगरमणे । ४ । २ । ५१ । रजेः उपान्त्य-न: ण मृगाणां रमणेऽर्थे लुक् स्यात् रजयति मृगं व्याधः । Page #222 -------------------------------------------------------------------------- ________________ स्वोपच लघुतिः । मृगरमण इति किम् ? रञ्जयति रजका वस्त्रम् ।। ५१ ॥ घमि भाव करणे । ४ । २ । ५२ । रः उपान्त्य-नः भाव-करणार्थे पनि लुक् स्यात् । रागः । भाव-करण इति किम् ? आधारे रङ्गः ॥ ५२ ॥ स्यदो जवे । ४ । २ । ५३ । .. स्यन्देः घनि नलुक्-वृद्धयभावौ निपात्येते, वेगेऽर्थे । गोस्यदः । Page #223 -------------------------------------------------------------------------- ________________ १९४ ) [हेम-शब्दानुशासनस्य जब इति किम् ? घृतस्यन्दः ॥ ५३ ॥ दशनाऽवोद-एध-उद्म-प्रश्रय-हिमश्रथम् ।४ । २ । ५४ । न-लुगादौ कृते निपात्यन्ते । दशनम् , अवोदः. एधः, उद्मः, प्रश्रयः. हिमश्रथः ॥ ५४ ॥ यमि-रमि-नमि-गमि-हनि-मनि-वनतितनादेधुटि विङति । ४ । २ । ५५ । एषां तनादीनां च - धुडादौ क्छिति लुक् स्यात् । यतः, रत्वा, नतिः, गतः, इतः, मतः, वतिः, ततः, क्षतः । Page #224 -------------------------------------------------------------------------- ________________ स्वोपन-लघुक्ति । [ १९५ धुटीति किम् ? यम्यते । क्छिति इति किम् ? यन्ता ॥५५॥ यपि । ४ । २ । ५६ । यम्यादीनां यपि लुक् स्यात् । प्रहत्य, प्रमत्य, प्रवत्य, प्रतत्य-प्रसत्य ॥ ५६ ॥ वा मः । ४ । २ । ५७ । यम्यादीनां मान्तानां यपि वा लुक् स्यात् प्रयत्य प्रयम्य । विरत्य-विरम्य । प्रणत्य-प्रणम्य । आगत्य-आगम्य ॥ ५७ ॥ गमा क्वौ । ४ । २ । ५८ । Page #225 -------------------------------------------------------------------------- ________________ १९६] एषां गमादीनां यथादर्शनं क्ङिति जनङ्गत्, संयत्, लुक् स्यात् । परीतत् सुमत्, सुवत् ||५८|| न तिकि दीर्घश्च । ४ । २ । ५९ । एषां तिकि लुक्, [ हैम-शब्दानुशासनस्य यन्तिः, रन्तिः, हन्तिः, मन्तिः, दीर्घश्व न स्यात् । नन्तिः, गन्तिः, वन्तिः, तन्तिः ॥ ५९ ॥ आ: खनि सनि जनः । ४ । २ । ६० । एषां घुडादौ क्ङिति Page #226 -------------------------------------------------------------------------- ________________ स्वोपन-लधुवृत्तिः । - - - आ: स्यात् । खातः, सातः, जातः, जातिः । डिति इत्येव ? चवन्ति । धुटिइत्येव ? जनित्वा ॥ ६० ॥ सनि । ४ । २ । ६१ । एषां धुडादौ सनि आः स्यात् । सिषासति । धुटि इत्येव ? सिसनिषति ॥ ६१ ॥ ये नवा । ४ । २ । ६२ । एषां ये विखति आः वा स्यात् । खायते-खन्यते । चाखायते-चङ्खन्यते । सायते-सन्यते । Page #227 -------------------------------------------------------------------------- ________________ ૨૨૮ ] प्रजाय - प्रजन्य । क्ङिति इत्येव ? क्ये तनः क्ये । ४ । २ । ६३ । तनः [ हैम-शब्दानुशासनस्य तिकि सान्यम् जन्यम् ॥ ६२ ॥ तायते - तन्यते । क्य इति किम ? तन्तन्यते ||६३ || aौ सनस्तिकि । ४ । २ । ६४ । अनः वा स्याताम् । आः वा स्यात् । वनि तौ= लुगा-तौ सतिः - सातिः - सन्तिः ॥ ६४ ॥ वन्याङ् पञ्चमस्य । ४ । २ । ६५ । पश्चमस्य Page #228 -------------------------------------------------------------------------- ________________ - - योपश-लघुवृत्तिः ] [ १९९ आङ् स्यात् ।। विजावा, द्यावा ॥६५॥ अपात् चायश्चिः क्तौ । ४ । २ । ६६ । अपपूर्वस्य चायतेः तौ चिः स्यात् । जपचितिः ॥ ६६ ॥ ह्लादो हृद् क्तयोश्च । ४ । २ । ६७ । ह्लादेः क्त-क्तवतोः. तो च लद् स्यात् । हलन्नः, लन्नवान् , हलत्तिः ॥६७॥ ऋ-वादेरेषां तो नेोऽप्रः । ४ ।। ६८। पृवर्जात् ऋदन्ताद् , वादिभ्यश्च परेषां क्ति-त-क्तवतूनां तो नः स्यात् । तीणिः, तीर्णः, तीर्णवान् । लूनिः, लूनः, लूनवान् । Page #229 -------------------------------------------------------------------------- ________________ २०० । [ हैम-शदानुशासनस्य धूनिः, धूनः, धूनवान् । अ-प्र इति किम् ? - पूर्तिः, पूर्तः, पूर्त्तवान् ॥ ६८ ॥ रदाद्-अमूल-मदः क्तयोर्दस्य च । ४ । २ । ६९ । मूञ्छि-मदिवर्जाद् र-दन्तात् परस्य क्तयोः तस्य तयोगे धातु-दश्च नः स्यात् । पूर्णः, पूर्णवान् , भिन्नः, भिन्नगन् । अ-मूछे-मद इति किम् ? मृतः, मत्तः । रदान्तस्येति किम् ? चरितम् , मुदितम् ॥ ६९ ॥ सूयत्याद्योदितः । ४ । २ । ७० । Page #230 -------------------------------------------------------------------------- ________________ स्वोपन लघुवृत्तिः । । २०१ सूयत्यादिभ्यो नवभ्यः ओदियश्च परस्य क्तयोः तः नः स्यात् । सूनः, सूनवान् . दूनः, दूनवान, लग्नः, लग्नवान् ॥ ७० ॥ व्यञ्जनान्तस्थातोऽख्याध्यः ।४।२७१। ख्या-ध्यावर्जस्य धातोः यद् व्यञ्जनं, तस्मात् परा याऽन्तस्था, ___ तस्याः परो यः आः, तस्मात् परस्य क्तयोः तः नः स्यात् । स्त्यानः, स्त्यानवान् । व्यअन इति किम् ? यातः। अन्तस्था इति किम् ? स्नातः ___ आतः इति किम् ? च्युतः । धाताय॑जनेति किम् ? निर्यातः । Page #231 -------------------------------------------------------------------------- ________________ २०) [ हैम-शब्दानुशासनस्य अख्या-ध्य इति किम् ? ख्यातः, ध्यातः । आतः परस्य इति किम् ? दरिद्रितः ॥ ७१ ।। पू-दिवि-अञ्चे शाऽद्यूताऽनपादाने ।४ । २ । ७२ । एभ्यः यथासङ्ख्यं नाशाद्यर्थेभ्यः परस्य क्तयोः तः नः स्यात् । पूना यवाः, आयुनः, समक्नौ पक्षौ । नाशाऽद्यूताऽनपादान इति किम् ? पूतम् , द्यूतम् , उदक्तं जलम् ॥ ७२ ॥ सेासे कर्मकर्तरि । ४ । ५। ७३ । सेः परस्य । क्तयोः तः ग्रासे कर्मकर्तरि नः स्यात् । Page #232 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ) २०३ सिनो ग्रासः स्वयमेव । कर्म-कर्तरीति किम् ? सिता ग्रासा मैत्रेण ॥७३॥ क्षेः क्षी चाऽध्यार्थे । ४ । २ । ७४ । ध्यणोऽर्थो भाव-कर्मणी, ततोऽन्यस्मिन्नर्थे क्तयोः तः क्षेः परस्य नः स्यात् , तद्योगे क्षेः क्षीश्च । क्षीणः, क्षीणवान् मैत्रः । अ-ध्यार्थे इति किम् ? क्षितमस्य । ७४॥ वाऽऽक्रोश-दैन्ये । ४ । २ । ७५ । आक्रोशे दैन्ये च गम्ये क्षेः परस्य । अ-ध्यार्थे क्तयोः तः न् वा स्यात् , तद्योगे क्षीश्च । Page #233 -------------------------------------------------------------------------- ________________ २०४ ] क्षीणाऽऽयुर्जाल्मः । क्षीणकः - क्षितस्तपस्वी ॥ ७५ ॥ ऋ-ही-घ्रा भ्रात्रा- उन्द-नुद-विन्ते । ४ । २ । ७६ । एभ्यः परस्य क्तयोः तः ऋणम्-ऋतम् । [ हैम-शब्दानुशासनद हीण: - ह्रीतः । न् वा स्तात् । घ्राणः-घ्रातः | हीणवान् - हीतवान् । भ्राणः- ध्रातः समुन्नः - समुत्तः । नुन्नः -नुत्तः त्राणः, -त्रातः । । विन्नः - वित्तः ॥ ७६ ॥ दु-गोरू च । ४ । २ । ७७ । Page #234 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्ति । दु-गुभ्यां परस्य क्तयोः तः न: स्यात् , - तद्योगे दु-गोरुश्च । ... दूनः-दूनवान् । गून:-गूनवान् ॥ ७७ ॥ क्ष-शुषि-पचो म-क-वम् । ४ । २ । ७८ । एभ्यः परस्य क्तयोस्तः यथासख्यं म-क-वाः स्युः । क्षामः, क्षामवान् । शुष्कः, शुष्कवान् । पक्वः, पक्ववान् ॥ ७८ ॥ निर्वाणमवाते । ४ । २ । ७९ । अ-बाते कर्त्तरि निपूर्वाद् वातेः परस्य क्तयोः तः नो निपात्यते । निर्वाणो मुनिः । Page #235 -------------------------------------------------------------------------- ________________ २०६ ] [ हैम-शब्दानुशासनस्य अ-वात इति किम् ? निर्वाते वातः ॥ ७९ ॥ अनुपसर्गाः क्षीबो-दलाघ-कृश-परिकृशफुल्लो-त्फुल्ल-संफुटलाः। ४ । २ । ८० । अनुपसर्गाः क्तान्ताः एते निपात्यन्ते । क्षीवः, उल्लाघः - कृशः, परिकृशः, फुल्लः, उत्फुल्लः, संफुल्लः । अनुपसर्गा इति किम् ? प्रक्षीवितः ॥ ८० ॥ भित्तं शकलम् । ४ । २ । ८१ । भिदेः परस्य क्तस्य ___नत्वाभावो निपात्यते, शकलपर्यायश्चेत् । भित्तं शकलमित्यर्थः । शकलमिति किम् ? भिन्नम् ॥ ८१ ॥ Page #236 -------------------------------------------------------------------------- ________________ स्वोपज्ञ-लघुवृत्तिः । [ २०७ वित्तं धन-प्रतीतम् । ४।। ८२ । विन्दतेः परस्य क्तस्य नत्वाभावो निपात्यते, धन-प्रतीतयोः पर्यायश्चेत् । वित्तं धनम् , वित्तः प्रतीतः, धन-प्रतीतमिति किम् ? विन्नः ॥ ८२ ॥ हु-धुटो हेधिः । ४ । २ । ८३ । होवूडन्ताच्च परस्य हैः धिः स्यात् । जुहुधि, विद्धि ।। ८३ ॥ शास-अस्-हनः शाधि-एधि जहि । ४ । २ । ८४ । शासू-असर-हनां हन्तानां यथासंख्यं शाधि-एधि-जहयः स्युः । शाधि, एघि, जहि ॥ ८४ ॥ Page #237 -------------------------------------------------------------------------- ________________ २०८ ) । हैम-शदानुशासनस्य - अतः प्रत्ययात् लुक । ४ । २ । ८५ । धातोः परों यः अदन्तः प्रत्ययः ततः परस्य . हेः लुक् स्यात् । दीव्य । ___ अत इति किम् ? राध्नुहि । प्रत्ययात् इति किम् ? पापहि ॥८५॥ अ-संयोगाद ओः । ४ । २ । ८६ । अ-संयोगात् परौ य उः, तदन्तात् प्रत्ययात् परस्य हेः लुक् स्यात् । सुनु । अ-संयोगात इति किम् ? अक्ष्णुहि । . उः इति किम् ? क्रीणीहि ।। ८६ ॥ व-मि अविति वा । ४ । २ । ८७ । अ संयोगात् परो य उ, तदन्तस्य प्रत्ययस्य Page #238 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्तिः ] लुग वा स्यात् , व-मादौ अ-विति परे। सुन्वः-सुनुवः । सुन्म:-सुनुमः । अ-विति इति किम् ? सुनोमि। अ-संयोगात् इत्येव ? तक्ष्णुवः ॥८७।। कृगो वि च ।४।२। ८८ । कृगः परस्य उतः यादौ व-मि चाऽविति लुक् स्यात् । ___ कुर्युः. कुर्वः, कुर्मः ॥ ८८ ॥ अत: शित्युत् । ४।। ८९ । शिति अ-विति य उः । तन्निमित्तस्य कृगः अतः उः स्यात् । कुरु। __ अ-विति इत्येव । करोति ॥ ८९ ॥ Page #239 -------------------------------------------------------------------------- ________________ १०] [ हैम-शब्दानुशासनस्य - इनाऽस्त्योलुक् । ४।२।९० । नस्य अस्तेः अतः शिति अ-विति लुक् स्यात् । रुन्द्धः, स्तः । अत इत्येव । आस्ताम् ।। ९० ॥ वा द्विषाऽऽतोऽनः पुस । ४।२। ९१ द्विषः आदन्ताच्च परस्य शितः, अ-वितः ___ अनः स्थाने पुस् वा स्यात् । .. अद्विषुः-अद्विषन् । अयुः-अयान् ॥ ९१ ॥ सिज-विदोऽभुवः । ४ । २ । ९२ । सिच्प्रत्यययाद् विदश्च धातोः परस्य Page #240 -------------------------------------------------------------------------- ________________ स्वोपज्ञ-लघुवृत्तिः । __ अनः पुसू स्यात् । न चेद् भुवः परः सिच् स्यात् । अकार्षः, अविदुः । अ-भुव इति किम् ? अभूवन् ॥ ९२ ।। द्वयुक्त-जक्षपश्चतः । ४ । २ । ९३ । कृतद्वित्वाद् जक्षपञ्चकाच परस्य । शितः अवितः अनः पुस् स्यात् ।। अजुहवुः, अजाः , - अदरिदुः, अजागरुः, अचकासुः, अशासुः ।।९३॥ अन्तो नो लुक् । ४।२।९४ । द्वयुक्तजक्षपञ्चकात् परस्य शितः अ-वितः __अन्तः नः लुक स्यात् । Page #241 -------------------------------------------------------------------------- ________________ २१९) । हैम-शब्दानुशासनस्य जुह्वति, जुह्वत्, जक्षति, जक्षत् , दरिद्रति, दरिद्रत् ।। ९४ ॥ शौ वा । ४ । २ । ९५ । द्वयुक्तजक्षपञ्चकात् परस्य अन्तः नः शिविषये - लुगू वा स्यात् । ददति-ददन्ति कुलानि। जक्षति-जक्षन्ति । दरिद्रति-दरिद्रन्ति ॥ ९५ ॥ इनश्चाऽऽतः । ४ । २ । ९६ । द्वयुक्तजक्षणश्चतः नश्च शिति अ-विति आतः लुक् स्यात् । मिमते, दरिद्रति, क्रीणन्ति। अ-वितीत्येव? अजहाम , अक्रीगाम् ।।९६॥ Page #242 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] [ and एषामीर्व्यञ्जनेऽदः । ४ । २ । ९७ । द्वयुक्त - जक्षपश्ञ्चतः श्नश्च आत: व्यञ्जनादौ व्यञ्जन इति किम् ? मिमते दरिद्रः शिति अ-विति इः स्यात् न तु दासंज्ञस्य । मिमीते, लुनीतः । अ-द इति किम् ? दत्तः, धत्तः ॥९७॥ इर्दरिद्रः । ४ । २ । ९८ । व्यञ्जनादौ आतः शिति अ-विति इः स्यात् । दरिद्रितः । व्यञ्जन इत्येव ? दरिद्रति ||१८|| Page #243 -------------------------------------------------------------------------- ________________ * } भियो नवा । ४ । २ । ९९ । भियः इः वा स्यात् । व्यञ्जनादौ शिति अ-विति हाकः विभितः - विभीतः ॥ ९९ ॥ हाकः । ४ । २ । १०० । [ हैम-शब्दानुशासनस्थ व्यञ्जनादौ शिति अ - विति आतः इः वा स्यात् । जहितः - जहीतः ।। १०० ॥ आ च हौ । ४ । २ । १०१ । 'हाकः हौ आत् इश्व वा स्यात् । जहाहि - जहिहि - जहीहि ॥ १०१ ॥ Page #244 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति: यि लुक् । ४ । २ । १०२ । यादौ शिति हाकः आ: लुक् स्यात् । जह्यात् ॥ १०२॥ ओतः श्ये । ४ । २ । १०३ । धातोः अतोः श्ये - __लुक् स्यात् । अवद्यति । श्य इति किम् ? ___ गौरिवाचरति गवति ॥१०३॥ जा ज्ञा-जनोऽत्यादौ । ४ । २ । १०४ । ज्ञा जनोः शिति जाः स्यात्, नत्वनन्तरे तिवाद। जानाति, जायते। Page #245 -------------------------------------------------------------------------- ________________ २१६ ] अ-त्यादौ इति किम् ? जाज्ञाति जञ्जन्ति ॥ १०४ ॥ वादेर्ह्रस्वः । ४ । २ । १०५ । प्वादेः शिति अ-त्यादौ पुनाति, लुनाति । • छः स्यात् । [ हैम-शब्दानुशासनस्य वादेः इति किम् ? व्रीणाति ॥ १०५ ॥ ह्रस्वः स्यात् । गम् - इषद्-यमः छः । ४ । २ । १०६ । एषां वेगे गम्ये गच्छति, इच्छति, यच्छति, आयच्छते । अ- त्यादौ इति किम् ? जङ्गन्ति || १०३ || वेगे सर्त्तेर्धाव् । ४ । २ । १०७ । सर्तेः शिति Page #246 -------------------------------------------------------------------------- ________________ स्वीपश-लघुवृत्ति: । धाव् स्यात् , अ-त्यादौ । धावति । वेग इति किम् । धर्ममनुसरति ॥ १०७ ॥ श्रौति-कृवु-धिवु-पा-धा-मा-स्थाम्ना-दाम-दृशि-अति-शद-सदः शू-कृ-धि-पिब-जिघ्र-धम-तिष्ठमन-यच्छ-पश्य-ऋच्छ-शीय-सीदम् । ४ । २ । १०८ । एषां शिति अत्यादौ यथासंख्यं श्राऽऽदयः स्युः शृणु, कृणु, धिनु, पिब, जिघ्र, धम, Page #247 -------------------------------------------------------------------------- ________________ २१८ ] तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, शीयते, सीद ॥ १०८ ॥ कमो दीर्घः परस्मै । ४ । २ । १०९ । क्रमेः [ हैम-शब्दानुशासनस्य परस्मैपदनिमित्ते शिति दीर्घः स्यात, अ-त्यादौ । काम, क्राम्यति । परस्मैपद इति किम् ? आक्रमते सूर्यः ॥ १०९ ॥ ष्ठिवुक्कमु आ-चमः । ४ । २ । ११० । एषां शिति अ-त्यादौ दीर्घः स्यात् । ष्ठीव, क्लाम, आचाम । आइ इति किम् ? चम ॥ ११० ॥ Page #248 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] शमसप्तकस्य श्ये । ४ । २ । १११ । शमादीनां सप्तानां श्ये दीर्घः स्यात् । शाम्य, दाम्य. ताम्य, भ्राम्य, श्राम्य, क्षोम्य, माद्य । श्ये इति किम् ? भ्रमन्ति । __ अ-त्यादौ इत्येव ? शंशति ॥१११॥ ष्ठिव-सिवोऽनटि वा । ४ । २ । ११२ । ष्ठिव्-सिवोः अनटि . दीर्घो वा स्यात् । निष्ठीवनम्-निष्ठेवनम् । सीवनम् सेवनम् ॥ ११२ ॥ म-वि अस्याः । ४ । २ । ११३ । धातोर्विहिते मादौ वादौ च Page #249 -------------------------------------------------------------------------- ________________ २२० । [ हैम-शदांनुशासनस्य - अतः आः दीर्घः स्यात् , पचामि, पचावः पचामः ॥ ११३ ।। अनतोऽन्तोऽद् आत्मने । ४ । २ । ११४ । अनतः परस्या आत्मनेपदस्थस्य अन्तः अत् स्यात् । चिन्वते । आत्मनेपद इति किम् ? चिन्वति अनत इति किम् ? पचन्ते ॥ ११४ ॥ शीङो रत् । ४ । २ । ११५ । शीङः परस्य आत्मनेपदस्थस्य अन्तः रत् स्यात् । शेरते ॥ ११५ ॥ वेत्तेर्नवा । ४ । २ । ११६ । वेत्तेः परस्य आत्मनेपदस्थस्य अन्तः Page #250 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्ति: [ २२१ रद् वा स्यात् । संविद्रते-संविदते ॥ ११६ ॥ तिवां णवः परस्मै । ४ । २ । ११७ । वेत्तेः परेषां परस्मैपदानां तिवादीनां __परस्मैपदान्येव णवादयो नव यथासंख्यं वा स्युः । वेद, विदतुः, विदुः वेत्थ, विदथुः, विद. वेद, विद्व, विद्म । पक्षे-वेत्तीत्यादि ॥ ११७ ॥ ब्रगः पञ्चानां पञ्चाऽऽहश्च ४२११८ बेगः परेषां तिवादीनां पश्चानां यथासंख्य Page #251 -------------------------------------------------------------------------- ________________ २२२ ) [ हैम-शब्दानुशासनस्य पञ्च णवादयो ___ वा स्युः, तद्योगे ब्रूगः आहश्च । आह, आहतुः, आहुः, आत्थ आहथुः । ____ पक्षे, ब्रवीतीत्यादि ॥११८॥ आशिषि तु-ह्योस्तातड् । ४।२। ११९ । आशीरथयोः तु-ह्योः . स्तातङ् वा स्यात् । जीवतात्-जीवतु भवान् । __जीवतात-जीव त्वम् । नन्दतात्-नन्द त्वम् । आशिषि इति किम् ? जीवतु ॥११९॥ Page #252 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: 1 आतो व औः । ४ । २ । १२० । आतः परस्य णवः औः स्यात् । आत् परेषा: पपौ ॥१२०॥ आतामाते - आथामाथे आद इ । ४ । २ । १२१ । एषां | २२३ आतः इः स्यात् । पचेताम, पचेते, पचेथाम् पचेथे | आत् इति किम् ? मिमाताम् ।। १२१ ।। यः सप्तम्याः । ४ । २ । १२२ । आत् परस्य सप्तम्याः याशब्दस्य इः स्यात् । पचेत्, पचेः ॥ १२२ ॥ Page #253 -------------------------------------------------------------------------- ________________ १२४ [हेम-शब्दानुशासनस्य याम्-युसोः इयम्-इयसौ ।४।२।१२३। आत् परयोः याम् युसोः ___ यथासंख्यं इयम्-इयुसौ स्याताम् । पचेयम् , पचेयुः ॥ १२३ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ चतुर्थस्याध्यायस्य द्वितीय: पाद: समाप्त: - - ० भाषासमितिः श्रामण्यश्च ० श्रामण्यं हि समिति-गुप्तिपालनसम्भवं, तत्राऽपि स्वपर-कल्याणकारणापेक्षया भाषासमितिः सुमहर्घा, तस्य च व्यवस्थितिः व्याकरणाऽध्ययनसापेक्षा. अतः ज्ञानाचार मर्यादया सज्ज्ञानिनिश्रया व्याकरणाध्ययनं श्रमणानामितिकतव्यतारूपम् ।। Page #254 -------------------------------------------------------------------------- ________________ 100 १५ ......... AADATUNDo 60°°°°°ÛÛÛÛ ॥ श्री वर्धमानस्वामिने नमः ॥ चतुर्थाध्यायस्य तृतीयः पादः जुगन 1000000 ००००००००० ooe चेता | नामिनो गुणोऽक्ङिति । ४ । ३ । १ । नाम्यन्तस्य धातोः क्विर्जे प्रत्यये १०००००००० गुणः स्यात् । 00000000 000 अ क्ङिति इति किम् ? युतः ॥ १ ॥ उ-श्नोः । ४ । ३ । २ । Page #255 -------------------------------------------------------------------------- ________________ २२६ | धातोः उ-श्नाः प्रत्यययोः अ- क्ङिति गुणः स्यात् । [ हैम-शब्दानुशासनस्य तनोति, सुनोति ॥ २ ॥ ३ । पुस्-पौ । ४ । २ । नाम्यन्तस्य धातोः गुणः स्यात् । पुसि पौ च ऐयरुः, अर्पयति ॥ ३ ॥ लघोरुपान्त्यस्य । ४ । ३ । ४। धातोः उपान्त्यस्य नामिनो लघोः अ - क्ङिति गुणः स्थात् । भेत्ता । लघोः इति किम् ? ईहते । उपान्त्यस्य इति किम् ? भिनत्ति ||४|| मिदः श्ये । ४ । ३ । ५ । Page #256 -------------------------------------------------------------------------- ________________ स्वोपज्ञ-लघुवृत्ति: ] [ २२७ SPAPER - - - - मिदेः उपान्त्यस्य गुणः स्यात् । मेद्यति ॥५॥ जागुः किति । ४ । ३।६। जागुः किति गुणः स्यात् । जागरितः ॥६॥ वर्ण-दृशोऽङि । ४ । ३ । ७। ऋवर्णान्तानां दृशेश्व __ अङि परे गुणः स्यात् । . आरत् , असरत् , ___अजरत् , अदर्शत् ॥ ७ ॥ स्कृ-ऋच्छृतोऽकि परोक्षायाम् ।४।३।८। Page #257 -------------------------------------------------------------------------- ________________ २२८ ] हैम-शब्दानुशासनस्य स्कू-ऋच्छोः ऋदन्तानां च नामिनः परोक्षायां गुणः स्यात् , न तु कोपलक्षितायां क्वसु-कानोः । सञ्चस्करः. आनच्छुः, तेसः । अ-किः इति किम् ? सञ्चस्कृवान् ॥८॥ संयोगाद ऋदर्तेः । ४ । ३ । ९ । संयोगात् परो यः ऋत् , तदन्तस्य अर्जेश्व परोक्षायां अ-कि गुणः स्यात् । सस्मरुः, सस्वरुः, आरुः । संयोगात् इति किम् ? चक्रः ॥९॥ क्य-यङा-शी-र्ये । ४ । ३ । १० । संयोगात् य ऋत् , तदन्तस्य अत्तैश्च Page #258 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] क्ये यङि आशी-र्ये च गुणः स्यात् । स्मयते, स्वर्यते, अर्थते, सास्मयते, सास्वर्यते, अरायते, __ स्मर्यात् , अर्यात् ॥ १० ॥ न वृद्धिश्चाविति विङल्लोपे ।४।३।११। अ-विति प्रत्यये यः कितो तिश्च लोपः, तस्मिन् सति गुणो वृद्धिश्च न स्यात् । चेच्यः, मरीमृजः ॥ ११ ॥ भवतेः सिजलुपि । ४ । ३ । १५ । भुवः सिजलुपि गुणो न स्यात् । Page #259 -------------------------------------------------------------------------- ________________ २३० ] अ- भूत् । सिजलपि इति किम् ? व्यत्यभविष्ट ॥ १२ ॥ सूतेः पञ्चम्याम् | ४ | ३ | १३ । सूतेः [ हम-शदानुशासनस्यै पञ्चम्यां गुणो न स्यात् । सुर्वे ॥ १३ ॥ दुव्युक्तोपान्त्यस्य शिति स्वरे | ४ | ३ | १४ | दूयुक्तस्य धातोः उपान्त्यस्य नामिनः स्वरादौ शिति गुणो न स्यात् । निजानि । उपान्त्यस्य इति किम् ? जुहवानि । शिति इति किम् ? निनेज || १४ || Page #260 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्तिः । हु-इणोरविति व्-यौ । ४ । ३ । १५ । होः इणश्च नामिनः स्वरादौ अ-पिति-अविति च शिति यथासंख्यं व-यो स्याताम् । ___ जुह्वति. यन्तु । अ-प्-विति इति किम् ? - __ अजुहवुः । अयानि ।। १५ ।। इको वा । ४ । ३ । १६ । इकः स्वरादौ अविति शिति व् वा स्यात् । अधियन्ति-अधीयन्ति ॥१६ ।। कुटादेखिद् अ-णित् । ४ । ३ । १७ । कुटादेः परः जित्-णित्वर्जः प्रत्ययो द्वित् स्यात् । Page #261 -------------------------------------------------------------------------- ________________ ૨૩૨ कुटिता, गुता । अ - ञ्- णित् इति किम् ? उत्कोटः, उच्चुकोट ॥ १७ ॥ विजेरिट् । ४ । ३ । १८ । विजेः इटू [ हैम-शब्दानुशासनस्य ङिद्वत् स्यात् । उद्विजिता । इट् इति किम् ? उद्वेजनम् ॥ १८ ॥ वोर्णोः । ४ । ३ । १९ । ऊष्र्णोः इट् ङिद्वत् वा स्यात् ! प्रोणु विता - प्रोर्णविता ॥ १९ ॥ शिदवित् । ४ । ३ । २० । धातोः विद्वर्ज: शित् प्रत्ययो Page #262 -------------------------------------------------------------------------- ________________ स्वोपन-लघुत्तिः ) द्वित् स्यात् । ___ इतः, क्रीणाति । अ-वित् इति किम् ? एति । शित् इति किम् ? चेषीष्ट ॥ २० ॥ इन्ध्यसंयोगात् परोक्षा किद्वत् । ।३।२१। इन्धेः असंयोगान्ताच्च परा अ-वित् परोक्षा किद्वत् स्यात् । समीधे, निन्युः । इन्ध्य-संयोगात् इति किम् ? सस्रंसे ॥ २१ ॥ स्वञ्जनवा । ४ । ३ । २५ । स्वनः __परोक्षा किद्वत् वा स्यात् । सस्वजे-सस्वजे ॥ २२ ॥ ज-नशो न्युपान्त्ये तादिः क्वा । ४ । ३ । २३ । Page #263 -------------------------------------------------------------------------- ________________ २३४ । [ हैम-शब्दानुशासनस्य %3 जन्तात् नशेश्च न्युपान्त्ये सति . तादिः क्त्वा किद्वत् वा स्यात् । रक्त्वा-रकत्वा । नष्टवा-नट्वा । नि इति किम् ? भुक्त्वा । उपान्त्य इति किम् ? निक्त्वा । तादिः इति किम् ? विभज्य ॥ २३ ॥ ऋत्-तृष-मृष-कृश-वञ्च-लुञ्च-थ-फः सेट् । ४ । ३ । २४ । न्युपान्त्ये सति एभ्यो सेट क्त्वा किद्वत् वा स्यात् । ऋतित्वा-अतित्वा । तृषित्वा-तषित्वा । Page #264 -------------------------------------------------------------------------- ________________ - - - - स्थोपश-लघुवृत्ति ] [ २३५ मृषित्वा-मर्षित्वा । कृर्शित्वा-कर्शित्वा । वचित्वा-वञ्चित्वा । लुचित्वा-लुश्चित्वा । श्रथित्वा-श्रन्थित्वा । ___गुफित्वा-गुम्फित्वा । न्युपान्त्य इति किम् ? कोथित्वा, रेफित्वा । सेट् इति किम ? वक्त्वा ॥ २४ ॥ वौ व्यञ्जनाऽऽदेः सन् चाऽय-वः ।४ । ३ । २५ । वौ उदित् उपान्त्ये सति व्यजनादेः धातोः परः क्त्वा सन् च सेटौ किद्वत् वा स्यातां, न तु वन्तात् । Page #265 -------------------------------------------------------------------------- ________________ - ५३६ ) । हैम-शब्दानुशासनस्य द्युतित्वा-द्योतित्वा । दिद्युतिपते-दियोतिषते । लिखित्वा-लेखित्वा । लिलिखिपति-लिले खिषति । वौ इति किम् ? वर्त्तित्वा । व्यअनादेः इति किम् । ओपित्वा । अय्व इति किम् ? देवित्वा ॥ २५ ॥ उति शवोऽभ्यः क्तौ भावाऽऽरम्भे । ४ । ३ । २६ । उति उपान्त्ये सति शवहेभ्यः अदादिभ्यश्च परौ भावाऽऽरम्भयोः क्त-क्तवतू सेटौ किद्वत् वा स्याताम् । कुचितम् , कोचितमनेन । प्रकृचितः, प्रकोचितः । प्रकुचितवान् , प्रकोचितवान् । Page #266 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्ति । रुदितम्-रोदितम् एभिः । प्ररुदितः, प्ररोदितः । प्ररुदितवान् , प्ररोदितवान् । उति इति किम् ? वितितम् एभिः। शवद्भ्यिः इति किम् ? प्रगुधितः । भावारम्भ इति किम् ? रुचितः ॥२६॥ न डोड-शीङ्-पूङ्-धृषि-विदि-स्विदि मिदः । ४ । ३ । २७ । एभ्यः परौ सेटौ क्त-क्तवतू किद्वत् न स्याताम् । डयितः, डयितवान् । शयितः, शयितवान् । पवितः, पवितवान् । प्रधर्षितः प्रधर्पितवान् । प्रक्ष्वेदितः, प्रक्ष्वेदितवान् । प्रस्वेदितः प्रस्वेदितवान् । Page #267 -------------------------------------------------------------------------- ________________ २३८ ] । हैम-शब्दानुशामा स्य प्रमेदितः प्रमेदितवान् । सेटौ इत्येव डीनः, डीनवान् ॥ २७ ॥ मृषः क्षान्तौ । ४ । ३ । २८ । क्षमार्थात् मृषः सेटौ क्त-क्तवतू किद्वत न स्याताम् । मर्षितः, मर्षितवान् । क्षान्तौ इति किम् ? अपमृषितं वाक्यम् ॥ २८ ॥ क्वा । ४ । ३ । २९ । धातोः से क्त्वा किद्वत् स्यात् । देवित्वा । सेट इत्येव, कृत्वा ।। २१ ॥ स्कन्द-स्यन्दः । ४ । ३ । ३० । Page #268 -------------------------------------------------------------------------- ________________ स्थोपज्ञ-लघुवृत्तिः । । २३९ आभ्यां क्त्वा किद्वत् न स्यात् । स्कन्त्वा, स्यन्त्वा ॥३०॥ क्षुध-क्लिश कुष-गुध-मृड-मृद-बद-वसः ।४३। ३१ । एभ्यः सेट् क्त्वा किद्वत् स्यात । क्षुधित्वा, क्लिशित्वा, कुषित्वा, गुधित्वा, मृडित्वा, मृदित्वा, उदित्वा, उषित्वा ॥३१॥ रुद-विद-मुष-ग्रह-स्वप-प्रच्छः सन् च ।४।३। ३२ । एभ्यः क्त्वा सन् च किद्वत् स्यात् । Page #269 -------------------------------------------------------------------------- ________________ २४० ) [हैम-शब्दानुशासनस्य रुदित्वा. रुरुदिपति, विदित्वा, विविदिषति, मुषित्वा, मुमुषिषति, गृहीत्वा. जिघृक्षति, सुप्त्वा, सुशुप्सति, __ पृष्ट्या, पिपृच्छिषति ॥३२॥ नामिनोऽनिट् । ४ । ३ । ३३ । नाम्यन्तात् धातोः __ अनिट् सन् किद्वत् स्यात् । चिचीपति । अनिट् इति किम् ? शिशयिषते ॥३३॥ - उपान्त्ये । ४ । ३ । ३४ । नामिनः उपान्त्ये सति धातोः अनिट सन् किद्वत् स्यात् । विभित्सति । ३४ ॥ Page #270 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्तिः । [ રક सिजाशिषौ आत्मने । ४ । ३ । ३५ । नामिनि उपान्त्ये सति धातोः आत्मनेपद विषयों अनिटौ सिजाशिषौ किद्वत् स्याताम् । अवित्त, भित्सीष्ट । आत्मने इति किम् ? ___अस्राक्षीत् ॥ ३५ ॥ ऋवर्णात् । ४ । ३ । ३६ । ऋवर्णान्ताद् धातोः अनिटौ आत्मनेपदविषयौ सिजाशिपो किद्वत् स्याताम् । अकृत् , कृषीष्ट, अतीष्टं, तीर्पोष्ट ॥ ३६ ॥ गमो वा । ४ । ३ । ३७ । गमेः आत्मनेपदविषयो सिजाषिौ Page #271 -------------------------------------------------------------------------- ________________ २४२ हैम-शब्दानुशासनस्य किद्वत् वा स्याताम् । समगत-समगस्त । संगसीष्ट-संगंसीष्ट ॥ ३७॥ हनः सिच् । ४ । ३ । ३८ । हन्तेः आत्मनेपदविषयः सिच किद्वत् स्यात् । __ आहत ॥ ३८ ॥ यमः सूचने । ४ । ३ । ३९ । सूचनार्थाद् यमेः आत्मनेपदविषयः सिच् किद्वत् स्यात् । उदायत । सूचने इति किम् ? आयस्त रज्जुम् ॥ ३९ ॥ वा स्वीकृतौ । ४।३। ४०। स्वीकारार्थाद् यमेः Page #272 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुति ) आत्मनेपदविपयः सिच् किंद्वद् वा स्यात् । उपायत्-उपायंस्त महास्त्राणि । स्वीकृतौ इति किम् ? आयंस्त पाणिम् ॥ ४० ॥ इश्च स्था-दः । ४।३ । ४१ । स्थः दासंज्ञकाच्च आत्मनेपदविषयः सिच् किद्वत् स्यात् , तद्योगे स्था-दोः इश्च । __उपास्थित, आदित, व्यधित ॥४१॥ मृजोऽस्य वृद्धिः । ४ । ३ । ४२ । मृजेः गुणे सति अस्य वृद्धिः स्यात् । AU माटि । . Page #273 -------------------------------------------------------------------------- ________________ २४४ ) । हैम-शब्दानुशासनस्य अतः इति किम् ? ____ मृष्टः ॥ ४२ ॥ ऋतः स्वरे वा । ४ । ३ । ४३ । मृजेः तः ___ स्वरादौ प्रत्यये वृद्धिर्वा स्यात् । परिमार्जन्ति-परिमृजन्ति । ऋत इति किम् ? ममार्ज । स्वर इति किम् । मृज्वः ॥ ४३ ॥ सिचि परस्मै समानस्याऽङिति ।४।३।४४॥ समानान्तस्य धातोः परस्मैपदविषये सिचि अ-डिति वृद्धिः स्यात् । अचैषीत् , परस्मैपद इति किम् ? अच्योष्ट । समानस्य इति किम ? अगवीत् । अ-विति इति किम् ? न्यनुवीत् ॥४४॥ Page #274 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] [ ૨૪૨ व्यञ्जनानामनिटि । ४ । ३ । ४५ । व्यञ्जनान्तस्य धातोः परस्मैपदविषये अनिटि सिचि समानस्य वृद्धिः स्यात् । अराङ्क्षीत् । समानस्य इत्येव ? उदवोढाम् । अनिटि इति किम् ? अतक्षीत् ||४५|| वोर्णुगः सेटि । ४ । ३ । ४६ । ऊर्णोः सेटि सिचि परस्मैपदे वृद्धिर्वा स्यात् । प्रौण्णवीत् - प्रोष्णवीत् - प्रोणुवीत् ॥ ४६ ॥ व्यञ्जनादेवपान्त्यस्याऽतः । ४।३।४७ । व्यञ्जनादेः धातोः उपान्त्यस्य अतः Page #275 -------------------------------------------------------------------------- ________________ २४६ ) [ हैम-शब्दानुशासनस्य सेटि सिचि परस्मैपदे वृद्धिर्वा स्यात् । ____ अकाणीत्-अकणीत् । व्यञ्जनादेः इति किम् ? मा भवान् अटीत् । उपान्त्यस्य इति किम् ? अवधीत् । अतः इति किम् ? अदेवीत् । सेटि इत्येव ? अधाक्षीत् ॥ ४७ ॥ वद-ब्रज-लरः । ४ । ३ । ४८ । वद-व्रजोः लन्त-रन्तयोः उपान्त्यस्य परस्मैपदे सेटि सिचि वृद्धिः स्यात् । अवादीत् , अब्राजीत् , अज्यालीत् , अक्षारीत् ॥ ४८ ॥ न श्वि-जागृ-शस-क्षण-हू-म-येदितः । ४ । ३ । ४९ । Page #276 -------------------------------------------------------------------------- ________________ - स्वोपक्ष-लघुत्तिः ] २४७ एषां हम्यन्तानां एदितां च परस्मैपदे सेटि सिचि वृद्धिर्न स्यात् । अश्वयीत् , अजागरीत् , ___अशसीत् , अक्षणीत् , अग्रहीत् , अवमीत् , ___ अहयीत् , अकगीत् ।। ४९ ॥ ति । ४ । ३ । ५० । जिति णिति च परे धातोः उपान्त्यस्य अतः __ वृद्धिः स्यात् । पाकः, पपाच ॥ ५० ॥ नामिनोऽकलि-हलेः । ४।३। ५१ । नाम्यन्तस्य धातोः नाम्नः "कलि-हलिवर्जस्य Page #277 -------------------------------------------------------------------------- ________________ ૨૮ ) ञ्णिति वृद्धिः वा स्यात् । अचायि, कारकः, अपीपटत् । कलि-हलिवर्जनं किम् १ [ हैम-शब्दानुशासनस्य अचकलत्, अजहलत् ॥ ५१ ॥ जागुर्जि - वि । ४ । ३ । ५२ । जागुः जौ णवि एव च ञ्णिति वृद्धिः स्यात् । अजागारि, जजागार । त्रिवि एव इति किम् ? जागरयति ।। ५२ ॥ आत ऐः कृत् । ४ । ३ । ५३ । आदन्तस्य धातोः ञ्णिति कृति औ च ऐः स्यात् । दायः, दायकः, अदायि । कृत् इति किम् ? ददौ ॥ ५३ ॥ Page #278 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुवृत्तिः । न जन-वधः । ४ । ३ । ५४ । अनयोः कृति णिति औ च वृद्धिः न स्यात् । प्रजनः, जन्यः, अजनि, वधः, वध्यः, अवधि ॥ ५४ ॥ मोऽकमि-यमि-रमि-नमि-गमि-वम्-आचमः ।४।३। ५५। मन्तस्य धातोः कम्यादिवर्जस्य ञ्णिति कृति औ च वृद्धिः न स्यात् । शमः, शमकः, अशमि । . कम्यादिवर्जनं किम् ? कामः, कामुकः अकामि यामः, रामः, नामः, अगामि, वामः, आचामकः ॥ ५५ ॥ Page #279 -------------------------------------------------------------------------- ________________ २५०) [ हैम-शब्दानुशासनस्य वि-श्रमेर्वा । ४।३। ५६ । वि-श्रमेः ञ्णिति कृति औ च वृद्धिर्वा स्यात् । विश्रामः-विश्रमः विश्रामकः-विश्रमकः । व्यश्रामि-व्यश्रमि ॥ ५६ ।। उद्यमो-परमौ । ४ । ३ । ५७ । उदु-पाभ्यां यमि-रम्योः घत्रि वृद्धयभावो निपात्यते । उद्यमः, उपरमः ।। ५७ ।। गिद वाऽन्त्यो णव । ४ । ३ । ५८ । परोक्षाया अन्त्यो णव् णित् वा स्यात् । Page #280 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति: अहं-चिचय-चिचाय । -चुकुट-चुकोट । अन्त्य इति किम् ? स पपाच ॥ ५८ ॥ उत औः विति व्यञ्जनेऽद्वेः ।४।३॥५१॥ अ-द्वयुक्तस्य उदन्तस्य धातोः व्यञ्जनादौ विति औः स्यात् । यौति । उत इति किम् ? एति । धातोः इत्येव ? सुनोति । विति इति किम् ? रुतः । व्यञ्जन इति किम् ? स्तवानि । ___ अ-दुः इति किम् ? जुहोति ॥५९।। वोर्णाः । ४ । ३ । ६० । ऊोः अ-द्वयुक्तस्य व्यअनादौ विति Page #281 -------------------------------------------------------------------------- ________________ २५२ [ हम-शब्दानुशासनस्य औः वा स्यात् । प्रोणौति-प्रोोति । अ-द्वेः इत्येव ? प्रोोनोति ॥६॥ .....न दि-स्योः । ४ । ३ । ६१ । ऊण्णोः दि-स्योः परयोः औः न स्यात् । प्रौर्णोत् , प्रौर्णोः ॥ ३१ ॥ तृहः इनाद ईत् । ४ । ३ । ६२ । तृहेः। नात् परः व्यअनादौ विति-परे ईत् स्यात् । तृणेढि ॥ ६२ ॥ ब्रतः परादिः । ४ । ३ । ६३ । ब्रुवः ऊतः परः व्यअनादौ विति Page #282 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति: ] [ २३ परादिः ईत् स्यात् । ब्रवीति । ___ऊत इति किम् ? आत्थ ॥६३॥ यङ्-तु-रु-स्तोबेहुलम् । ४ । ३ । ६४ । यङ्लुबन्तात् तु-रु-स्तुभ्यश्च परः ... व्यञ्जनादौ विति ईत् बहुलं परादिः स्यात् , क्वचिद्वा बोभवीति-बोभोति । क्वचिन्न- वर्वति । तवीति-तौति । ___ खीति-रौति । स्तवीति-स्तौति । __ अ-द्वेः इत्येव ? तुतोथ, तुष्टोथ ॥ ६४ ॥ सः सिचः तेर्दि-स्योः । ४।३।६५। Page #283 -------------------------------------------------------------------------- ________________ २५४ ) [ हैम-शदानुशासनस्य सिजन्ताद् धातोः स्तेश्व सन्तात् परः दि-स्योः परयोः परादिः ईत् स्यात् । अकार्षीत , अकार्षीः, ___ आसीत् आसीः । स इति किम् ? अदात् ॥ ३५ ॥ पिब-एति-दा-भू-स्थः सिचो लुप् परस्मै न चेट्र । ४ । ३ । ६६ । एभ्यः परस्य सिचः परस्मैपदे लुप् स्यात् , लुप्-योगे न च इट् । अपात् , अगात् , अध्यगात् , अदात् , अधात् , Page #284 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति ) [ २५५ अभूत् , अस्थात् । . परस्मैपद इति किम् ? अपासत पयांसि तैः ॥६६॥ धे-घ्रा-शा-च्छा-सो वा ।४।३।६७) एभ्यः परस्य सिचः _परस्मैपदे लुब् वा स्यात् , लुप् योगे च न इट् । अधात्- अधासीत् । अघ्रात्-अघ्रासीत् । अशात्-अशासीत् ।। अच्छात्-अच्छासीत् । ___ असात्-असासीत् ॥ ६७॥ तन्भ्यो वा त-थासि नणोश्च । ४ । ३ । ६८। तनादिभ्यः परस्य सिचः Page #285 -------------------------------------------------------------------------- ________________ २५६ । । हैम-शब्दानुशासनस्य - - - -- - - - - -- ते थासि च लुप् वा स्यात् , तद्योगे न-णोश्च लुप्, न च इट अतत-अतनिष्ट । ___ अतथाः-अतनिष्टाः । असत-असनिष्ट । असथा:-असनिष्ठाः ॥ ६८ ॥ सनस्तत्र आ वा । ४ । ३ । ६९ । सनः लुपि सत्यां आ वा स्यात । असात-असत । असाथा:-असथाः । तत्र इति किम् ? असनिष्ट ॥६९।। धुट-हस्वात् लुगनिटस्त-थोः । ४ । ३ । ७०। धुडन्तात् हस्वान्ताच Page #286 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । । २५७ - - walemanian-memware धातोः परस्य अनिटः सिचः तादौ थादौ च लुक स्यात् । अभित्त, अभित्थाः, अकृत, अकृथाः । अनिट इति किम् ? व्यद्योतिष्ट ॥७०।। इट ईति । ४ । ३ । ७१ । इटः परस्य सिचः लुक् स्यात् । अलावीत् । इट इति किम् ? अकार्षीत् । ईति इति किम् ? अभणिषम् ।।७१।। सो धि वा । ४ । ३ । ७२ । धातोः धादौ प्रत्यये सः लुग Page #287 -------------------------------------------------------------------------- ________________ २५८ ] । हैम-शब्दानुशासनस्य वा स्यात् , चकाधि-चकाद्धि । अलविध्वम्-अलविडढवम् ॥ ७२ ।। अस्तेः सि हस्तु एति । ४ । ३ । ७३। __ अस्तेः सः .. सादौ प्रत्यये लुक् स्यात् , एति तु सो हः । _ असि, व्यतिसे, व्यतिहे, मावयामाहे ॥७३॥ दुह-दिह-लिह-गुहो दन्त्यात्मने वा सकः । ४ । ३ । ७४ । एभ्यः परस्थ सका दन्त्यादौ आत्मनेपदे लुग वा स्यात् । अदुग्ध-अधुक्षत ।. Page #288 -------------------------------------------------------------------------- ________________ % स्वोपन लघुवृत्तिः । [ १५९ अदिग्ध-अधिक्षत । अलीहा:-अलिक्षथाः । न्यगुह्वहि-न्यघुक्षावहिं । दन्त्य इति किम् ? अधुक्षामहि ॥७४॥ स्वरेऽतः। ४ । ३ । ७५ । सकः अस्य स्वरादौ प्रत्यये । लुक् स्यात् । अधुक्षाताम् ।। ७५ ॥ दरिद्रोऽद्यतन्यां वा । ४ । ३ । ७६ । दरिद्रः अद्यतन्यां विषये लुग वा स्यात् । __ अदरिद्रीत्-अदरिद्रासीत् (१७६॥ अ-शित्य-स्-सन्-णकच-णकाऽनटि । ४ । ३ । ७७ । सादि-सन्नादिवर्जे अ-शिति विषये Page #289 -------------------------------------------------------------------------- ________________ २६० ) [१म-शब्दानुशासनस्थ ३ दरिद्रः लुक् स्यात् । दुर्दग्द्रिम् । अ-शिति इति किम् ? दरिद्राति । सन्नादिवर्जनं किम् ? दिदरिद्रासति, दरिद्रायको याति, दग्द्रिायकः, दरिद्राणम् ।।७७॥ व्यञ्जनाद् देः सश्व दः । ४।३।७८॥ धातोः व्यअनान्तात् परस्य देः लुक् स्यात् , यथासम्भव धातो सः दश्च । अचकात्, अजागः, अविभः, अन्वशात् । व्यञ्जनात् इति किम् ? अयात् ॥७८॥ सेः सू-द्-धां च रुर्वा । ४ । ३ । ७९ । Page #290 -------------------------------------------------------------------------- ________________ स्वोपच-लघुवृत्तिः ) [ २६१ व्यअनान्ताद् धातोः परस्य सेः लुक् स्यात् , यथासम्भव स-द-धां वा रुश्च । अचकास्त्वम् अचकात् त्वम् । अभिनस्त्वम्-अभिनत् त्वम् । ___ अरुणस्त्वम्-अरुणत् त्वम् ॥७९॥ योऽशिति । ४ । ३। ८० । धातोः व्यअनान्तात् परस्य यः अ-शिति प्रत्यये लुक् स्यात् । जङ्गमिता । व्यअनात् इत्येव ? लोलूयिता अ-शिति इति किम् ? बेभिद्यते ॥८॥ क्यो वा । ४ । ३ । ८१ । धातोः व्यञ्जनात् परस्य Page #291 -------------------------------------------------------------------------- ________________ २६२ । क्यः लुग्वा स्यात् । अ-शिति प्रत्यये समिधिष्यति -समिध्यष्यति । पदिष्यते - पधिष्यते ॥ ८१ ॥ [ हैम-शब्दानुशासनस्थं अतः | ४ | ३ | ८२ । अदन्ताद् धातोः धातोः अतः कथयति । विहिते अ - शिति प्रत्यये लुक् स्यात् । विहितविशेषणं किम् ? गतः ॥ ८२ ॥ णेरनिटि । ४ । ३ । ८३ । अनिटि अ-शिति प्रत्यये णेः लुक् स्यात् । अततक्षत् चेतनः । अनिटि इति किम ? कारयिता ॥ ८३ ॥ Page #292 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः ] [ २६३ सेट-क्तयोः । ४ । ३ । ८४ । सेटोः क्तयोः णेः लुक स्यात् । कारितः, गणितवान् ॥८४॥ आम्-अन्ताऽऽस्वाऽऽय्येनौ अय् । ४ । ३ । ८५। एषु परेषु णेः अय् स्यात् । कारयाञ्चकार, गण्डयन्तः, स्पृहयालुः, महयाय्यः, स्तनयित्नुः ॥ ८५ ॥ लघोर्यपि । ४ । ३ । ८६ । लघोः परस्य यपि अय् स्यात् । Page #293 -------------------------------------------------------------------------- ________________ २६४ । हैम-शब्दानुशासनस्य प्रशमय्य । लघोः इति किम् ? प्रतिपाद्य ॥८६॥ वाऽऽनोः । ४ । ३ । ८७ । आमोः परस्य यपि अप वा स्यात् । प्रापय्य-प्राप्य । आमोः इति किम् ? अध्याय ।।८७।। मेङो वा मित् । ४ । ३ । ८८ । मेडः यपि मित् वा स्यात् । अपमित्य, अपमाय ॥ ८८ ॥ क्षेः क्षीः । ४ । ३ । ८९ । क्षेः यपि क्षोः स्यात् । प्रक्षीय ॥ ८९॥ Page #294 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्तिः । क्षय्य-जय्यौ शक्तौ । ४ । ३ । ९० । थि-ज्योः अन्तस्य शक्तौ गम्यायां ये प्रत्ययः अय् निपात्यते । क्षय्यो व्याधिः, जय्यः शत्रः । शक्तौ इति किम् ? क्षेयं पापम् , जेयं मनः ॥९॥ क्रय्यः क्रयार्थे । ४ । ३ । ९१ । क्रियः अन्तस्य ये प्रत्यये अय निपात्यते, क्रयाय चेत् प्रसारितोऽर्थः । क्रय्यो गौः । क्रयार्थ इति किम् ? Page #295 -------------------------------------------------------------------------- ________________ २६६ ) [ हैम-शब्दानुशासनस्य क्रेयं ते धान्यं न-चाऽस्ति प्रसारितम् ॥११॥ सस्तः सि । ४ । ३ । ९२ । धातोः सन्तस्य ___ अ-शिति सादौ प्रत्यये विषयभूते तः स्यात् । वत्स्यति । सः इति किम् ? यक्षीष्ट । __ सि इति किम् ? वसिपीष्ट ।।९२॥ दीय दीङः विङति स्वरे । ४।३। ९३ । दीङ विति __ अ-शिति स्वरे दीय स्यात् । उपदिदीयते । विङति इति किम् ? उपदानम् । स्वर इति किम् ? उपदेदीयते ॥१३॥ Page #296 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । [ રેહ૭ इट्-एत्-पुसि चाऽऽतो लुक् । ४।३।९४ । क्ङिति अ-शिति स्वरे इटि एति पुसि च परे आदन्तस्य धातोः लुक् स्यात् । पपुः, व्यतिरे, अदुः ॥ ९४ ॥ संयोगाऽऽदेर्वाऽऽशिष्यः । ४।३।९५ । धातोः संयोगादेः आदन्तस्य क्ङिति आशिषि ए: वा स्यात् । ग्लेयात-ग्लायात् । Page #297 -------------------------------------------------------------------------- ________________ २६८ । हैम-शब्दानुशासनस्य - - संयोगादेः इति किम् ? यायात । ङिति इत्येव ? ग्लासीष्ट ।।१५।। गा-पा-स्था-सा-दा-मा-हाकः ।४।३।९६। एषां विङति आशिपि ए: स्यात् । गेयात् , पेयात् , स्थेयात् , अवसेयात् . देयात , धेयात् , मेयात् , हेयात् , ॥ ९६ ॥ ईयञ्जनेऽयपि । ४ । ३ । ९७ । गादेः पवर्जे क्ङिति अ-शिति व्यञ्जनादौ ई: स्यात् । गीयते, जेगीयते, पीयते, स्थीयते, Page #298 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः ] । २६९ अवसीयते, दीयते, धीयते, मीयते, हीनः । व्यजन इति किम् ? तस्थुः । ___ अ-यपि इति किम् ' प्रगाय ॥ ९७ ॥ घ्रा-मोर्यङि । ४ । ३ । ९८ । घ्रा-ध्मोः यडि ई: स्यात् । जेधीयते, देध्मीयते ॥९८॥ हनो नोर्वधे । ४ । ३ । ९९ । वधार्थस्य यङि घ्नीः स्यात् । जेनीयते । वध इति किम् ? गतौ जङ्घन्यते ॥ ९९ ॥ Page #299 -------------------------------------------------------------------------- ________________ २७० ] [ हैम-शब्दानुशासनस्य मिणति घात् । ४ । ३ । १०० । जिति णिति च परे हन्तेः घात् स्यात् । घातः, घातयति ॥ १०० ॥ जि-णवि घन् । ४ । ३ । १०१ । औ णवि च परे हन्तेः घन् स्यात् । अघानि जधान ॥१०१॥ नशेर्नेश वाऽङि । ४ । ३ । १०२ । नेश् वा स्यात् । अनेशत-अनशत् ॥१०२॥ श्वयति-असू-वच-पतः इवाऽऽस्थ-बोच पप्तम् । ४ । ३ । १०३ । Page #300 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः । - एषां अ-अडि यथासख्यं • श्वादयः स्युः । अश्रत् , आस्थत् , अवोचत् , अपप्तत् ॥ १०३ ॥ शीङः ए: शिति । ४ । ३ । १०४ । शीङः शिति ए: स्यात् । शेते ॥ १०४ ॥ विङति यि शय् । ४ । ३ । १०५ । शीडः विङति यादौ शय् स्यात् । शय्यते, शाशय्यते । क्लिति इति किम् ? शेयम् ॥१०५।। Page #301 -------------------------------------------------------------------------- ________________ २७२ । हैम-शब्दानुशासनस्य उपसर्गाद् ऊहो हूस्वः । ४ । ३ । १०६ । उपसर्गात् परस्य ऊहतेः अतः विति यादौ परे हस्वः स्यात् । समुह्यते । उपसर्गात् इति किम् ? ऊह्यते । यि इत्येव ? समूहितम् । ऊ ऊह इति प्रश्लेषः किम् ? आ उह्यते ___ओह्यते, समोह्यते ।। १०६॥ आशिषीणः । ५। ४ । १०७ । उपसर्गात् परस्य इणः ईतः क्ङिति यादौ आशिषि हस्वः स्यात् । उदियात् । ई इण इति प्रश्लेषः किम् ? आ ईयात एयात् , समेयात् ।।१०७॥ Page #302 -------------------------------------------------------------------------- ________________ - - - स्वोपक्ष-लघुतिः दीर्घइिच्च-यङ्-यक् क्येषु च ।। ३।१०८॥ यादो आशिपि च दीर्घः स्यात् । शुचीकरोति, तोष्ट्रयते, मन्तूयति, दधीयति. भृशायते, लोहितायते. स्तूयते, ईयात् ॥ १०८ ॥ ऋतो रीः । ४ । ३ । १०९ । व्यादौ ऋदन्तस्य ऋतः स्थाने री: स्यात् । पित्रीस्यात , चेक्रीयते. मात्रीयते पित्रीयते । ऋत इति किम् ? चेकीर्यते ॥१०९|| रिः श-क्याऽऽशीर्ये । ४ । ४ । ११० । Page #303 -------------------------------------------------------------------------- ________________ २७४ ] [ हैम शब्दानुशासनस्य - - ऋदन्तस्य धातोः ऋतः शे क्ये आशीर्ये च परे रिः स्यात् । व्याप्रियते, क्रियते, हियात् ॥११०॥ ई: चौ अवर्णस्याऽनव्ययस्य ।।३।१११। अनव्ययस्य अवर्णान्तस्य च्यौ ईः स्यात् । शुक्लीस्यात् , मालीस्यात् । अनव्ययस्य इति किम् ? दिवाभूता रात्रिः ।। १११ ।। क्यनि । ४ । ३ । ११२ । अवर्णान्तस्य क्यनि ई: स्यात् । पुत्रीयति । मालीयति ॥११२ Page #304 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुति । [२७५ क्षुत्-तृड्-गद्देऽशनायोदन्य-धनायम् । ४ । ४ । ११३ । एषु अर्थेषु यथासंख्यं अशनादयः क्यन्नता: निपात्यन्ते । अशनायति उदन्यति, धनायति । क्षुदादौ इति किम् ? अशनीयति, उदकीयति, धनीयति दातुम् ॥११३॥ वृषाऽवाद् मैथुने स्सोऽन्तः ।४।३।११४। आभ्यां मैथुनार्थाभ्यां क्यनि सोऽन्तः स्यात् । वृषस्यति गौः, अश्वस्यति वडवा । Page #305 -------------------------------------------------------------------------- ________________ , २७६ . ] मैथुने इति किम् ? वृषीयति - अश्वायति ब्राह्मणी ॥ ११४ ॥ अस च लौल्ये । ४ । ३ । ११५ । भोगेच्छातिरेको = लौल्यं । तत्र गम्ये | हिम-शब्दानुशासनस्य नाम्नः स्सः क्यानि परे अस चाऽन्तः स्यात् दधिस्यति - दध्यस्यति । लौल्य इति किम् ? क्षीरीयति दातुम् ।। ११५ ।। इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञ शब्दानुशासन लघुवृत्तौ चतुर्थस्याध्यायस्य तृतीयः पादः समाप्तः Page #306 -------------------------------------------------------------------------- ________________ 1००००००० ०००००००। ००००००००० °0.000000 ॥ श्री वर्धमानस्वामिने नमा चतुर्थाध्यायस्य । ००००००००००.०० 100०००००००० ००००००००० चतुर्थः पादः ००००००००० ००००००००० ००० अस्ति-ब्रुवो भू-बचावति । ४ । ४ । १ । अस्ति-ब्रुवोः यथासंख्यं ___ भू-वचौ स्यातां, अ-शिति विषये । भव्यम् , अवोचत् । अ-शिति इति किम् ? __ स्यात् , ब्रूते ॥१॥ अ-घञ्-क्यप्-अलच्यजे: । ४।४।२। Page #307 -------------------------------------------------------------------------- ________________ २७८ ] [ हेम-शब्दानुशासनस्य - अ-घनादौ ... अ-शिति विषये अजेः वी स्यात् । प्रवेयम् । अघञ् क्यप्-अलचि इति किम् ? समाजः, समज्या, उदजः, अजः पशुः ॥ २ ॥ तृ-अने वा । ४ । ४।३। तृ-अनयोः विषयभूतयोः ___ अजेः वी वा स्यात् । प्रवेता-पाजिता, प्रवयणः-प्राजनो दण्डः ॥ ३ ॥ चक्षो वाचि कशांग-ख्यांग ।।४।४। चक्षो वागर्थस्य अ-शिति विषये कुशांग्- ख्यांगौ स्याताम् । आक्शास्यति, आक्शास्यते । आख्यास्यति, आख्यास्यते । Page #308 -------------------------------------------------------------------------- ________________ स्वीपज्ञ लघुवृत्तिः ] । २७२ आक्शेयम् , आख्येयम् । वाचि इति किम् ? बोधे विचक्षणः ॥ ४ ॥ नवा परोक्षायाम् । ४ । ४ । ५ । चक्षः वाचि शांग्-क्यांगो परोक्षायां वा स्याताम् । आचक्शौ-आचख्यौ-आचचक्षे ।।५।। भृज्जो भर्छ । ४ । ४ । ६ । भृजतेः अ-शिति भर्ज वा स्यात् भी-भ्रष्टा ॥६॥ प्रादु दागः तः आरम्भे ते ४४७) Page #309 -------------------------------------------------------------------------- ________________ २८० । । हैम-शब्दांनुशासनस्य आरम्भार्थस्य प्र-पूर्वस्य दागः __ क्ते परे त्तो वा स्यात् । प्रत्तः प्रदतः । प्रात् इति किम ! परीत्तम ॥ ७ ॥ नि-वि-सु-अनु-अवात् । ४ । ४ । ८ । एभ्यः परस्य दागः क्ते त्तो वा स्यात् । नीत्तम्-निधत्तम् । बीत्तम्-विदत्तम् । मूत्तम्-सुदत्तम् । अनूत्तम्-अनुदत्तम् । अवत्तम् अवदत्तम् ॥ ८ ॥ स्वरादुपसर्गाद् दः ति कित्यधः ।।४।९। Page #310 -------------------------------------------------------------------------- ________________ स्वापश-लघुवृत्ति: ] स्वरान्तात् उपसर्गात् परस्य धावर्जस्य दासंज्ञस्य तादौ किति तः नित्यं स्यात् । प्रत्तः, परीत्रिमम् । उपसर्गात् इति किम् ? दधि दत्तम् । स्वरात् इति किम् ? निर्दत्तम् । दः इति किम् ? प्रदाता व्रीहयः । ति इति किम् ? प्रदाय | अधः इति किम् ? निधीतः ||९|| दत् । ४ । ४ । १० । | २८१ अ-धः दासंज्ञस्य तादौ किति दत् स्यात् । दत्तः, दत्तिः । अ-धः इत्येव ? धीतः ॥ १० ॥ दो-सो-मा-स्थ इः । ४ । ४ । ११ । Page #311 -------------------------------------------------------------------------- ________________ २८२ ] [ हैम-शब्दानुशासनस्य एषां ___तादौ किर्ति इः स्यात् । निर्दितः, सित्वा, मितिः, स्थितवान् ॥ ११ ॥ छा-शोर्वा । ४ । ४ । १२ । छा-शोः तादौ किनि इः वा स्यात् । अवच्छितः-प्रवच्छातः । निशितः-निशातः ॥ १२ ॥ शो व्रते । ४ । ४ । १३ । श्यतेः व्रतेव्रतविषये प्रयोगे नित्यं इ: स्यात् । संशितं व्रतम् , संशितः साधुः ।। १३ ॥ हाको हिः क्वि । ४ । ४ । १४ । Page #312 -------------------------------------------------------------------------- ________________ स्वोपज्ञ-लघुवृत्तिः । [ २८३ - - - हाकः तादौ कितिक्त्वायां हिः स्यात् । हित्वा । क्त्वि इति किम् ? हीनः ति इत्येव ? प्रहाय ॥ १४ ॥ धागः । ४ । ४ । १५ । धागः तादौ किति हिः स्यात् । विहितः, हित्वा ॥ १५ ॥ यपि चाऽदो जग्ध् । ४ । ४ । १६ । तादौ किति यपि च अदेः जग्ध स्यात् । जग्धिः , प्रजग्ध्य ॥ १६ ॥ घस्ल सन-द्यतनी-घाचलि ।४।४।१७) Page #313 -------------------------------------------------------------------------- ________________ २८४ ) । हैम-शब्दानुशासनस्य - अदेः घस्लः स्यात् । जिघत्सति, अघसत् , घासः, प्रात्ति इति प्रघसः, प्रादनं प्रधसः ॥१७॥ परोक्षायां ना । ४ । ४ । १८ । अदेः परोक्षायां घम्लः आदेशो वा स्यात् । जक्षुः आदुः ।। १८ ॥ वेवय । ४ । ४ । १९ । वेगः परोक्षायां वय वा स्यात । ऊयुः-ववुः ॥१९॥ *: -दृ-प्रः । ४ । ४ । २० । एषां परोक्षायां Page #314 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृतिः | ऋः वा स्यात् । विशश्रतुः - विशशरतुः । विदद्रतुः - विददरतुः | निपप्रतुः - निपपरतुः ॥ २० ॥ हनौ वध आशिषि अ- ञौ |४| ४|२१| आशीर्विषये हन्तेः वधः स्यात्, न तु ञिटि, [ २८६ वध्यात् । अ- जौ इति किम् ? घानिषीष्ट ॥ २१ ॥ अद्यतन्यां वा वात्मने । ४ । ४ । २२ । अद्यतन्यां विषये हनः वधः स्यात्, आत्मनेपदे तु वा । अवधीत् अवधिष्ट - आहत ॥ २२ ॥ इण- इकोर्गा । ४ । ४ । २३ । इणू - इकोः अद्यतन्यां Page #315 -------------------------------------------------------------------------- ________________ २८६ ] [हेम-शब्दानुशासनस्य गाः स्यात् । __ अगात् . अध्यगात् ॥ २३ ॥ णौ अज्ञाने गमुः । ४ । ४ । २३ । इण-इकोः अज्ञानार्थयोः गमुः स्यात् । गमयति, अधिगमयति । अ-ज्ञान इति किम् ? अर्थान् प्रत्याययति ॥ २४ ॥ सनि इङश्च । ४ । ४ । २५ । इण-इको-श्च अ-ज्ञानार्थयोः सनि गमुः स्यात् । अधिजिगांसते, जिगमिपति ग्रामम् . मातुः अधिजिगमिषति । २५॥ Page #316 -------------------------------------------------------------------------- ________________ - - - स्वोपक्ष-लघुवृत्ति । [ २८७ गाः परोक्षायाम् । ४ । ४ । २६ । - - - - - - - - परोक्षाविषये गाः स्यात् । अधिजगे ॥ २६ ॥ णौ सन्-डे वा । ४ । ४ । २७ । सन्-डे परे णौ गा वा स्यात् । अधिजिगापयिषति-अध्यापिपयिषति । अध्यजीगपत्-अध्यापिपत् । णौ इति किम् ? अधिजिगांसते । सन्-ङ इति किम् ? ___अध्यापयति ॥ २७ ॥ वाऽद्यतनी-क्रियातिपत्त्योर्गीङ् ।४।४।२८। अनयो इडः गीङ वा स्यात् । अध्यगीष्ट,-अध्येष्ट । अध्यगीष्यत,-अध्ययत ।। २८ ॥ Page #317 -------------------------------------------------------------------------- ________________ २८८ ] [ हैम-शब्दानुशासनस्य अड् धातोरादिर्ह्यस्तन्यां चाऽमाङा । ४ । ४ । २९ । ह्यस्तन्यां अद्यतनी - क्रियातिपच्योश्च चिपये धातोः आदिः अट् स्यात्, न तु माझ्योगे । अयात्, अयासीत्, अयास्यत । अ-माङ इति किम् ? मा स्म कार्षीत् । धातोः इति किम् ? प्रायाः ।। २९ ।। एत्यस्तैर्वृद्धिः । ४ । ४ । इणू - इको: अस्तेः च आदेः स्वरस्य ह्यस्तन्यां विषये वृद्धिः स्यात्, न तु माझा | आयन् अध्यायन् आस्ताम् । ३० । 1 , अमाङ इत्येव ? मा स्म ते यन् ||३०|| Page #318 -------------------------------------------------------------------------- ________________ स्वापक्ष-लघुवृत्तिः । [ २८२ - - - - स्वरादेस्तासु । ४ । ४ । ३२ । स्वरादेः धातोः आदेः अद्यतन्य क्रियातिपत्ति-ह्यस्तनीषु विषये वृद्धिः स्यात् , अ-माडा । आटीत् , ऐषिष्यत् , औज्झत् । अ-माङ इत्येव ? मा सोऽटीत् ॥३१॥ स्तायशितोऽत्रोणादेरिट् । ४ । ४३२ । धातोः परस्य सादेः तादेश्व अ-शितः आदिः इट् स्यात् , __ न तु त्रोणाद्योः । लविष्यति, लविता । Page #319 -------------------------------------------------------------------------- ________________ हम-शब्दानुशासनस्य - - - - स्तादि इति किम् ' भूयात् । अ-शितः इति किम् ? आस्से । अत्रोणादेः इति किम् ? शस्त्रम् , वत्सः, हस्तः ॥ ३२ ॥ तेर्गहादिभ्यः । ४ । ४ । ३३ । एभ्य एव परस्य स्ताद्य-शितः तेः आदिः इट् स्यात् । निग्रहीतिः, अपस्निहितिः । __ ग्रहादिभ्य इति किम् ? शान्तिः ॥३३॥ गृह्णोऽपरोक्षायां दीर्धः । ४ । ४ । ३४ । ग्रहेः यः विहितः इट. तस्य दीर्घः स्यात् . न तु परोक्षायाम् । ग्रहीता । अ-रोक्षायाम् इति किम् ? जगृहिव (॥ ३४ ॥ Page #320 -------------------------------------------------------------------------- ________________ स्त्रीपश-लघुवृत्ति: ] [ २९१ वृतो नवाऽनाशीः- सिच- परस्मै च । ४ । ४ । ३५ । वृभ्यां ॠदन्तेभ्यश्च परस्य दीर्घः वा स्यात्, न तु परोक्षाऽऽशिषोः, सिचि च परस्मैपदे । प्रावरीता - प्रावरिता । वरीता - वरिता ! इट: तितरीषति - तितरिषति । परोक्षाऽऽदिवर्जनं किम् ? ववरिथ, तेरिथ, प्रावरिषीष्ट, आस्तरिषीष्ट, प्रावारिषुः, आस्तारिषुः ।। ३५ ।। इटू सिजा - शिषोरात्मने । ४ । ४ । ३६ । वृतः परयोः आत्मनेपद विषये Page #321 -------------------------------------------------------------------------- ________________ २९२ १ सिजा - शिपोः [ हैम-शब्दानुशासनस्य आदि: इट वा स्यात् । प्रावृत - प्रावरिष्ट । अवृत - अवरीष्ट । आस्तीष्ट - आस्तरिष्ट । प्रावृषीष्ट प्रावरिषीष्ट । वृषीष्ट - वरिषीष्ट । आस्तीर्षीष्ट - आस्तरिपीष्ट । आत्मने इति किम् ? प्राचारीत् ||३६|| संयोगाद् ऋतः । ४ । ४ । ३७ । धातोः संयोगात् परः यः ऋत् तदन्तात् परयोः आत्मनेपद विषय- सिजा - शिपोः आदि: इट् वा स्यात् । अस्मरिषाताम् अस्मृषाताम् । स्मरिषीष्ट स्मृषीष्ट । संयोगात् इति किम् ? अकृत ||३७|| Page #322 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । [ २९३ धूगौदितः । ४ । ४ । ३८ । धूगः औदितश्च परस्य स्ताद्यशितः आदिः इट् वा स्यात् । धोता-धविता । रद्धा-रधिता ॥ ३८ ॥ निष्कुषः । ४ । ४ । ३९ । निष्पूर्वात् कुषः परस्य __ स्तायशितः आदिः इट वा स्यात् । निष्कोष्टा-निष्कोषिता ॥ ३९ ॥ क्तयोः । ४ । ४ । ४० । निष्कुषः परयोः क्तयोः आदिः इट् नित्यं स्यात् । .. निष्कुषितः, निष्कुषितवान् ॥ ४० ॥ Page #323 -------------------------------------------------------------------------- ________________ २९४ [ हैम-शब्दानुशासनस्य ज-प्रश्न: क्वः । ४ । ४ । ४१ । आभ्यां परस्य वत्व: आदिः इट् स्यात् । . जरीत्वा, वश्चित्वा ॥४१॥ ऊदितो वा । ४ । ४ , ४२ । अदितः परस्य क्त्वः आदिः इट वा स्यात् । दान्त्वा-दमित्वा ।। ४२ ॥ क्षुध-वसस्तेषाम् । ४ । ४ । ४३ । आभ्यां परेषां क्त-क्तवतु-क्वां आदिः इट् स्यात् । क्षुधितः, क्षुधितवान् , क्षुधित्वा, उषितः, उषितवान् , उषित्वा ॥४३॥ Page #324 -------------------------------------------------------------------------- ________________ स्वोपच लघुवृत्तिः ] लुभ्यश्चेविमोहा-ऽर्चे । ४।४ । ४४ । आभ्यां यथासंख्यं विमोहन-पूजार्थाभ्यां परेषां क्त-क्तवतु-क्वां ___ आदिः इट स्यात् । विलुभितः, विलुभितवान् , लुभित्वा, अश्चितः, अश्चितवान् , अश्चित्वा । विमोहा-ऽर्चे इति किम् ? लुब्धो जाल्मः, उदक्तं जलम् ।।४४।। पूड-क्लिशिभ्यो नवा ।। ४ । ४५ । पूडः क्लिशिभ्यां च परेषां क्त-क्तवतु-क्त्वां आदिः इट् वा स्यात् । पूतः-पवितः, पूत्वा-पवित्वा, पूतवान्-पवितवान् , Page #325 -------------------------------------------------------------------------- ________________ । हैम-शब्दानुशासनस्य क्लिष्टः-क्लिशितः, क्लिष्टवान्-क्लिशितवान् , क्लिष्ट्वा-क्लिशित्वा ॥४५॥ सह-लुभे-च्छ-रुष-रिषस्तादेः ।४।४।४६। एभ्यः परस्य स्ताद्य शितः तादेः इट् वा स्यात् । सोढा-सहिता । लोब्धा-लोभिता । एष्टा-एपिता । रोष्टा-रोषिता । __ रेष्टुम्-रेपितुम् ।। ४६ ॥ इव्-ऋध-भ्रस्ज-दम्भ-श्रि-यु-ऊणु-भरज्ञपि-सनि-तनि-पति-वृ-ऋद्-दरिद्रः सनः ।४।४ । ४७। इवन्ताद् ऋधादिम्यः ऋदन्तेभ्यः Page #326 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुवृत्तिः ] दरिद्रश्च परस्य सनः आदिः इट् वा स्यात् । दुपति-दिदेविषति । ईहँति-अदिधिषति । विभति-विभर्जिपति । धिप्सति, धीप्सति-दिदम्भिवति । शिश्रीपति-शियिषति युयुषति-यियविषति । प्रोणुनूपति-प्रोणुनविषति । बुभूषति-विभरिषति । ज्ञीप्सति-जिज्ञपयिषति । सिषासति-सिसनिषति । तितंसति-तितनिषति । पित्मति-पिपतिषति । प्रावुर्षति-प्रविवरिषति । बुवृर्षते-विवरीषते । तितीर्षति-तितरीपति । दिदरिद्रासति-दिदरिदिपति ॥४॥ Page #327 -------------------------------------------------------------------------- ________________ २९८ [ हैम-शब्दानुशासनस्य ऋ-स्मि-पूङ-अञ्ज-शो-कृ-गृ-दृ-धृ-प्रच्छः ।४। ४ । ४८। एभ्यः परस्य सनः ___आदिः इट् स्यात् । अरिरिषति, सिस्मयिषति, पिपविषते, अभिजिषति, अशिशिषते, चिकरीषति. जिगरीपति, आदिदरिपते. ___ आदिधरिषते, पिपृच्छिषति ॥४८॥ हनृतः स्यस्य । ४।४ । ४९। ऋदन्ताच परस्य स्यस्य आदिः इट स्यात् । हनिष्यति, करिष्यति ॥४९॥ Page #328 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः । [ २९९ कृत-चूत-नृत-च्छृद-तृदोऽसिचः सादेर्वा । ४ । ४ । ५० । एभ्यः परस्य अ-सिचः सादेः स्ताद्यशितः आदिः इट् वा स्यात । कर्त्यति-कतिष्यति । चिचत्सति-चिचर्तिपति । नय॑ति-नतिष्यति । अच्छय॑त्-अच्छर्दिष्यत् । तितृत्सति-तितार्दिषति । अ-सिचः इति किम् ? ___ अकर्तीत् ॥ ५० ॥ गमोऽनात्मने । ४ । ४ । ५१ । गमः परस्य ..स्ताद्यशितः Page #329 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य सादेः इट् स्यात् , न तु आत्मनेपदे । गमिष्यति । अधिजिगमिषिता शास्त्रस्य । अनात्मने इति किम् ? संगंपीष्ट ॥ ५१ ॥ स्नोः । ४ । ४ । ५२ । स्नोः परस्य स्तायशितः अनात्मनेपदे आदिः इट् स्यात् । प्रस्नविष्यति । अनात्मन इत्येव ? प्रास्नोष्ट ।।५२।। क्रमः । ४।४। ५३ । क्रमः परस्य स्ताद्यशितः आदिः इट् स्यात, अनात्मनेपदे । क्रमिष्यति, प्रक्रमितुम् । अनात्मन इत्येव ? प्रकंस्यते ॥५३॥ Page #330 -------------------------------------------------------------------------- ________________ स्वोपन-लधुवृत्तिः । [201 - - - तुः । ४ । ४ । ५४ । अनात्मनेपदविषयात क्रमः परस्य ho स्तायशितः आदिः इइ स्यात् । क्रमिता । . अनात्मन इत्येव ? प्रक्रन्ता ॥५४॥ न वृदभ्यः । ४ । ४ । ५५ । वृदादिपञ्चकात् परस्य स्ताद्यशितः आदिः इट . न स्यात्, न चेत् असौ आत्मनेपदनिमित्तम् । वय॑ति-विवृत्सति, स्यन्त्यस्यति-सिस्यन्त्सति ॥५५।। एकस्वरादनुस्वारेतः । ४ । ४ । ५६ । । Page #331 -------------------------------------------------------------------------- ________________ ३०२ ) [हैम-शब्दानुशासनस्य एकस्वरात् अनुस्वारेतः धातोः विहितस्य स्ताद्यशितः आदिः इट न स्यात् । पाता। एकस्वरान् इति किम् ? अवधीत् ॥५६॥ १. ऋवर्ण-श्रि-ऊण्णुगः कितः । ४ । ४ । ५७ । . ऋवर्णान्ताद् धातोः श्रेः ऊोश्च एकस्वराद् विहितस्य कितः आदिः इट् न स्यात् । वृतः, तीर्खा, श्रितः, ऊोन्वा । एकस्वरात् इत्येव ? जागरितः । कितः इति किम् ? वरिता ॥५७।। Page #332 -------------------------------------------------------------------------- ________________ - - - - स्वीप-लघुवृत्तिः । । ३०३ उवर्णात् । ४ । ४ ५८ ।। उवर्णान्तात एकस्वराद् विहितस्य कितः आदिः इट् न स्यात् । युतः, लूनः । कितः इत्येव ? यविता लविता ॥५८॥ ग्रह-गुहश्च सनः । ४ । ४ । ५९ । आभ्यां उवर्णान्ताच्च . विहितस्थ सनः आदिः इट न स्यात् ।। जिघृक्षति, जुघुक्षति, रुरूषति ॥५९॥ स्वार्थे । ४ । ४ । ६० । स्वार्थार्थस्य सनः आदिः इट् न स्यात् । जुगुप्सते ॥ ३० ॥ डीय-व्यैदितः क्तयोः । ४ । ४ ६१ । Page #333 -------------------------------------------------------------------------- ________________ ३०४ | डीयतेः वेः ऐदिभ्यश्च धातुभ्यः परयोः क्तक्तवत्वोः आदि: इट् न स्यात् । डीन, डीनवान्, शूनः शूनवान्, [ हिम-शब्दानुशासनस्य त्रस्तः, त्रस्तवान् ॥ ६१ ॥ वेटोsपतः । ४ । ४ अ-पतः विकल्पितेटः धातोः एकस्वरात् परयोः क्तयों: रद्धः, रद्धवान् । । ६२ । आदि इट न स्यात् । अ - पत इति किम् ? पतितः ।। ६२|| Page #334 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृति | Lo 9 सं-नि-वेरदैः । ४ । ४ । ६३ । एभ्यः पराद् अर्देः परयोः [ ३०५ क्तयोः आदि: इट् न स्यात् । समर्णः समर्णवान् न्यर्णः न्यर्णवान्, व्यवर्णः व्यर्णवान् । सं-नि-वेः इति किम् ? अर्दितः ||६३ || अ - विदूरेऽभः । ४ । ४ । ६४ । अभेः पराद् , अर्देः परयोः क्तयोः अ - विदूरेऽथ आदि: इट न स्यात् । अभ्यर्णः, अभ्यर्णवान् । अ - विदुर इति किम् ? अभ्यर्दितो दीनः शीतेन ।। ६४ ।। Page #335 -------------------------------------------------------------------------- ________________ [ हैम शब्दानुशासनस्य वृतेर्वृत्तं ग्रन्थे । ४ । ४ । ६५ । वृतेः ण्यन्तात् क्ते ग्रन्थविषये निपात्यते । वृत्तो गुणः छात्रेण । ग्रन्थ इति किम् ? वर्तितं कुङ्कुमम् ॥६५॥ धृष-शसः प्रगल्मे । ४ । ४ । ६६ । आभ्यां परयोः क्तयोः आदिः प्रगल्भ एवार्थे इट् न स्यात् । धृष्टः, विशस्तः । प्रगल्भ इति किम् ? धर्षितः, विशसितः ॥ ६६ ॥ कषः कृच्छ-गहने । ४ । ४ । ६७ । Page #336 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्तिः ] "time-me rran - m uARDASTR A अनयोः अर्थयोः कषेः परयोः क्तयोः आदिः इट् न स्यात् । कष्टं दुःखम् , कष्टोऽग्निः, कष्टं वनं दुरवगाहम् । कृच्छ-गहन इति किम् ? कषितं स्वर्णम् ॥ ६७ ।। घुषेरविशब्दे । ४ । ४ । ६८ । अ-विशब्दार्थाद् घुषेः परयोः . क्तयोः आदिः इट न स्यात् । घुष्टा रज्जुः , घुष्टवान् । अ-विशब्द इति किम् ? अवघुषितं वाक्यम् ॥ ६८ ।। Page #337 -------------------------------------------------------------------------- ________________ ३०८ | | हम शब्दानुशासनस्य बलि-स्थूले दृढः । ४ । ४ । ६९ । बलिनि स्थूले चार्थे हे: है: वा क्तान्तस्य : निपात्यते । दृढः । बलि-स्थूल इति किम् ? हितम् हितम् ॥ ६९ ॥ क्षुब्ध विविध-स्वान्त-ध्वान्त-लग्नमिलष्ट- फाण्ट बाढ प - परिवृढं मन्थ-स्वर-मनस्-तमस् सक्ताऽस्पष्टाऽ-नायास-भृश- प्रभौ । ४ । ४ । ७० । एते क्तान्ताः मन्थादिषु अर्थेषु यथासङ्ख्यं अनिटः निपात्यन्ते । Page #338 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः ] [ ३०९ क्षुब्धः समुद्रः, क्षुब्धं बल्लौः , विरिब्धः स्वरः, स्वान्तं-मनः. ध्वान्तं तमः, लग्रं-सक्तम् , म्लिष्टं अस्पष्टम् फाण्ट-अनायाससाध्यम् , -- बाह-भृशम् , परिवृढः प्रभुः ॥ ७० ।। आदितः । ४ । ४ । ७१ । आदितः धातोः परयोः क्तयोः आदिः इट् न स्यात् । मिन्नः मिनवान् ॥ ७१ ॥ नवा भावाऽऽरम्मे । ४ । ४ । ७२ । आदितः धातोः भावा-ऽऽरम्भार्थयोः Page #339 -------------------------------------------------------------------------- ________________ ३१० [ हैम-शब्दानुशासनस्य क्तयोः आदिः इद वा न स्यात् । भिन्नम्-मेदितम् । प्रमिन्नः-प्रमिन्नवान् । प्रमेदितः, प्रमेदितवान ।। ७२ ॥ शकः कर्मणि । ४ । ४ । ७३ । शकेः __ कर्मणि क्तयोः आदिः इद वा न स्यात् । शक्तः-शकितो वा घटः कर्तुम् ॥ ७३ ॥ णौ दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-च्छन्न ज्ञप्तम् । ४ । ४ । ७४ । दमादीनां ___णौ क्तान्तानां Page #340 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः । । ३११ बा निपात्यन्ते । दान्तः-दमितः । शान्तः-शमितः । पूर्गः-पूरितः । दस्तः-दासितः । स्पष्टः-स्पाशितः छन्नः-छादितः । ___ ज्ञप्तः-ज्ञापितः ॥ ७४ ॥ श्वस-जष-बम-रुष-स्वर-संधुषाऽऽस्वनाऽमः । ४ । ४ । ७५ । एभ्यः क्तयोः आदिः इट . .. वा न स्यात् । श्वस्त:-श्वसितः । विश्वस्तवान्-विश्वसितवान् । जप्तः-जपितः । जप्तवान्-जपितवान् । Page #341 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्थ वान्तः-वमितः । वान्तवान-बमितवान् । रुष्टः-रुषितः । रुष्टवान्-रुषितवान् । तूर्णः-त्वरितः । तूर्णवान्-त्वरितवान् । संघुष्टौ-संघुषितौ दम्यौ । संघुष्टवान-संघुषितवान् । आस्वान्तः-आस्वनितः । आस्वान्तवान्-आस्वनितवान् । अभ्यान्तः-अभ्यमितः अभ्यान्तवान् अभ्यमितवान् ।। ७५ ॥ हृषेः केश-लोम-विस्मय-प्रतिघाते ।४ । ४ । ७६ । हृषेः केशायर्थेषु क्तयोः आदिः इट् वा न स्यात् । Page #342 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] हृष्टाः - हृषिताः केशाः । हृष्टं - हृषितं लोमभिः । हृष्टो - हृषितश्चैत्रः । हृष्टाः - हृषिताः दन्ताः ॥ ७६ ॥ अपचितः । ४ । ४ । ७७ । अपात् चायः क्तान्तस्य वा निपात्यते । इडभावः चिश्व अपचितः - अपचायितः ॥७७|| अत्वतश्च सृजि - दृशि - स्कृ- स्वरात्वतः तृनित्याऽनिटस्थवः । ४ । ४ । ७८ । सृजि- दृशिभ्यां | ३१३ स्कूगः स्वरान्तात् तचि नित्यानिटः विहितस्य थवः Page #343 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य आदिः इट् वा न स्यात् । सस्रष्ट-सर्जिथ । दद्रष्ठ-ददर्शिथ । सञ्चस्कर्थ-सञ्चस्कस्थि । ययाथ-ययिथ । पपक्थ-पेचिथ । तृ-नित्यानिट इति किम् ? रन्धिथ. शिश्रयिथ । विहितविशेषणं किम् ? चकर्षिथ ॥७८९ ऋतः । ४ । ४ । ७९ । ऋदन्तात् तृञ्-नित्यानिटः विहितस्य थवः __ आदिः इट् न स्यात् । जहथे । तृनित्यानिटः इत्येव ? सस्वरिथ ॥ ७९ ॥ Page #344 -------------------------------------------------------------------------- ________________ स्वोपर्श-लघुवृत्तिः । ऋ-वृ-व्येऽद इट् । ४ । ४ । ८० । एभ्यः परस्य थवः आदिः इट् स्यात् । आरिथ. ववरिथ संविव्ययिथ, आदिथ ।। ८० ॥ स्कृ-अमृ-वृ-भृ-स्तु-द्रु-श्रु-स्रोर्व्यञ्जनादेः परोक्षायाः । ४ । ४ । ८१ । स्कृगः सादिवर्जेभ्यश्च सर्वधातुभ्यः परस्याः परोक्षायाः व्यअनादेः इट् स्यात् । संचस्करिव, ददिव चिच्यिवहे । स्कू-इति किम् ? चकृव । त्रादिवर्जनं किम् ? ससृव, ववृव, ववृवहे, Page #345 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य बमर्थ, तुष्टोथ, ___दुद्रोथ, शुश्रोथ, सुस्रोथ ॥८१॥ घसेकस्वराऽऽतः क्वसोः । ४।४। ८२ । घसेः एकस्वराद् आदन्ताच धातोः परस्य क्वसोः परोक्षायाः आदिः इट् स्यात् । जक्षिवान, ___आदिवान् , ययिवान् । परोक्षाया इत्येव ? विद्वान् ॥ ८२ ॥ गम-हन-विदुल-विश-दृशो वा । ४।४ । ८३ । एभ्यः परस्य क्वसोः आदिः इद वा स्यात् । Page #346 -------------------------------------------------------------------------- ________________ स्वोप-लघुत्ति: । जग्मिवान्-जगन्वान् । जन्निवान-जघन्वान् । विविदिवान-विविद्वान् । ददृशिवान्-ददृश्वान् ।। ८३ ॥ सिचोऽञ्जः । ४ । ४ । ८४ । अनेः सिचः आदिः इट् स्यात् । अभीत् ॥ ८४ ॥ धूग-सुस्तोः परस्मै । ४ । ४ । ८५। एभ्यः परस्मैपदे सिचः आदिः इट् स्यात् । अधावीत् , असावीत् , अस्तावीत् । परस्मै इति किम् ? अधोष्ट ।। ८५ ।। यमि-रमि-नम्यातः सोऽन्तश्च ।४४८६ Page #347 -------------------------------------------------------------------------- ________________ ३१८ । हैम-शब्दानुशासनस्य एभ्यः आदन्तेभ्यश्च परस्मैपदे सिच: आदिः इट् स्यात् । एषां च स अन्तः अयंसीत् , व्यरंसीत् , अनंसीत् , __ अयासिष्टाम् ।। ८६ ॥ ई-शीङः से-ध्व-स्व-ध्वमोः ।४।४।८७/ আয় वर्तमाना-से-ध्वयोः, पञ्चमी-स्व-ध्वमोश्व आदिः इट स्यात् । ईषेशि. ईशिध्वे. ईशिष्व, ईशिध्वम् , ईडिषे, ईडिध्वे, ईडिष्य, ईडिध्वम् ॥ ८७ ॥ Page #348 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । - रुत्पञ्चकात् शिदयः । ४ । ४ । ८८ । रुदादेः पञ्चतः परस्य व्यञ्जनादेः शितः अ-यादेः आदिः इट् स्यात् । रोदिषि, स्वपिषि, प्राणिति, श्वसिति, जक्षिति । __ अ-यः इति किम् ? स्यात् । शितः इति किम् ? रुत्स्यति, स्वप्यति ॥ ८८ ॥ दि-स्योरीट् । ४ । ४ । ८९ । रुत्पञ्चकात् दि-स्योः शितोः आदिः इट् स्यात् । अरोदीत् , अरोदीः ॥ ८९ ॥ Page #349 -------------------------------------------------------------------------- ________________ ३९० ) [ हैम-शब्दानुशासनस्य अदश्वाऽट् । ४ । ४ । ९० । अतः रुत्पश्चकाच दि-स्योः शितः आदि इट् स्यात् । ... आदत् , आदः, _ अरोदत् , अरोदः ॥ ९० ॥ सं-परेः कृगः स्सट् । ४ । ४ । ९१ । आभ्यां परस्य ___ कृगः ___ आदिः स्सट्र स्यात् । - संस्करोति कन्याम् , परिष्करोति ।। ९१ ॥ उपाद् भूषा-समवाय-प्रतियत्न-विकारवाक्या-ऽध्याहारे । ४ । ४ । ९५ । उपात् परस्य कृगः भूषादिपुअर्थेषु Page #350 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवतिः । [ ३२१ - - आदिः सट् स्यात् । कन्यां उपस्करोति, तत्र न उपस्कृतम् , __ एधो-दकमुपरकुरुते, उपस्कृतं भुङ्क्ते, __ सोपस्कारं सूत्रम् ॥ ९२ ॥ किरो लवने । ४ । ४ । ९३ । उपात् किरतेः सट् आदिः स्यात् , लवनविषयार्थश्चेत् । उपस्कीर्य मद्रका लुनन्ति । लवन इति किम् ? उपकिरति, पुष्पम् ॥ ९३ ॥ प्रतेश्च वधे । ४ । ४ । ९४ । प्रतेः उपाच किरतेः हिंसायां विषयेऽर्थे स्सट् आदिः स्यात् । Page #351 -------------------------------------------------------------------------- ________________ ३१२ | प्रतिकीर्णम्, उपरकीर्णम्, वाह ते वृषल भूयात्, प्रतिस्रे नखैः । वध इति किम् ? प्रतिकीर्णं बीजम् ॥ ९४ ॥ अपात्-चतुष्पात् पक्षि-शुनि हृष्टाऽन्नाss श्रयाऽर्थे । ४ । ४ । ९५ । अपात् किरते: कर्तरि चतुष्पदि यथासङ्ख्यं टे आश्रयार्थनि | हैम-शब्दानुशासनस्य पक्षिणि अपस्किरते शुनि च अन्नार्थिनि त्सट् आदिः स्यात् । गौः हृष्टः, Page #352 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । [ ३२३ कुक्कुटः भक्ष्यार्थी, ___ आश्रयार्थी वा श्वा ॥ ९५ ॥ वौ विष्करो वा । ४ । ४ । ९६ । पक्षिणि वाच्ये वि-किरतेः स्सट् वाऽऽदिः स्यात् । विष्किरः-विकिरो वा पक्षी ॥ ९६ ॥ प्रात् तुम्पतेर्गवि । ४ । ४ । ९७ । प्रात् तुम्पतेः गवि कर्त्तरि ___ स्सटू आदिः स्यात् । प्रस्तुम्पति गोः । गवि इति किम् ? ___ प्रतुम्पति तरुः ॥ ९७ ॥ उदितः स्वराद नोऽन्तः । ४ । ४ । ९८ । उदितः धातोः स्वरात् परः Page #353 -------------------------------------------------------------------------- ________________ ३२४ ) [हैम-शब्दानुशासनस्य न अन्तः स्यात् । नन्दति, कुण्डा ॥ ९८ ॥ मुचादि-तृफ-टफ-गुफ-शुभो-भः शे । ४ । ४ । ९९ । एषां शे परे स्वराद् ___नोऽन्तः स्यात् । मुञ्चति. पिंशति, तृम्फति, दृम्फति, गुम्फति, शुम्भति उम्भति ॥ ९९ ॥ जमः स्वरे । ४ । ४ । १०० । जमेः स्वरात् परः स्वगदी प्रत्याये नोऽन्तः स्यात् जम्भः ॥ १००॥ Page #354 -------------------------------------------------------------------------- ________________ स्वोपश- लघुवृत्ति: ] | ફર रध इटि तु परोक्षायामेव । ४ । ४ । १०१ । रधः स्वरात् परः स्वरादौ प्रत्यये नोऽन्तः स्यात्, इडादौ तु परोक्षायामेव । रन्धः, ररन्धिव । परोक्षायामेव इति किम् ? रचिता ॥ १०१ ॥ रभोऽपरोक्षा-शवि । ४ । ४ । १०२ । रभेः स्वरात् परः परोक्षा - शब्वर्जे स्वरादौ प्रत्यये नू अन्तः स्यात् । आरम्भः । अ - परोक्षा - शवि इति किम् ? आरेभे, आरभते ।। १०२ ॥ Page #355 -------------------------------------------------------------------------- ________________ ३२६ ] लभः । ४ । ४ । १०३ । लभः स्वरात् परः स्वरादौ प्रत्यये न् अन्तः स्यात् । लम्भकः ||१०३ || ४ । ४ । १०४ । आङो यि । आज परस्य [ हैम-शब्दानुशासनस्य परीक्षा - शववर्जे लभः यादौ प्रत्यये लभः स्वरात् परः न् अन्तः स्यात् । आलम्भ्या गौः । यि इति किम् ? आलब्धाः || १०४ || उपात् स्तुतौ । ४ । ४ । १०५ । उपात् परस्य स्वरात् परः Page #356 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः ] [ ३२७ यादौ प्रत्यये स्तुतौ गम्यायां न अन्तः स्यात् । उपलम्भ्या विद्या । स्तुतौ इति किम् ? उपलभ्या वार्ता ॥ १०५ ।। जि-रुणमोर्वा । ४ । ४ । १०६ । औ ख्णमि च लभः स्वरात् परः न् अन्तो वा स्यात् । अलाभि-अलम्भि लम्भ-लम्भम् , लाभ-लाभम् ॥ १०६ ॥ उपसर्गात् खल-घोश्च ।४।४।१०७। उपसर्गात् लभः स्वरात् परः Page #357 -------------------------------------------------------------------------- ________________ ३२८ । [ हैम-शब्दानुशासनस्य खल-घोः जि-ख्णमोश्च परयोः न अन्तः स्यात् । दुष्प्रलम्भम् , प्रलम्भः, प्रालम्भि, प्रलम्भ-प्रलम्भम् । उपसर्गात् इति किम् ? लाभः ॥१०७॥ सु-दुर्यः । ४ । ४ । १०८ । आभ्यां समस्त-व्यस्ताभ्यां उपसर्गात् पराभ्यां स्वरात् परः खल-घोः नोऽन्तः स्यात् । अतिसुलम्भम् , अतिदुर्लम्भम् । अतिसुलम्भः, अतिदुर्लम्भः, अतिसुदुर्लभम् , अतिसुदुर्लम्भः । उपसर्गात् इत्येव ? सुलभम् ॥१८॥ Page #358 -------------------------------------------------------------------------- ________________ - - - - - - - - - - स्वापक्ष-लघुवृत्ति: नशो धुटि । ४ । ४ । १०९ । नशेः स्वरात् परः धुडादौ प्रत्यये न अन्तः स्यात् । नंष्टा । धुटि इति किम् ? नशिता ॥१०९॥ मस्जेः सः । ४ । ४ । ११० । मस्जेः स्वरात् परस्य सस्य धुडादौ प्रत्यये न अन्तः स्यात् । मङ्क्ता ॥ ११० ॥ अः सृजि-दशोऽकिति । ४।४ । १११ । अनयोः स्वरात् परः धुडादौ प्रत्यये अत् अन्तः स्यात् । न तु किति । Page #359 -------------------------------------------------------------------------- ________________ ३३० ) [ हैम-शब्दानुशासनस्य स्रष्टा, द्रष्टुम् । अ-किति इति किम् ? सृष्टः ॥ १११ ॥ स्पृशादि-स्मृपो वा । ४ । ४ । ११२ । स्पृश-मृश-कृष-तृप-दृषां सृपश्च स्वरात् परः धुडादौ प्रत्यये अत् अन्तो वा स्यात् , अ-किति । स्प्रष्टा-स्पर्टी । म्रष्टा-मी । ऋष्टा-कर्टा । त्रप्ता-ता । द्रप्ता-दर्ता । सप्ता-सप्र्ता ॥ ११२ ॥ हस्वस्य तः पित्कृति । ४।४।११३ । Page #360 -------------------------------------------------------------------------- ________________ स्वोपज्ञ-लघुवृत्तिः । हस्वान्तस्य धातोः पिति कृति त् अन्तः स्यात् । जगत् । हूस्वस्य इति किम् ? ग्रामणीः । कृति इति किम् ? अजुवुः ॥११३॥ अतो म आने । ४ । ४ । ११४ । धातोः विहिते आने - अतः मोऽन्तः स्यात् । पचमानः । अतः इति किम् ? शयानः ॥११४।। आसीनः । ४ । ४ । ११५ । आस्तेः परस्य आनस्य आदेः ईः निपात्यते । आसीनः, उदासीनः ॥११५॥ ऋतां विङतीर् । ४ । ४ । ११६ । Page #361 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य ऋदन्तस्य धातोः विङति प्रत्यये ऋतः इर् स्यात् । तीर्णम , किरति ॥ ११६ ।। ओष्ठयादुर् । ४ । ४ । ११७ । ., धातोः ओष्ठयात् परस्य ऋतः क्छिति उर स्यात् । पू:. बुभूपति, वुवूर्पते ।। ११७ ॥ इस आसः शालोऽङ्-व्यञ्जने । ।४।११८॥ शास्तेः आसः अहिं विङति व्यञ्जनादौ च परे इस स्यात् । अशिषत् , शिष्टः । अङ्-व्यञ्जन इति किम् ? शासति ॥११८।। क्वौ । ४ । ४ । ११९ । Page #362 -------------------------------------------------------------------------- ________________ स्वोप-लघुवृत्ति: शास: आस: क्वौ इस स्यात् । मित्रशीः ॥ ११९ ॥ आङः । ४ । ४ । १२० । आङः परस्य शास: आसः क्यौ एव ___इस स्यात् । आशीः क्वौ इत्येव ? आशास्ते ॥१२०॥ स्वोः -य-व्यञ्जने लुक । ४।४।१२१ । य्-वर्जव्यजनादौ च परे खोः लुक् स्यात् । क्नोपयति, क्ष्मातम् , Page #363 -------------------------------------------------------------------------- ________________ ३३४ ] [ हेम-शब्दानुशासनस्य देदिवः कण्डूः । य-र्ज किम् क्नूस्यते ॥ १२१ ॥ कृतः कीर्तिः । ४ । ४ । १२२ । कतणः कीर्तिः स्यात् । कीर्तयति ॥१२२ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्ती चतुर्थस्याध्यायस्य चतुर्थः पादः समाप्त: ॐ आख्यातवृत्तिः समाप्ता 卐aimum Page #364 -------------------------------------------------------------------------- ________________ 000000 000.000000 0.0000... ORANGA ॥ श्री वर्धमानस्वामिने नमः ॥ कृत्-प्रकरणम् पञ्चमाध्यायस्य १०००००००० 0000000000000 ..000000000०० प्रथमः पादः :०००० ००० ००००००० आ तुमोऽत्यादिः कृत् । ५। १ । १ । धातोः विधीयमानः त्यादिवर्जः वक्ष्यमाणः प्रत्ययः तुम् अभिव्याप्य कृत् स्यात् । घनघात्यः । अ-त्यादिः इति किम् । प्रणिस्ते ॥ १ ॥ Page #365 -------------------------------------------------------------------------- ________________ ३३६ ] [हेम-शब्दानुशासनस्य बहुलम् । ५। १।२। कृत्-निर्दिष्टात् अर्थाद् अन्यत्राऽपि ___ बहुलं स्यात् । पादहारका, मोहनीय कर्म, संप्रदानम् ॥ २ ॥ कर्तरि । ५। १।३। कुदर्थविशेषोक्तिं विना कर्तरि स्यात् । कर्ता ॥ ३ ॥ व्याप्ये घुर-केलिम-कृष्टपच्यम् घुर-केलिमौ प्रत्ययो कृष्टपच्यश्व व्याप्ये कर्तरि स्युः । भङ्गरं काष्ठम् , पचेलिमा माषाः कृष्टपच्या: शालयः ॥४॥ Page #366 -------------------------------------------------------------------------- ________________ - स्वोपन-लघुवृत्तिः ] संगतेऽजर्यम् । ५। १ । ५। संगमनं संगतम् । तम्मिन् कर्त्तरि नअपूर्वात् जुषो यः निपात्यते। __ अ-जय आर्य-संगतम् । संगत इति किम् ? अ-जरः पटः ।।५।। रुच्याऽव्यथ्य-वास्तव्यम् । ५। १।६। कर्तरि निपात्यन्ते । रुच्या , अव्यथ्यः, वास्तव्यः ॥ ६ ॥ भव्य-गेय-जन्य-रम्या-ऽऽपात्या-ऽऽप्लायं नवा । ५ । १ । ७ । Page #367 -------------------------------------------------------------------------- ________________ ३३८ । [8म-शब्दानुशासनस्य - - -- कर्त्तरि वा निपात्यन्ते । भव्यः , गेयः सानाम् जन्यः, रम्या, आपात्यः, आप्लाव्यः । पक्षे भव्यम् , गेयानि सामानि, जन्यम् , रम्यम् , आपात्यम् , आप्लाव्यम् ॥ ७ ॥ प्रवचनीयाऽऽदयः । ५। १ । ८ । एते अनीय-प्रत्ययान्ताः कर्तरि वा निपात्यन्ते। प्रवचनीयो गुरुः शास्त्रस्य, प्रवचनीयं गुरुणा शास्त्रम् , Page #368 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्तिः [३३९ - Sarosagarmatment उपस्थानीयः शिष्यः गुरोः, उपस्थानीयः शिष्येण गुरुः ॥८॥ श्लिष-शीङ् स्थाऽऽस-बस-जन-रुह-ज भजेः क्तः । ५ । १ । ९ । एभ्यः क्तः यः विहितः कतरि वा स्यात् । आश्लिष्टः कान्तां चैत्रः ___ -आश्लिष्टा कान्ता चत्रण । अतिशयितो गुरु शिष्य: ___-अतिशयितो गुरुः शिष्यैः । उपस्थितो गुरु शिष्यः __-उपस्थितो गुरुः शिष्यैः उपासिता गुरुं ते -उपासितो गुरुस्तैः। अनूषिता गुरुं ते, - अनूषितो गुरुम्तैः । Page #369 -------------------------------------------------------------------------- ________________ ३४०] [हम-शब्दानुशासनस्य अनुजातास्तां ते -अनुजाता सा तैः। आरूढोऽश्वं स: -आरूढोऽश्वस्तैः। अनुजीर्णास्तां ते -अनुजीर्णा सा तैः। विभक्ता स्वं ते ___ -विभक्तं स्वं तैः ॥ ९ ॥ आरम्भे । ५। १ । १० । आरम्भार्थाद् धातोः ___ भूतादौ यः क्तः विहितः कर्तरि वा स्यात् । प्रकृताः कटं ते- प्रकृतः कटस्तैः ॥१०॥ गत्यर्था-ऽकर्मक-पिब-भुजेः । ५। १ । ११ । भूतादौ यः क्तः विहितः सः Page #370 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्तिः ] एभ्यः कर्त्तरि वा स्यात् । गतोऽसौ ग्रामम् - गतोऽसौ तैः । आसितोऽसौ - आसितं तैः । सः पीताः पयः पीतं पयः । भुक्तास्ते - इदं तैर्भुक्तम् ॥। ११ ॥ अद्यर्थात् चाऽऽधारे । ५ । १ । १२ । आहारार्थात् धातोः गत्यर्थादेश्च यः क्तः [ ३४१ आधारे वा स्यात् । इदमेषां जग्धम् - तैर्जग्धम् । इदं तेषां यातम् - इदं तैर्यातम् । । इदमेषां शयितम् - इदं तैः शयितम् । इदं गवां पीतम् इदं गोभिः पीतम् । इदं तेषां भुक्तम् - इदं तैर्भुक्तम् ||१२|| क्त्वा - तुम्-अम् - भावे । ५ । १ । १३ । Page #371 -------------------------------------------------------------------------- ________________ ફૈર ) एते धात्वर्थमात्रे स्युः । कृत्वा -- कर्तुम् - कारंकारं याति ।। १३ ।। भीमादयोऽपादाने । ५ । १ । १४ । एते अपादाने | हैम-शब्दानुशासनंस्य स्युः । भीमः, भयानकः ॥ १४ ॥ संप्रदानात् चाऽन्यत्रोणादयः | ५ | १|१५| संप्रदानात् अपादानात् च अन्यत्र अर्थे उणादयः स्युः । कारुः कषिः || १५ ॥ " अ - सरूपोऽपवादे बोत्सर्गः प्राक् केः ।५ । १ । १६ । Page #372 -------------------------------------------------------------------------- ________________ स्वीप-लधुवृत्तिः । . [३४३ इतः सूत्रात् आरभ्य "स्त्रियां क्तिः" (५-३-९१) इत्यतः प्राक् यःअपवादः, तद्विषये अपवादेना-असमानरूपः औत्मगिकः प्रत्ययः वा स्यात् । __ अवश्यलाव्यम् , अवश्यलवितव्यम् । अ-सरूप इति किम् ? . ध्यणि यो न स्यात् । कार्यम् । - प्राक्तेः इति किम् ? ___ कृतिः, चिकीर्षा ।। १६ ।। ऋवर्ण- व्यजनाद् ध्यण । ५। १ । १७ । ऋवर्णान्ताद् व्यञ्जनान्ताच धातोः . ध्यण स्यात् । कार्यम् , पाक्यम् ॥ १७ ॥ पाणि-समवाभ्यां सृजः । ५।।१।१८। Page #373 -------------------------------------------------------------------------- ________________ ३४४ ] आभ्यां परात् सृजे: पाणिस - समसय घ्यण् स्यात् । ध्यण् स्यात् । रज्जुः ।। १८ ।। उवर्णादावश्यके । ५ । । १ । १९ । अवश्यम्भावे द्योत्ये [ हैम-शदानुशासनस्य धातोः उवर्णान्ताद् लाव्यम्, अवश्यपाव्यम् ।। १९ ।। आसाव्यम् याव्यम् आसु-यु-वपि-रवि-लपि-त्रपि-डिपि-दभि चम्या नमः । ५ । १ । २० । आङ्पूर्वाभ्यां सुग्-नमभ्यां यौत्यादेश्व त्र्यण् स्यात् 1 वाप्यम्, राष्यम. लाप्यम्, Page #374 -------------------------------------------------------------------------- ________________ स्वापन-लघुवृत्तिः । अपत्राप्यम् , डेप्यम् , दाभ्यम, आचाम्यम् , आनाम्यम् ।। २० ॥ वाऽऽधारेऽमावस्या । ५। १ । २१ । अमापूर्वाद् वसतेः __ आधारे ध्यण, धातोर्वा हस्वश्च निपात्यते । अमावस्या-अमावास्या ॥ २१॥ संचाय्य-कुण्डपाय्य-राजसूयं क्रतो । ५ । १ । २२ । एते ऋतौ अर्थ ध्यणन्ता निपात्यन्ते। संचाय्यः-कुण्डपाय्यः-राजसूयः क्रतुः ।। २२ ।। प्रणाय्यो निष्कामाऽसंमते । ५।१।२३। Page #375 -------------------------------------------------------------------------- ________________ ३४६ । [ हैम-शदानुशासनस्य प्रात् नियः घ्य -आयादेशौ स्यातां, निष्कामे असमते चार्थे । ___ प्रणाय्यः-शिष्यश्चौरोः वा ॥२३॥ धाय्या-पायय-सान्नाय्य-निकाय्यम् भक्-मान-हविष्-निवासे । ५ । १ । २४ । एते ऋगादिषु यथासङ्ख्यं ध्यणन्ताः निपात्यन्ते । धाय्या ऋक. पाय्यं मानम् , सान्नाय्यं हविः, ___ निकाय्यो निवासः ॥२४॥ परिचारपो-पचाय्या-ऽऽनाय्य-समूह्य चित्यं अग्नौ । ५। १ । २५ । Page #376 -------------------------------------------------------------------------- ________________ स्वीपज्ञ-लघुवृत्तिः । । ३४७ एते. अग्नौ निपात्यन्ते । परिचाय्यः-उपचाय्यः आनाय्यः-समूह्यः, चित्यो वा अग्निः ।। २५ ॥ याज्या दानर्चि । ५। १ । २६ । यजेः करणदानर्चि ध्यण स्यात् । - याज्या ॥ २६ ॥ तव्याऽनीयौ । ५ । १ । २७ । एतो धातोः स्याताम् । ..... कर्त्तव्यः, करणीयः ॥ २७ ॥ Page #377 -------------------------------------------------------------------------- ________________ ३८ । [ हैम-शब्दानुशासनस्य %3 य एत् चाऽऽतः । ५ । १ । २८ । स्वरान्ताद् धातोः यः स्यात् , आत एच्च । चेयम् . नेयम् , देयम् , धेयम् ।। २८ ॥ शकि-तकि-चति-यति-शसि-सहि-यजि भजि-पवर्गात् । ५। १ । २९ । एभ्यः पवर्गान्ताच यः स्यात् । शक्यम् , तक्यम् . - चत्यम् यत्यम् , शस्यम् , सह्यम् , यज्यम् , भज्यम् , तप्यम् , गम्यम् ॥ २९ ॥ यमि-मदि-गदोऽनुपसर्गात् । ५। १।३०। Page #378 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्तिः । - - एभ्यः __ अनुपसर्गेभ्यः यः स्यात् । यम्यम् , मद्यम् , गद्यम् । अनुपसर्गात् इति किम् ? ॥ ३० ॥ चरेः, आङस्त्वगुरौ । ५। १ । ३१ । अनुपसर्गात् चरेः _आपूर्वात् तु अ-गुरौ यः स्यात् । चर्यः, आचर्यो देशः। ___ अ-गुरौ इति किम् ? आचार्यः ॥३१॥ वर्या-पसर्या-ऽवद्य-पण्यं उपेय-ऋतुमती गद्य-विक्रेये । ५ । १ ३२ । एते उपेयादिषु यथासङ्ख्यं Page #379 -------------------------------------------------------------------------- ________________ हैम-शब्दानुशासनस्य यान्ताः निपात्यन्ते। .. वर्या कन्या, उपसर्या गौः, ___ अवयं गर्यम्, पण्या गौः ॥ ३२ ॥ स्वामि-वैश्येऽर्यः । ५ । १ । ३३ । अतः स्वामि-वैश्ययोः यः स्यात् । अर्थ:-स्वामी वैश्यो वा। आर्योऽन्यः ॥३३॥ वा करणे । ५। १ । ३४ । वहे .. करणे यः स्यात् । वा शकटम् ॥ ३४ ।। नाम्नो वदः क्यप् च । ५। १।३५ । अनुपसर्गात् नाम्नः पराद् बदेः .. Page #380 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । । ३५१ क्यपयौ स्याताम् । ब्रह्मोद्यम, ब्रह्मवद्यम् । नाम्नः इति किम् । वाद्यम ? अनुपसर्गात् इत्येव ? प्रवाद्यम् ॥३५॥ हत्या-भूयं भावे ।। १ । ३६ । अनुपसर्गाद् नाम्नः परौ हत्या-भूयौ भावे क्यबन्तौ साधू स्तः । ब्रह्महत्या. देवभूयं गतः । भाव इति किम् ? श्व-घात्या सा ॥३६॥ अग्निचित्या । ५। १ । ३७ । अग्नेः परात् चेः स्त्री भावे क्यप स्यात् । अग्निचित्या ॥ ३७ ॥ Page #381 -------------------------------------------------------------------------- ________________ ३५२ । [ हैम-शब्दानुशासनस्य % 3D - खेय-मृषोद्ये । ५ । १ । ३८ । एतौ क्यवन्तो साधू स्तः । निखेयम्, मृषोद्यम ॥ ३८ ॥ कुप्य-भिद्योध्य-सिध्य-तिष्य-पुष्य-युग्याऽऽज्य-सूर्यं नाम्नि । ५ । १ । ३९ । एते क्यबन्ताः संज्ञायां निपात्यन्ते । कुप्यं धनम, भिद्यम . ऊध्यो नदः, सिध्यः, तिष्यः, पुष्यः, युग्यं वाहनम, आज्यं घृतम, सूर्यो रविः ॥ ३९ ॥ दृ-वृग-स्तु-जुषेति-शासः ५। १ । ४० । Page #382 -------------------------------------------------------------------------- ________________ स्वोपन-लघुत्तिः । एभ्यः क्यप स्यात् । आइत्यः, प्रावृत्यः, अवश्यम्तुत्यः। जुष्यः, इत्यः, शिष्यः ॥ ४० ॥ ऋदुपान्त्याद् अ-कृषि-चत्-ऋत्रः । ५ । १ । ४१ । ऋदुपान्त्याद् धातोः कृषि-वृति-ऋचिवर्जात् क्यप् स्यात् । वृत्यम्। अ-कृपि-दृचः-इति किम् ? कल्प्यम् , चय॑म् , अय॑म् ॥ ४१ ।। कृ-वृषि-मृजि-शंसि-गुहि-दुहि-जपो वा । ५ । १ । ४२ । एभ्यः क्यप वा स्यात् । Page #383 -------------------------------------------------------------------------- ________________ ३५४ ] कृत्यम्-कार्यम् । मृज्यम्-मार्ग्यम् । वृ' यम्-वर्ण्यम् । [ हैम-शब्दानुशासनस्य गुह्यम् - गोह्यम् । शस्यम् - शंस्यम् । दुह्यम् - दोह्यम् । जप्यम् - जाप्यम् ॥ ४२ ॥ जि-विपू-न्यो हलि-मुञ्ज-कल्के । ५ । १ । ४३ । जित्यो हलिः नेः वि पूर्वाभ्यां च पू-नीभ्यां यथासङ्ख्यं हलि- मुअ - कल्केषु कर्मसु क्यप् स्यात् । विपूयो मुञ्जः, विनीयः कल्पः । हलि-मुअ - कल्क इति किम् ? जेवम्, विपव्यम्, विनेयम् ||४३|| Page #384 -------------------------------------------------------------------------- ________________ -:: -: स्वोपश-लघुवृत्तिः । [ ३५५ पदाऽस्वैरि-बाह्या-पक्ष्ये ग्रहः । ५।१।४४। एषु अर्थषु ग्रहः __ क्यप् स्यात् । प्रगृह्य-पदम् . गृह्याः परतन्त्राः, ग्रामगृह्याबाह्येत्यर्थः, ___ गुणगृह्या-गुणपक्ष्याः ॥ ४४ ।। भृगोऽसंज्ञायाम् । ५। १ । ४५ । भृगः असंज्ञायां क्यप् स्यात् । भृत्यः-पोष्णः । अ-संज्ञायां इति किम् ? भार्या पत्नी ॥ ४५ ॥ समो वा । ५।। ४६ । संपूर्वाद् भृगः क्यप् वा स्यात् । संभृत्यः-संभार्यः ।। ४६ ॥ Page #385 -------------------------------------------------------------------------- ________________ ३५६ ] ते कृत्याः । ५ । । १ ४७ । ध्यणू - तव्यानीय-य क्यप्प्रत्ययाः कृत्याः स्युः ॥ ४७ ॥ क- तृचौ । ५ । १ । ४८ । धातोरेतौ | हम शब्दानुशासनस्य कर्त्तरि स्याताम् । धातोः अच् स्यात् । एभ्यः - पाचकः, पक्ता ॥ ४८ ॥ अच् । ५ । १ । ४१ । करः, हरः || ४९ ॥ लिहादिभ्यः । ५ । १ । ५० । अच स्यात् । लेहः, शेषः ॥ ५० ॥ ब्रुत्रः स्यात् । ब्रुवः । ५ । १ । ५१ । ब्रूगः अचि ब्राह्मणत्रुवः ॥ ५१ ॥ Page #386 -------------------------------------------------------------------------- ________________ स्वोप-लघुत्तिः । [ કહે नन्द्यादिभ्योऽनः । ५ । १ ५२ । एभ्यः नामगणदृष्टेभ्यः __ अनः स्यात् । नन्दनः, वसनः, सहनः, संक्रन्दनः, सर्वदमनः, नर्दनः ॥५२॥ ग्रहादिभ्यो णिन् । ५ । १ । ५३ । एभ्यः णिन् स्यात् । ___ ग्राही, स्थायी ॥ ५३ ॥ नाम्युपान्त्य-प्रो-कृ-गृ-ज्ञः कः । ५ । १ । ५४ । नाम्युपान्त्येभ्यः धातुभ्यः क्रयादिभ्यश्च कः स्यात् । Page #387 -------------------------------------------------------------------------- ________________ ३५८ [ हैम शब्दानुशासनस्ये - - - - विक्षिपः, प्रियः, किरः, गिरः, ज्ञः ॥ ५४ ॥ गेहे ग्रहः । ५ । १ । ५५ ।। गेहेऽर्थे ___ ग्रहेः का स्यात् । गृहम् . गृहाः ।। ५५ ।। उपसर्गाद् आतो डोऽ-श्यः । ५। १ । ५६ । उपसर्गात् परात् __श्यैश्चर्जात् आकारान्ताद् धातोः डः स्यात् । आह्वः । उपसर्गात् इति किम् ? दायः। अ-श्यः इति किम् ? अवश्यायः ॥५६॥ व्याघ्राऽऽधे प्राणि-नसोः । ५।१।५७ । Page #388 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुवृत्तिः । [ ३५९ - एतो यथासङ्ख्य प्राणिनि नासिकायां च अर्थे घ्रः डे निपात्यते । व्याघ्रः, आघ्रा ॥५७॥ घा-मा-पा-धे-दृशःश : । ५। १ । ५८। एभ्यः शः स्यात् । जिघ्रः, उद्धमः पियः, उद्धयः, उत्पश्यः ॥ ५८ ।। साहि-साति-वेद्य-देजि-धारि-पारि चेतेरनुपसर्गात् । ५। १ । ५९ । एभ्याअनुपसर्गेभ्यः ण्यन्तेभ्यः शः स्यात् । Page #389 -------------------------------------------------------------------------- ________________ ३६० । साहयः, सातयः वेदयः, उदेजयः, चेतयः | अनुपसर्गात् इति किम् ? अनुपसर्गाभ्यां [ हैम-शब्दानुशासनस्य साहयिता ।। ५९ ।। लिम्प -विन्दः | ५ | १ | ६० 1 आभ्यां निगवादेन यथासङ्ख्यं संज्ञायां धारयः, पारयः, शः स्यात् । लिम्पः विन्दः || ६० ॥ | ५ | १ | ६१ | नि-पूर्वात् लिम्पेः शः स्यात् । गवादिपूर्वाच्च विन्देः निलिम्पाः देवाः, Page #390 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] गोविन्दः कुविन्दः | नाम्नि इति किम् ? निलिपः ॥ ६१ ॥ वा ज्वलादि-दु-नी- भू-ग्रहाऽऽस्वार्णः । ५ । १ । ६२ । ज्यलादेर्धातोः दुनोत्यादेः आस्रोश्व अनुपसर्गात् णो वा स्यात् ज्वलः -ज्वालः । चलः - चालः । दवः - दावः । नियः - नायः । भवः- भावः । ग्राहो - मकरादिः [ ३६१ ग्रहः - सूर्यादिः । आस्रवः - आस्राचः । अनुपसर्गात् इति किम्, प्रज्वलः ॥ ६२ ॥ Page #391 -------------------------------------------------------------------------- ________________ ફેફર ) | हेम-शब्दानुशासनस्थं अव-दृ-सा-संस्रोः | ५ | १ | ६३ | अवपूर्वाभ्यां ह्र-साभ्यां, संपूर्वाच्च स्रः णः स्यात् । अवहारः, अवसायः, संस्रावः ॥ ६३ ॥ तन्व्यधि- इण्-श्वसतः । ५ । १ । ६४ । एभ्यः आदन्तेभ्यश्च धातुभ्यः तानः, व्याधः, णः स्यात् । प्रत्यायः, श्वासः, अवश्यायः ।। ६४ ।। नृत्-खन्-रञ्जः शिल्पिन्यकट् ! ५ । १ । ६५ । एभ्यः शिल्पिनि कर्तरि अकट स्यात् । नर्तकी, खनकः, रजकः । शिल्पिनि इति किम् ? नर्त्तिका || ६५ || Page #392 -------------------------------------------------------------------------- ________________ स्वोप- लघुवृत्ति: ] गस्थकः । ५ । १ । ६६ । गः शिल्पिनि कर्त्तरि थकः स्यात् । शिल्पिनि गाथकः ।। ६६ ॥ टनण् । ५ । १ । ६७ । गः टनणू स्यात् । गायनी ।। ६७ । हः काल-त्रीह्योः । ५ । १ । ६८ । • हाकः हाङ: वा काल - व्रीह्यो : — ३६३ टनग् स्यात् । हायनो वर्षम्, हायना व्रीहयः. हाताऽन्यः ।। ६८ । Page #393 -------------------------------------------------------------------------- ________________ ३६४ । हेम-शब्दानुशासनस्थ प्र-सृ-धोऽकः साधौ । ५। १।६९ । एभ्यः साध्वर्थेभ्यः अकः स्यात् । प्रवकः, सरकः, लवकः । __ साधौ इति किम् ? प्रावकः ॥ ६९ ।। आशिष्यकन् । ५ । १ । ७०। आशिषि गम्यायां धातोः . अकन् स्यात् । जीवकः । आशिषि इति किम् ? जीविका ॥७०।। तिकृतौ नाम्नि । ५। १ । ७१ । आशीविषये संज्ञायां गम्यमानायां धातोः तिक् कृतश्च स्युः। शान्तिः, वीरभूः, वर्द्धमानः ॥७१॥ Page #394 -------------------------------------------------------------------------- ________________ स्थापन - लघुवृति: । कर्मणोऽण् । ५ । १ । ७२ । कर्मणः परात् धातोः अण् स्यात् । कुम्भकारः ॥ ७२ ॥ शीलि कामि भक्ष्या- चरी - क्षि-क्षमो णः । ५ । १ । ७३ । धर्मशीला. कर्मणः परेभ्यः एभ्यः णः स्यात् । धर्मकामा, वायुभक्षा, कल्याणाऽऽचारा । [ ३६५ सुखप्रतीक्षा | बहुक्षमा || ७३ ॥ गायोऽनुसर्गात् टक् । ५ । १ । ७४ । Page #395 -------------------------------------------------------------------------- ________________ ३६६ ] कर्मणः परात् अनुपसर्गाद् गायतेः | हेम-शब्दानुशासनस्य चक्रगी । अनुपसर्गात् इति किम् ? खरुसंगायः ॥ ७४ ॥ सुरा - सीधोः पिब: । ५ । १ । ७५ । आभ्यां कर्मभ्यां परात् अनुपसर्गात् पित्रः कर्मणः परात् टक् स्यात् । सुरापी, सीधुपी ॥ ७५ ॥ आतो डोऽह्वा-वा-मः | ५ | १ | ७६ । टक् स्यात् । आदन्तात् अनुपसर्गाद् ह्वा वामावर्जाद् धातोः डः स्यात् । गोदः । अ-ह्वा वाम इति किम् ? स्वर्गह्वायः, तन्तुवायः धान्यमायः || ७६ || Page #396 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः । समः ख्यः । ५ । १ । ७७ । कर्मणः परात् सं-पूर्वात् व्यः . डः स्यात् । ___गोसङ्ख्यः ।।७७॥ दश्चाऽङः । ५ । १ । ७८ । कर्मणः परात् अपूर्वाद् दागः ख्यश्न डः स्यात् । . दायादः । व्याख्यः ॥ ७८ ॥ प्राद् ज्ञश्व । ५ । १ । ७९ । कर्मणः परात् प्रपूर्वाद् ज्ञो दागश्च डः स्यात् । पथिप्रज्ञ , प्रपाप्रदः ॥ ७९ ।। आशिषि हनः । ५ । १ । ८० । Page #397 -------------------------------------------------------------------------- ________________ ३६८ ) । हैम-शब्दानुशासनस्य कर्मणः परात् हन्तेः आशिषि ... डः स्यात् । शत्रुहः ॥ ८० ॥ क्लेशाऽऽदिभ्योऽपात् । ५। १ । ८१ । क्लेशादिकर्मणः परात् हन्ते: डः स्यात् । क्लेशापहः, तमोऽपहः ॥ ८१ ॥ कुमार-शीर्षात् णिन् । ५। १ । ८ । आभ्या कर्मभ्यां पराद् हन्तेः णिन् स्यात् । कुमारघाती, शीर्षघाती ॥ ८२ ॥ अचित्ते टक् । ५। १ । ८३ । कर्मणः पराद् हन्तेः अचित्तवति कर्तरि टक् स्यात् । Page #398 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] वातघ्नं तैलम् । __ अचित्त इति किम् ? पापघातो यतिः ॥ ८३ ॥ जाया-पतेश्चिह्नवति । ५। १ । ८४ । आभ्यां कर्मभ्यां पराद् हन्तेः चिह्नवति कर्तरि . टक स्यात् । जायाघ्नो ब्रह्मणः, __ पतिघ्नी कन्या ॥ ८४ ॥ ब्रह्माऽऽदियः । ५ । १ । ८५ । एभ्यः कर्मभ्यः परात् हन्तेः टक् स्यात् । ब्रह्मघ्नः-गोघ्नः पापी ॥८५॥ हस्ति-बाहु-कपाटात् शक्तौ । ५। १ । ८६ । ____ एभ्यः कर्मभ्यः पराद् हन्तेः Page #399 -------------------------------------------------------------------------- ________________ ३०० ] शक्तौ गम्यायां टक् स्यात् । हस्तिघ्नः, बाहुघ्नः, कपाटघ्नः । शक्तौ इति किम् ? हस्तिघातो विपदः || ८६ ॥ नगराद् अ-गजे । ५ । १ । ८७ । नगरात् कर्मणः परात् हन्तेः अ-गजे कर्त्तरि टक् स्यात् । [ हैम-शदानुशासनस्य अ - गज इति किम १ नगरघ्नो व्याघ्रः । घाssदेशश्व नगरघातो हस्ती || ८७ ॥ राजघः । ५ । १ । ८८ । राज्ञः कर्मणः पराद् हन्तेः टक्, निपात्यते । राजघः ॥ ८८ ॥ Page #400 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] । ३७१ पाणिघ-ताडघौ शिल्पिनि। ५। १।८९ । एतौ शिल्पिनि टगन्तो निपात्यते । पाणिघः. ताडघः । शिल्पिनि इति किम् ? पाणिघातः, ताडघातः ॥ ८९ ॥ कुक्ष्या-मो-दरात् भृगः खिः ।५।१।९।। एभ्यः कर्मभ्यः पराद् भृगः खिः स्यात् । कुक्षिम्भरिः, आत्मम्भरिः, उदरम्भरिः ॥ ९० ॥ अर्होऽच । ५ । १ । ९१ । Page #401 -------------------------------------------------------------------------- ________________ ३७२ ] । हेम-शब्दानुशासनस्य .. कर्मणः पराद् ____ अहेः अच् स्यात् । पूजाऽर्हा साध्वी ॥ ९१ ॥ धनुष्-दण्ड-त्सरु-लाङ्गलाऽङ्कुश ऋष्टियष्टि-शक्ति-तोमर-घटाद् ग्रहः ।५।१।९२। एभ्यः कर्मभ्यः पराद् .. ग्रहः । अच् स्यात् । धनुग्रहः. दण्डग्रहः, त्सरुग्रहः, लागलग्रहः, अङ्कुशग्रहः, ऋष्टिग्रहः, यष्टिग्रहः, शक्तिग्रहः, तोमग्ग्रहः. घटग्रहः ॥ ९२ ॥ सूत्राद धारणे । ५ । १ । ९३ । सूत्रात् कर्मणः पराद् ग्रहः Page #402 -------------------------------------------------------------------------- ________________ स्वtva - लघुवृत्तिः । ग्रहणपूर्वक धारणार्थाद् अच स्यात् । सूत्रग्रहः प्राज्ञः - सूत्रधारो वा । धारण इति किम् ? सूत्रग्राहः || ९३ || आयुधाऽऽदिच्यो धृगोऽदण्डादेः । ५ । १ । ९४ । दण्डादिवद् धृगः आयुधादेः कर्मणः पराद् अच् स्यात् । धनुर्द्धरः, भूधरः । अ- दण्डादेः इति किम् ? [ ३७३ दण्डधारः । कुण्डधारः ||९४|| हृगो वयोऽनुद्यमे । ५ । १ । ९६ । कर्मणः पराद् हृगः वयसि अनुद्यमे च गम्ये अच् स्यात् । Page #403 -------------------------------------------------------------------------- ________________ do - ३७४ । [ हैम-शब्दानुशासनस्य अस्थिहरः श्वशिशुः । उद्यमः3 =उत्क्षेपणं आकाशे धारणं वा, तदभावे । अंशहरो दायादः, मनोहरा माला । वयो-ऽनुद्यम इति किम् ? भारहारः ॥९५।। आङः शोले । ५ । १ । ९६ । कर्मणः परात ___ आपूर्वाद् हग शीले गम्ये अच् स्यात् पुष्पाहरः । शील इति किम् ? पुष्पाहारः ।।९।। इति-नाथात् पशौ इ: ५। १ । ९७ । आभ्यां कर्मभ्यां परात् हगः Page #404 -------------------------------------------------------------------------- ________________ ३७५ स्वोपक्ष-लघुवृत्तिः । पशौ कर्तरि इ: स्यात् । दृतिहरिः श्वा, नाथहरिः सिंहः ।। ९७ ॥ रजस्-फले-मलाद ग्रहः । ५। १ । ९८ । एभ्यः कर्मभ्यः पराद् इ: स्यात् । रजोग्रहिः, फलेग्रहिः, मलग्रहिः ॥ ९८ ॥ देव-वाताद् आपः । ५ । १ । ९९ । आभ्यां कर्मभ्यां परात् आपेः इ: स्यात् । देवाऽऽपिः, वाताऽऽपिः ॥ ९९ ॥ शकृत्-स्तम्बाद् वत्स-बीहौ कृगः । ५ । १ । १०० । । Page #405 -------------------------------------------------------------------------- ________________ ३७६ ) हैम-शब्दानुशासनस्य - - - आभ्यां कर्मभ्यां परात् कृगः यथासङ्ख्यं वत्स-वीयोः कों: इ: स्यात् । शकृत्करिः वत्सः, स्तम्ब करिः ब्रीहिः ॥ १०० ॥ किम्-यत्-तद्-बहोरः । ५। १ । १०१ । एभ्यः कर्मभ्यः परात् कृगः अः स्यात् । किकरा, यत्करा, तत्करा, बहुकरा ।। १०१ ॥ सख्या-ऽह-दिवा-विभा-निशा-प्रभाभास्-चित्र-कर्तृ-आदि-अन्ता-ऽनन्त-कारबाहु-अरुष्-धनुष्-नान्दो-लिपि-लिवि-बलि भक्ति-क्षेत्र-जङ्घा-क्षपा-क्षणदा-रजनिदोषा-दिन-दिवसात् टः ।५।१।१०२। Page #406 -------------------------------------------------------------------------- ________________ स्वीप - लघुवृत्ति: j सङ्ख्या इति अर्थप्रधानं अपि, एभ्यः कर्मभ्यः परात् कुगः टः स्यात् । सख्याकरः, द्विकरः अहस्करः, दिवाकरः विभाकरः, निशाकरः, प्रभाकरः भास्करः आदिकरः, अन्तकरः चित्रकरः, कर्तृकरः, अनन्तकरः, कारकरः, वाहुकरः, अरुष्करः, धनुष्करः, नान्दीकरः, लिपिकर: लिविकरः, बलिकरः, भक्तिकरः, क्षेत्रकरः, जङ्घाकरः, Page #407 -------------------------------------------------------------------------- ________________ ३७ । । हैम-शदानुशासनस्यै % 3D - क्षपाकरः, क्षणदाकरः, रजनिकरः, दोषाकरः, दिनकरः, दिवसकरः ॥१०२॥ हेतु-तच्छीलाऽनुकूलेऽ-शब्द-श्लोककलह-गाथा-वैर-चाटु-सूत्र-अन्त्र-पदात् । ५ । १ । १०३ । एषु कर्तृषु ... शब्दादिवर्जात् कर्मणः परात् कृगः ट: स्यात् । यशस्करी विद्या, श्राद्धकरः, प्रेषणकरः । भृतौ कर्मणः । ५ । १ । १०४ । कर्मशब्दात . कर्मणः परान् Page #408 -------------------------------------------------------------------------- ________________ स्वोप-लघुवृत्तिः ] कृगः भृतौ गम्यायां टः स्यात् । ___ कर्मकरी दासी ॥ १०४ ॥ देम-प्रिय-मद्र-भद्रात् खाऽण् ।५।१।१०५। एभ्यः कर्मभ्यः परात् कृगः खाऽणौ स्याताम् । क्षेमङ्करः-क्षेमकारः प्रियङ्करः-प्रियकारः, मद्रङ्करः-मद्रकार, भद्रङ्करः-भद्रकारः ॥ १०५॥ मेघ-ति-भया-ऽभयात् खः ।५।१।१०६। एभ्यः कर्मभ्यः परात् कृगः ख: स्यात् । मेघङ्करः, ऋतिङ्करः, भयङ्करः, अभयङ्करः ॥१०६॥ Page #409 -------------------------------------------------------------------------- ________________ ३८० ] हम-शब्दानुशासनस्य - प्रिय-वशाद वदः । ५। १ । १०७ । आभ्यां कर्मभ्यां पराद् वदः . . खः स्यात् । प्रियम्बदः, वशम्वदः ॥ १०७ ।। . द्विषन्तप-परन्तपौ । ५। १ । १०८ । द्विषत्-पराभ्यां कर्मभ्यां परात् - ण्यन्तात् तपेः खः हस्वः द्विषत्ः अनन् - निपात्यते । _ द्विषन्तपः, परन्तपः ॥ १०८ ।। परिमाणार्थ-मित-नखात् पचः । ५ । १ । १०९ । प्रस्थादि-मित-नखेभ्यः कर्मभ्यः परात् पचेः Page #410 -------------------------------------------------------------------------- ________________ स्वापक्ष-लघुवृत्तिः - - खः स्यात् । प्रस्थम्पचः, मितम्पचः, नखम्पचः ॥ १०९ ॥ कूलाऽभ्र-करीषात् कषः । ५। १ । ११० । एभ्यः कर्मभ्यः कः रात .. . . .. खः स्यात् ।। कूलकषा, अभ्रकषा, करीषकषा ॥ ११० ॥ सर्वात् सहश्च । ५। १ । १११ । सर्वात् कर्मणः परात् सहेः कषेश्च खः स्यात् । सर्वसहः. सर्वकषाः ॥ १११ ॥ भृ-वृ-जि-तृ-तप-दमेश्च नाम्नि । ५ । १ । ११२ । Page #411 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य कर्मणः परेभ्यः एभ्यः, सहेश्च __ संज्ञायां खः स्यात् । विश्वम्भरा भूः, पतिम्बरा कन्या, জানুয়ারি, रथन्तरं साम. शत्रन्तपो राजा, बलिन्दमः कृष्णः, शत्रुसहो गजा। नाम्नि इति किम् ? कुटुम्बभारः ।। ११२ ॥ धारेर्धर् च । ५ । १ । ११३ । . कर्मणः पराद् धारेः संज्ञायां Page #412 -------------------------------------------------------------------------- ________________ स्वोपश-लघुत्तिः ) | ३८.३ खः स्यात् , धारेश्व धर् । वसुन्धरा भूः ॥ ११३ ॥ पुरन्दर-भगन्दरौ । ५ । १ । ११४ । एतौ संज्ञायां खान्ती निपात्यते । पुरन्दरः शक्रः __भगन्दरो व्याधिः ॥ ११४ ॥ वाचंयमो व्रते । ५। १ । ११५ । व्रते गम्यमाने ___वाचः कर्मणः परादू . यमेः खः, वाचोऽम् अन्तश्च स्यात् ।। वाचंयमो व्रती ॥ १९५ ॥ मन्यात् णिन् । ५ । १ । ११६ । Page #413 -------------------------------------------------------------------------- ________________ [हम-शब्दानुशासनस्य कर्मणः पराद् मन्यतेः _णिन् स्यात् । पण्डितमानी बन्धोः ॥ ११६ ॥ कर्तु खश् । ५ । १ । ११७ । प्रत्ययार्थात् कर्तुः कर्मणः पराद् मन्यतेः खश स्यात् । । पण्डितम्मन्यः । कर्तः इति किम् ? पटुमानी चैत्रस्य ॥ ११७ ॥ एजेः । ५। १ । ११८ । कर्मणः परात् एजयते खश स्यात् । अरिमेजयः ॥ ११८ ॥ Page #414 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] [ ३८५ शुनी-स्तन- मुञ्ज - कूलाऽऽस्य - पुष्पात् टुधेः । ५ । १ । ११९ । एभ्यः कर्मभ्य शुनिन्धयः, २५ कूलन्धयः, स्तनन्धयः, दूधेः खश स्यात् । आस्यन्धयः, पुष्पन्धयः ।। ११९ ॥ नाडी- घटी-खरी - मुष्टि-नासिका वाताद् पराद् मुअन्धयः, ध्मश्च । ५ । १ । १२० । एभ्यः कर्मभ्यः खश स्यात् । ध्मः दूधेश्व नाडिन्धमः, नाडिन्धयः । Page #415 -------------------------------------------------------------------------- ________________ ३८६ ] [ हैम-शब्दानुशासन स्थ घटिन्धमः घटिन्धयः । खरिन्धमः, स्वरिन्धयः, मुष्टिन्धमः, मुष्टिन्धयः | नासिकन्धमः नासिकन्धयः । वातन्धमः वातन्धयः ॥ १२० ॥ पाणि करात् । ५ । १ । १२१ । आभ्यां कर्मभ्यां परात् ध्मः खश स्यात् । पाणिन्धमः, करन्धमः ॥ १२१ ॥ कूलाद् उदुजो द्वहः । ५ । १ । १२२ । कूलात् कर्मणः पराभ्यां आभ्यां खशू स्यात् । कूलमुद्रुजः, कूलमुद्वहः ।। १२२ ।। वहा-ऽज्रात् लिहः । ५ । १ । १२३ । आभ्यां कर्मभ्यां परात लिहः Page #416 -------------------------------------------------------------------------- ________________ स्वोपन-लघुति: 1 ३८७ खश् स्यात् । वहंलिहः, अभ्रंलिहः ॥ १२३ ॥ बहु-विध्व-रुष तिलात् तुदः । ५ । १ । १२४ । एम्यः कर्मभ्यः परात् तुदेः खश स्यात् । बहुन्तुदः, विधुन्तुदः, अरुन्तुदः, तिलन्तुदः ॥ १२४ ।। ललाट-बात-शर्टात् तपा-ऽज-हाकः । ५ । १ । १२५ । एभ्यः कर्मभ्यः परेभ्यः यथासङ्ख्यं तपा-ऽज-हागभ्यः खश स्यात् । ललाटन्तपः, वातमजः शर्द्धअहः ॥ १२५ ॥ Page #417 -------------------------------------------------------------------------- ________________ ३८८ ) । हैम- शब्दानुशासनस्य अ-सूर्यो-ग्राद् दृशः । ५ । १ । १२६ । आभ्यां कर्मभ्यां पराद् दृशेः खश स्यात् । अ-सूर्यम्यश्यः, उग्रम्पश्यः ॥ १२६ ॥ इरम्मदः । ५। १ । १२७ । इरापूर्वाद् मदेः खश् स्यात् । इरम्मदः ॥ १२७ ॥ नग्न-पलित-प्रिया-न्ध-स्थूल-सुभगाऽऽढ्यतदन्ताऽच्च्यर्थे अच्चे भुवः खिष्णु-खुको । ५ । १ । १२८ । नग्नादिभ्यः केवलेभ्यः तदन्तेभ्यश्च अन्व्यन्तेभ्यः व्यर्थवृत्तिभ्यः पराद् भुवः खिष्णु-खुको स्याताम् । Page #418 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः j नग्नम्भविष्णुः, नग्नम्भावुकः, पलितम्भविष्णुः, पलितम्भावुकः प्रियम्भविष्णुः, प्रियम्भावुकः, __अन्धम्भविष्णुः, अन्धम्भावुकः, स्थूलम्भविष्णुः, स्थूलम्भावुकः, ___ सुभगम्भविष्णुः, सुभगम्भावुकः आढ्यम्भविष्णुः, आट्यम्भावुकः तदन्तः सुनग्नम्भविष्णुः, सुनग्नभावुक इत्यादि अ-च्चेः इति किम् ? __ आढ्यो भविता ॥ १२८ ॥ कृगः खनट्र करणे । ५। १ । १२९ । नग्नादिभ्यः __ अ-च्यन्तेभ्यः व्यर्थवृत्तिभ्यः परात् कृगः करणे खनट् स्यात् । Page #419 -------------------------------------------------------------------------- ________________ - ३९० j । हैम-शब्दानुशासनस्य नग्नकरणं द्यूतम् , पलितकरणम् , प्रियङ्करणम् , अन्धङ्करणम् , स्थूलङ्करणम् , सुभगङ्करणम् , आढ्यङ्करणम् , सुनग्नङ्करणम् । व्यर्थ इति किम् ? नग्नं करोति यतेन ॥१२९।। भावे चाऽऽशिताद् भुवः खः ।५।१।१३०। आशितात् परात् भुवः । भाव-करणयोः खः स्यात् । आशितम्भवः ते, __ आशितम्भव ओदनः ॥ १३० ॥ नाम्नो गमः खड्-डौ च, विहायसस्तु विहः । ५ । १ । १३१ । नाम्नः पराद् गमेः खड-ड-खाः म्युः, विहायसो विहश्च । Page #420 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुतिः ] तुरङ्गः, तुरगः। विहङ्गः, विहगः । तुरङ्गमः, विहङ्गमः. सुतङ्गमो मुनिः ॥ १३१ ॥ सुग-दुर्गमाऽऽधारे । ५। १ । १३३ । सु-दुर्यो पराद् गमेः आधारे __डः स्यात् । सुगः-दुर्गः पन्थाः ॥ १३२ ।। निगों देशे । ५। १ । १३३ । निम्पूर्वाद् गमेः आधारे देशे डः स्यात् । निर्गो देशः ॥ १३३॥ शमो नाम्नि अः । ५। १ । १३४ । शमो नाम्नः परात् धातोः संज्ञायां __ अः स्यात् । Page #421 -------------------------------------------------------------------------- ________________ ३९२ [ हैम-शब्दानुशासनस्य - - - शम्भवः अर्हन् । नाम्नि इति किम् । शङ्करी दीक्षा ॥ १३४ ॥ पाश्वाऽऽदिभ्यः शीङः । ५ । १ । १३५ । एभ्यो नामभ्यः परात् शीङः अ: स्यात् । पात्रंशयः ॥ १३५॥ उर्ध्वाऽऽदिभ्यः कर्तुः । ५। १ । १३६ । एभ्यः कर्तृवाचिभ्यः परात् शीङः अः स्यात् । ऊवंशयः, उत्तानशयः ॥ १३६ ॥ आधारात् । ५। १ । १३७ । आधाराद् नाम्नः परात् शीङ Page #422 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । अः स्यात् । ख-शयः ॥ १३७ ॥ चरेष्टः । ५ । १ । १३८ । आधारात् परात् चरेः टः स्यात् । कुरुचरी ॥ १३८ ॥ भिक्षा-प्लेना-ऽऽदायात् । ५। १ । १३९। एभ्यः परात् चरेः टः स्यात् । भिक्षाचरी, सेनाचरः, आदायचरः ॥ १३९ ॥ पुरो-ऽग्रतो-ऽग्रे सर्तेः । ५। १ । १४० । एभ्यः परात् सर्तेः टः स्यात् । Page #423 -------------------------------------------------------------------------- ________________ । हैम-शब्दानुशासनस्य पुरस्सरी, अग्रतःसरः, अग्रेसरः ॥ १४० ॥ पूर्वात् कर्तुः । ५ । १ । १४१ । पूर्वात् कर्तुवृत्तेः परात् सर्तेः टः स्यात् । पूर्वसरः । कर्तुः इति किम् । पूर्वसारः ॥१४॥ स्था-पा-स्ना-त्रः कः । ५।२ । १४२ । नाम्नः परेभ्य एभ्यः कः स्यात् । समस्थः कच्छपः, नदीष्णः, धर्मत्रम् ॥ १४२ ॥ शोकापनुद-तुन्दपरिमृज-स्तम्बरम-कर्णेजपं प्रियाऽ-लस-हस्ति-सूचके । ५। १ । १४३ । Page #424 -------------------------------------------------------------------------- ________________ स्वोप-लघुवृत्तिः । me यथासङ्ख्यं प्रियादिषुः अर्थेषु काऽन्ताः निपात्यन्ते । शोकापनुदः प्रियः, तुन्दपरिमृजः अलसः, स्तम्बरमः हस्ती, कर्गेजपा अतिखलः । एषु इति किम् ? शोकापनोदः धर्माचार्यः ॥ १४३ ।। मूलविभुजाऽऽदयः । ५ । १ । १४४ । एते काऽन्ताः यथादर्शन निपात्यन्ते । मूलविभुजो रथः, कुमुदं कैरवम् ।। १४४ ॥ Page #425 -------------------------------------------------------------------------- ________________ ३९६ ] । हेम-शब्दानुशासनस्य दुहेर्डधः । ५ । १ । १४५ ।। नाम्नः पराद् दुहेः डुधः स्यात् । कामदुधा ।। १४५ ॥ भजो विश् । ५ । १ । १४६ । नाम्नः पराद् भजेः विण स्यात् । अर्द्धभाक् ॥ १४६ ॥ मन्-वन-क्व निप्-विच क्वचित् । ५ । १ । १४७ । नाम्नः पराद् धातोः यथालक्ष्यं स्युः। मन्-इन्द्रशर्मा । वन्-विजावा । क्वनिप्-सुधीवा। विच-शुभयाः ॥ १४७ ॥ Page #426 -------------------------------------------------------------------------- ________________ म्योपक्ष-लघुकृति. क्विप । ५ । १ । १४८ । नाम्नः पराद् धातोः यथालक्ष्यं क्विप् स्यात् । ___ उखास्रत् ॥ १४८ ॥ स्पृशोऽनुदकात् । ५ । १ । १४९ । उदकवर्जाद् नाम्नः परात् __ स्पृशेः क्विप् स्यात् । घृतस्पृक् । अनुदकात् इति किम् ? उदकस्पर्शः ॥१४९।। अदोऽनन्नात् । ५ । १ । १५० । अन्नवर्जाद् नाम्नः परात् अदेः क्विपू स्यात् । Page #427 -------------------------------------------------------------------------- ________________ [हैम शब्दानुशासनम्य आमात् । अनन्नात इति किम् ? अन्नादः ॥१५०॥ क्रव्यात्-क्रव्यादौ आम-पक्वाऽऽदौ । ५। १ । १५१ । एतौ यथासख्यं आमात्-पक्वादों क्विब्-णन्तो साधू-स्तः क्रव्यात् आममांसभक्षः, क्रव्यादः पक्व-मांसभक्षः ।। १५१ ।। त्यदाद्य-न्यसमानादुपमानाद व्याप्ये दृशः टक्-सकौ च । ५। १ । १५२ । एभ्यः उपमानेभ्यः व्याप्येभ्यः पराद् दृशेः व्याप्य एव टक्-सको विप च Page #428 -------------------------------------------------------------------------- ________________ - म्योपश-लघुवृत्तिः । [३५९ त्यादृशः, त्यादृक्षः, त्यादृक्. अन्यादृशः अन्यादृक्षः, अन्यादृकूः, सदृशः, सदृक्षः सदृक् । ___व्याप्य इति किम् ? तेनेव दृश्यते ॥ १५२॥ कर्तुणिन् । ५ । १ । १५३ । कर्थात् उपमानात् पराद् धातोः णिन स्यात् । - उष्टकोशी ॥१५३॥ अ-जातेः शोले । ५ । १ । १५४ । अ-जात्यर्थात् नाम्नः परात् शीलार्थात् धातोः णिन् स्यात् । उष्णभोजी. प्रस्थायी । अ-जातेः इति किम् ? शालीन भोक्ता। शील इति किम् ? उष्णभोजो मन्दः ॥ १५४ ।। Page #429 -------------------------------------------------------------------------- ________________ ४०० । हैम-शब्दानुशासनस्य साधौ । ५ ! १ । १५५ । नाम्नः परात् साध्वर्थात् धातोः णिन् स्यात् । साधुकारी ॥ १५५ ॥ ब्रह्मणो वदः । ५ । १ । १५६ । ब्रह्मणः पराद् वदः णिन् स्यात् । ब्रह्मवादी ॥ १५६ ॥ व्रताऽऽभीक्ष्ण्ये । ५ । १ । १५७ । अनयोः गम्यमानयोः नाम्नः परात् धातोः णिन् स्यात् ।। स्थण्डिलवर्ती, क्षीरपायिणः उशीनराः ॥ १५७ ॥ करणाद् यजो भूते । ५।१ । १५८ । Page #430 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्ति: ] करणार्थाद् यजेः DS नाम्नः पराद् णिन् स्यात् । अग्निष्टोमयाजी ॥ १५८ ॥ निन्द्ये व्याप्यात् इन् वि-क्रियः | ५ | १|१५९ । भूतार्थात् व्याप्याद् नाम्नः परात् भूतार्थाद् वि-क्रियः कुस्ये कर्त्तरि इन् स्यात् । भूतार्थाद् | vao सोमविक्रयी । निन्द्य इति किम् ? धान्यविक्रायः || १५९ || हनो णिन् । ५ । १ । १६० । व्याप्यात् पराद् हन्तेः Page #431 -------------------------------------------------------------------------- ________________ ४०२] [हेम-शब्दानुशासनस्य - - - निन्द्य कर्तरि णिन् स्यात् पितृघाती ॥ १६० ॥ ब्रह्म-भ्रूण-वृत्रात् वित्रम् । ५। १ । १६१ । एभ्यः कर्मभ्यः परात् भूतार्थात् हन्तेः क्विप् स्यात् । ब्रह्महा, भ्रूणहा, वृत्रहा ॥ १६१ ॥ कृगः सु-पुण्य-पाप-कर्म-मन्त्र-पदात् । ५ । १ । १६२ । सोः पुण्यादेश्व कर्मणः परात् भूतार्थात् कृगः क्विप् स्यात् । सुकृत् , Page #432 -------------------------------------------------------------------------- ________________ my स्त्रोप-लघुवृत्तिः । [ १०३ पुण्यकृत् . पापकृत् , कर्मकृत् . मन्त्रकृत् , पदकृत् ।। १६२ ।। सोमात् सुगः । ५ । १ । १६३ । सोमात् व्याप्यात् पराद् भूतार्थात् सुगः क्विप् स्यात् । सोमसुत् ॥ १६३ ॥ अग्नेश्चः । ५ । १ १६४ । अग्नेः व्याप्यात् पराद् भूतार्थात् चेः क्विप स्यात् । अग्निचित् ॥१६४॥ कर्मण्यन्यर्थे । ५ । १ । १६५ । कर्मणः पराद् भूतार्थात् चेः कर्मणि अग्न्यर्थे क्विप् स्यात् । श्येनचित् ॥ १६५ ॥ Page #433 -------------------------------------------------------------------------- ________________ ४०४) । हैम शब्दानुशासनस्य दृशः क्वनिप् । ५। १ । १६६ । व्याप्यात् पराद् - भूतार्थाद् दृशेः क्वनिप स्यात् । बहुदृश्वा ॥१६६॥ सह-राजभ्यां कृग-युधेः ।५।१।१६७। आभ्यां कर्मभ्यां पराद् भूतार्थात् कृगः युधेश्च क्वनिप् स्यात् । सहकृत्वा, सहयुध्वा, राजकृत्वा राजयुध्वा ।।१६७॥ अनोजेनेर्डः । ५ । १ । १६८ । कर्मणः परात अनुपूर्वात् भूतार्थाद् जनेः डः स्यात । पुमनुजः ॥ १६८ ॥ सप्तम्या : । ५ । १ । १६९ । Page #434 -------------------------------------------------------------------------- ________________ । ४० स्वोपक्ष-लघुवृत्तिः । सप्तम्यन्ताद् भूतार्थात् जनेः डः स्यात् । मन्दुरजः ॥ १६९॥ अ-जातेः १श्चम्याः । ५। १।१७०। पञ्चम्यन्तात् जात्यर्थाद् भूतार्थाद् जनेः डः स्यात् । बुद्धिजः । अ-जातेः इति किम् ? ___ गजात् जातः ॥ १७० ॥ क्वचित् । ५ । १ । १७१ । उक्तात् अन्यत्रापि ___ यथालक्ष्य डः स्यात् । किमः, अनुजा, अजः, स्वीजः, ब्रह्मज्यः, वराहा, आखः ॥ १७१ ।। Page #435 -------------------------------------------------------------------------- ________________ ४०६) [हम-शब्दानुशासनस्य सु-यजोनिप् । ५ । १ । १७२ । आभ्यां भूतार्थाभ्यां वनिप स्यात् । सुत्वानौ, यज्वा ।। १७२ ।। जुषोऽतः । ५ ।। १ । १७३ । जुषेः भूतार्थात् अतः स्यात् । जरती ॥ १७३ ॥ क्त-क्तवतू । ५ । १ । १७४ । भूतार्थाद् धातोः एतौ स्याताम् । कृतः, कृतवान् ।।१७४।। इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ पञ्चमस्याध्यायस्य प्रथमः पादः समाप्त: - - - - - - - - - - - - Page #436 -------------------------------------------------------------------------- ________________ [10000000 पक्षे 00000000 एभ्यः ....... ॥ श्री वर्धमानस्वामिने नमः ॥ पञ्चमाध्यायस्य द्वितीयः पादः 000 ०००००००००००० वा स्यात् । भूतार्थेभ्यः does00 गै श्रु-सद-वसुभ्यः परोक्षा वा । ५ । २ । १ । परोक्षा 200009006 उपाश्रौषीत् - उपाशृणोत् उपासदत् - उपासीदत् । goo 000 उपशुश्राव, उपससाद, अनूवास अन्ववात्सीत् - अन्ववसत् ॥ १ ॥ Page #437 -------------------------------------------------------------------------- ________________ ४०८ । [ हैम-शब्दानुशासनस्य तत्र वसु-कानौ तहत् । ५। २।२। परोक्षामात्रविषये धातोः परौ ___ वसुकानौ स्यातां, तौ च परोक्षेव । शुश्रुवान् , सेदिवान् , अषिवान् , पेचिवान् , ... पेचानः ॥ २ ॥ वा ईयिवत्-अनाश्वत्-अनूचानम् । ५ । २ । ३ । जि .. .......... भूतेऽर्थे क्वसु-कानान्ताः कतरि वा निपात्यन्ते । समीयिवान् अनाश्वान , अनूचानः । पक्षे. . अगात् , उपेत् उपेयाय, - - Page #438 -------------------------------------------------------------------------- ________________ । ४०९ स्वोपों-लधुवृत्तिः ] नाशीत् , नाश्नात् , नाश, अन्यवोचत् , अन्ववक्, अन्वब्रवीत् , अनुवाच ॥३॥ अद्यतनी । ५ । । । ४ । . भूतार्थात् धातोः अद्यतनी स्यात् । ___ अकार्षीत् ॥ ४ ॥ विशेषाऽविवक्षाव्यामिश्रे । ५। २।५। अनद्यतनादिविशेषाऽविवक्षायां * व्यामिश्रणे च सति भूतार्थाद् धातोः . अद्यतनी स्यात् । रामो वनमगमत् । . अद्य यो वाऽभुक्ष्महि ॥५॥ रात्रौ वसोऽन्त्ययामाऽस्वप्तरि अद्य । ५ । २ । ६ । Page #439 -------------------------------------------------------------------------- ________________ ४२० [ हैम-शब्दानुशासनस्य रात्रौ भूतार्थवृत्तेः वसतेः ___ अद्यतनी स्यात् । स चेत् अर्थों यस्यां रात्रौ भूतः तस्याः एव अन्त्ययामं व्याप्य अस्वप्तरि कर्तरि स्यात् । अद्यतनेनैव अन्त्ययामेन अवच्छिन्ने अद्यतने चेत् प्रयोगोऽस्ति नाऽद्यतनान्तरे। अमुत्रावात्सम् । रात्रौअन्त्ययामे तु मुहूर्तमपि स्वापे अमुत्र अबसम् इति ॥ ६॥ अनद्यतने ह्यस्तनी । ५ । २ । ७ । आ न्याय्याद् उत्थानात् आन्याय्यात् च संवेशनात अहरुभयतः सार्द्धरात्रं वा अद्यतन: Page #440 -------------------------------------------------------------------------- ________________ स्वोपश - लघुवृत्ति: ) तस्मिन् असति भूतार्थाद् धातोः ह्यस्तनी स्यात् । अर्थे अकरोत् || ६ || ख्याते दृश्ये । ५ । २ । ८ । लोकविज्ञाते प्रयोक्तुः शक्यदर्शने भूतानद्यतने वर्त्तमानाद् धातोः ह्यस्तनी स्यात् । [ કરે? अरुणत् सिद्धराजोऽवन्तीम् । ख्यात इति किम् ? चकार कटम् । दृश्य इति किम् ? जघान कंसं किल वासुदेवः ॥ ८ ॥ अ-यदि स्मृत्यर्थे भविष्यन्ती | ५|२| ९ | Page #441 -------------------------------------------------------------------------- ________________ કર स्मृत्यर्थे धातौ उपपदे भूतानद्यतनाऽर्थवृत्तेः [ हैम-शब्दानुशासनस्ये धातोः भविष्यन्ती स्यात्. अ- यद्योगे । स्मरसि साधो ! स्वर्गे स्थास्यामः । अ-यदि इति किम् ? अभिजानासि मित्र ! यत् कलिङ्गेष्ववसाम ॥ ९ ॥ वा काङ्क्षायाम् । ५ । २ । १० । स्मृत्यर्थे धातौ उपपदे प्रयोक्तुः क्रियान्तर - काङ्क्षायां सत्यां भूतानद्यतनार्थाद् धातोः भविष्यन्ती वा स्यात् । Page #442 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुत्तिः ) स्मरसि मित्र! कश्मीरेषु वत्स्यामः ... अवसाम वातत्र ओदनं . भोक्ष्यामहे-अभुञमहि वा ॥ १० ॥ कृताऽस्मरणा-ऽतिनिह्नवे परोक्षा. । ५ । २ । ११ । कृतस्यापि चित्तविक्षेपादिना अस्मरणे अत्यन्तनिह्नवे वा गम्ये ___ भूताऽनद्यतनार्थाद् धातोः परोक्षा स्यात् । सुप्तोऽहं किल विललाप । कलिङ्गेषु ब्राह्मणो हतस्त्वया, नाऽहं कलिङ्गान् जगाम ॥ ११ ॥ परोक्षे । ५। २ । १२ । Page #443 -------------------------------------------------------------------------- ________________ ४१४ ) [ हैम-शब्दानुशासनस्य भूतानद्यतने परोक्षार्थाद् धातोः परोक्षा स्यात् । __धम दिदेश तीर्थङ्करः ॥ १२ ॥ ह-शश्वद्-युगान्तः-प्रच्छ्ये ह्यस्तनी च । ५ । २ । १३ । हे शश्वति च प्रयुक्त पञ्चवर्षमध्यप्रच्छये च भूताऽनद्यतने परोक्षेऽर्थे वर्तमानाद् धातोः ह्यम्तनी-परोक्षे स्याताम् । इति ह अकरोत् , इति ह चकार ____ शश्वदकरोत् . शश्वत् चकार. किमगच्छः त्वं मथुराम् ? किं जगन्थ त्वं मथुराम् ? ॥ १३ ॥ Page #444 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्तिः | अविवक्षिते । ५ । २ । १४ । भूतानद्यतने परोक्षे वर्त्तमानाद् धातोः ह्यस्तनी स्यात् । परोक्षत्वेनाऽविवक्षितेऽर्थे अहन कंसं किल वासुदेवः ||१४|| वाऽद्यतनी पुराssदौ । ५ । २ । १५ । भूतानद्यतने परोक्षे वर्त्तमानाद् धातोः पुरादौ उपपदे | ४१५ परोक्षत्वेनाऽविवक्षितेऽथ अद्यतनी वा स्यात् । अवात्सुः इह पुरा छात्रा: पक्षे अवसन् - ऊषुर्वा । Page #445 -------------------------------------------------------------------------- ________________ ४१६ ) [मशब्दानुशासनस्य - - - तदाऽभाषिष्ट राघवःपक्षे, ___अभाषत-चभाषे वा ॥१५॥ स्मे च वर्तमाना । ५ । २ । १६ । भूताऽनद्यतने अर्थे वर्तमानात् धातोः स्मे पुराऽऽदौ च उपपदे वर्तमाना स्यात् । पृच्छति स्म पुरोधसम् , वसन्ति इह पुरा छात्राः, अथ आह वर्णी ॥ १६ ॥ ननौ पृष्टोक्तौ सहत् । ५। २ । १७ । ननौ उपपदे पृच्छति-वचने भूतेऽर्थे वर्तमानाद् Page #446 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ): [ ४२७ धातोः ... वर्तमानेव वर्तमाना स्यात् । किमकार्षीः कटं चैत्रः । ननु करोमि भोः। ननु कुर्वन्तं मां पश्य ॥ १७ ॥ न-न्वोर्वा । ५ । २ । १८ । नन्वोः उपपदयोः पृष्टोक्ती भूतेऽर्थे वर्तमानाद् धातोः वा स्यात् , । सा च सद्वत् । किमकार्षीः कटं चैत्र ? न करोमि भोः न कुर्वन्तं मां पश्य, नाकार्षम् न करोमि भोः ? न करोति, ० Page #447 -------------------------------------------------------------------------- ________________ १८) । हैम-शब्दानुशासनस्य - - नु कुर्वाणं मां पश्य नु अकार्षम् ॥ १८ ॥ सति । ५ । २ । १९ । वर्तमानार्थाद् धातोः वर्तमाना स्यात् । ___ अस्ति, कूरं पचति, मांसं न भक्षयति, इह अधीमहे, __ तिष्ठन्ति पर्वताः ॥ १९ ॥ शत्रानशौ एष्यति तु स-स्यौ ।५।२।२०॥ सदर्थात् धातोः शत्रानो स्याताम् , __ भविष्यन्तीविषयेऽर्थे स्य-युक्तौ । यान , शयानः, ___ यास्यन् , शयिष्यमाणः ॥२०॥ तो माडू याक्रोशेषु । ५। २ । १ । माङि उपपदे आक्रोशे गम्ये तौ-शत्रानशौ स्याताम् । Page #448 -------------------------------------------------------------------------- ________________ स्वोपल-लघुवृत्तिः । मा पचन वृषलो ज्ञास्यति । . मा पचमानोऽसौ मर्तुकामः ॥२१॥ वा वेत्तेः क्वसुः । ५ । २ । २२ । सदर्थात वेत्तेः क्वसुर्वा स्यात् । तवं विद्वान्-विदन् ॥२२॥ पू-यजः शानः । ५। २ । २३ । आभ्यां सदाभ्यां परः शानः स्यात् । पवमानः, यजमानः ॥ २३ ॥ वयः-शक्ति-शीले । ५ । २ । २४ । एषु गम्येषु सदर्थात् धातोः . शानः स्यात् । Page #449 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य स्त्रियंगच्छमानाः समश्नानाः परान् निन्दमानाः ॥२४॥ धारी-डो-कृच्छेतृश् । ५। २ । १५ । सुखसाध्ये सति अर्थे वर्तमानाद् धारेः इङश्च परः अतश् स्यात् । धारयन् आचाराङ्गम् , अधीयन् द्रुमपुष्पीयम् ॥ २५ ॥ सुग-द्विषाऽर्हः सत्रि-शत्रु-स्तुत्ये ।५।२।२६। सदर्थेभ्य एभ्यः यथासङ्ख्यं ___ सत्रिणि शत्रौ स्तुत्ये च कर्तरि अतृश स्यात् । सर्वे सुन्वन्तः, Page #450 -------------------------------------------------------------------------- ________________ स्वोपरी - लघुवृत्तिः ) चौरं द्विषन्, पूजामर्हन् । एषु इति किम् ? सुरां सुनोति ॥ २६ ॥ तृन् शील-धर्म-साधुषु । ५ । २ । २७ । शीलादिषु सदर्थाद् धातोः तृन् स्यात् । कर्त्ता कटम्, वधूं ऊढां मुण्डयितारः श्राविष्टायनाः, एभ्यः गन्ता खेलः || २७ ॥ भ्राजि - अलङ्कृग्- निराकृग्-भू-सहिरुचि-वृति वृधि चरि-प्रजनाऽपत्रप इष्णुः । ५ । १ । २८ । [ કરે शीलादि - सदर्थेभ्यः इष्णुः स्यात् । Page #451 -------------------------------------------------------------------------- ________________ ४२२) [ हैम-शब्दानुशासनस्य - - - भ्राजिष्णुः, अलङ्करिष्णुः, निराकरिष्णुः, भबिष्णुः, सहिष्णुः, रोचिष्णुः, वतिष्णुः, वर्द्धिष्णुः, चरिष्णुः प्रजनिष्णुः, अपत्रपिष्णुः ॥२८॥ उदः पचि-पति-पदि-मदेः । ५ । २ । २९ । उत्पूर्वे भ्यः एभ्यः शीलादि-सदर्थेभ्यः ... इणुः स्यात् । उत्पचिष्णुः, उत्पतिष्णुः, उन्मदिष्णुः ॥ २९ ॥ भू-जेः ष्णुक् । ५ । २ । ३० । आभ्यां शीलादि-सदाभ्यां Page #452 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुवृत्तिः । ४२३ ष्णुक स्यात् । भूष्णुः, जिष्णुः ॥ ३० ॥ स्था-ग्ला-म्ला-पचि-परिमृजि-क्षेः स्नुः । ५ । २ । ३१ । एभ्यः शीलादि-सदर्थे भ्यः स्नुः स्यात् । स्थास्नु, ग्लास्नुः, म्लास्नुः, पक्ष्णः , परिमाणुः, क्षेष्णुः ॥ ३१ ॥ त्रसि-गृधि-धृषि-क्षिप: क्नुः । ५।।३। एभ्यः शीलादि-सदर्थेभ्यः क्नुः स्यात् । त्रस्नुः, गृध्नुः, धृष्णुः, क्षिप्नुः ॥ ३२ ॥ Page #453 -------------------------------------------------------------------------- ________________ ४२४ । हम-शब्दानुशासनस्य सन्-भिक्षाऽऽशंसेरुः । ५ । २ । ३३ । शीलादि-सदर्थात् सन्नन्त द् भिक्षाऽऽशंसिभ्यां च उ: स्यात् । लिप्सुः भिक्षुः, आशंसुः ॥ ३३ ॥ विन्दु-इच्छू । ५ । २ । ३४ । शीलादि-सदाभ्यां वेत्ती-च्छतिभ्याम् यथासङ्ख्यं नुपान्त्य-च्छान्तादेशौ च निपात्यते । विन्दुः, इच्छुः ॥ ३४ ॥ श-वन्देरारुः । ५ । २ । ३५ । आभ्यां 1. शीलादि-सदाभ्यां Page #454 -------------------------------------------------------------------------- ________________ स्थोपश-लघुवृत्तिः ) [४२५ .... आरुः स्यात् । विशरारुः, वन्दारुः ॥ ३५ ॥ दा-धे-सि-शद-सदो रुः । ५।२।३६। शीलादि-सदर्थेभ्यः दारूप-ट्धे-सि-शद-सद्भयः रुः स्यात् । दारुः, धारुः सेरुः, __ शगुः, सद्रुः ॥ ३६ ॥ शीङ्-श्रद्धा-निद्रा-तन्द्रा-दयि-पति-गृहिस्पृहे-रालुः । ५ । २ । ३७ । एभ्यः शीलादि-सदर्थेभ्यः आलुः स्यात् । शयालुः, श्रद्धालुः, निद्रालुः दयालु, तन्द्रालुः पतयालुः, गृहयालुः, स्पृहयालु Page #455 -------------------------------------------------------------------------- ________________ કરંદ 1 | हैम-शब्दानुशासनस्य ङौ सासहि-वावहि चाचलि - पापतिः । ५ । १ । ३८ । 1. शीलादि -सदर्थानां सहि-वहि- चलि - पत यङन्तानां डौ सति यथा सख्यं सासहिः, वावहिः, एते निपात्यन्ते । चाचलिः पापतिः || ३८ ॥ सत्रि- चकि दधि जज्ञि नेमिः | ५|२/३९ | एते शीलादौ द्वयुक्तिमन्तः ङ्यन्ताः सस्रिः, चक्रिः, सदर्थाद् निपात्यन्ते । Page #456 -------------------------------------------------------------------------- ________________ - - - - - - स्थोपन-लघुवृत्तिः । । ४७ दधिः, जज्ञिः, नेमिः ॥ ३९ ॥ श-कम-गम-हन-वृष-भू-स्थ उकण शीलादि-सदर्थेभ्यः एभ्यः उकण् स्य शारुका, कामुकः, आगामुकः, घातुकः वाषुकः, भावुकः, स्थायुकः ॥ ४० ॥ लष-पत-पदः । ५ । २ । ४१ । शीलादि-सदथे भ्यः उकण स्यात् । अभिलाषुकः, प्रपातुकः, उपपादुकः ॥४१॥ Page #457 -------------------------------------------------------------------------- ________________ ૪૨૮ 1 [ हैम - शब्दानुशासनेस्थे भूषा - क्रोधार्थ - जु-सृ-गृधि-ज्वल-शुच श्चाऽनः । ५ । १ । ४२ । भूपार्थेभ्यः क्रोधार्थेभ्यः लपादेश्च भूषणः, शीलादि-सदर्थेभ्यः क्रोधनः, कोपनः, ज्वलादेः अनः स्यात् । शब्दार्थाच जवनः, सरणः, गर्द्धनः, ज्वलनः, शोचनः, अभिलषणः, पतनः, अर्थस्य पदनः || ४२ ॥ चल-शब्दार्थादकर्मकात् । ५ । २ ४३ । चलार्थात् धातोः Page #458 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुकृत्तिः ] शीलादि-सदर्थात् ___ अकर्मकात् अनः स्यात् । चलनः, रवणः । अकर्मकाद् इति किम् ? पठिता विद्याम् ॥४३॥ इ-डितो व्यजनाऽऽद्यन्तात् ।।२४४। व्यञ्जनमादिः अन्तश्च यस्य तस्माद् उदितः ङितश्व धातोः शीलादि-सदर्थात् अनः स्यात् । स्पर्धनः, वर्तनः । व्यञ्जनाद्यन्तात् इति किम् ? एधिता, शयिता । अकर्मकाद् इत्येव ? वसिता वस्त्रम् ॥ ४४ ॥ Page #459 -------------------------------------------------------------------------- ________________ ४३०) । हैम-शब्दानुशासनस्य न णिङ्-य-सूद-दोप-दीक्षः। ५।२।४५। जिङन्ताद् यन्तात सूदादिभ्यश्च शीलादि-सदर्थे भ्यः अनः न स्यात् । भावयिता. क्ष्मायिता, सूदिता, दीपिता, दीक्षिता ॥ ४५ ॥ द्रम-क्रमो यङः । ५। ५। ४६ । शीलादि-सदाभ्यां यङन्ताभ्यां आभ्यां अनः स्यात् । दन्द्रमणः, चङ्क्रमणः ॥ ४६॥ oxo'Ow iew मुमुक्षूणां अध्येतृणां ध्येयम् मोह संस्काराणां अपसर्पणविधया ज्ञानस्य साफल्यम् । HD Page #460 -------------------------------------------------------------------------- ________________ स्थोपन-लघुकृति: ] [ ३१ यजि-जपि-दंशि-वदादृकः ।५।२।४७। एभ्यः यङन्तेभ्यः शीलादि-सदर्थे भ्यः ऊकः स्यात् । यायजूकः, जञ्जपूकः, दन्दशूकः, वावदूकः ॥४७॥ जागुः । ५ । ३ । ४८ । शीलादि-सदर्थाद् जागुः ऊक: स्यात् । जागरूकः ॥ ४८ ॥ शमष्टकाद् घिनण् । ५। २ । ४९ । शालादि-सदर्थे भ्यः शमादिभ्यः अष्टभ्यः घिनण् स्यात् । .. .. शमी, दमी, Page #461 -------------------------------------------------------------------------- ________________ ५३२] [ हैम-शब्दानुशासनस्य. -.. - - - तमी, श्रमी, भ्रमी, क्षमी, _प्रमादी, क्लमी ।। ४९ ॥ युज-भुज-भज-त्यज-रञ्ज-द्विष-दुष-द्रुहदुहाऽज्याहनः । ५। २ । ५० । शीलादि-सदर्थे भ्यः एभ्यः घिनण स्यात । योगी, भोगी, भागी, त्यागी, रागी, द्वेषी. दोषी, द्रोहि, दोही, अभ्याघाती । अकर्मकात् इत्येव ? गां दोग्धा ॥ ५० ॥ आङः क्रीड-मुषः । ५ । २ । ५१ । शीलादि-सदर्थाभ्यां आभ्यां आयूर्वाभ्यां घिनण स्यात् । आक्रीडी, आमोषी ॥ ५१ ॥ Page #462 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] प्रात् च यम-यसः । ५।२। ५२ । शीलादि-सदर्थाभ्यां आङः प्राच पराभ्यां आभ्यां घिनण् स्यात् । प्रयामी, आयामी प्रयासी, आयासी ॥५२॥ मथ-लपः । ५ । २ । ५३ । प्रात् पराभ्यां আষা शीलादि-सदाभ्यां घिनण स्यात् । प्रमाथी,प्रलापी ॥ ५३ ॥ वेश्च द्रोः । ५। २ । ५४ । वेः प्राच्च पराद् शीलादि-सदर्थाद् Page #463 -------------------------------------------------------------------------- ________________ ४३४ ) [ हैम-शब्दानुशासनस्य धिनण स्यात् । विद्रावी, प्रद्रावी ॥ ५४ ॥ वि-परि-प्रात् सर्तेः । ५। ५। ५५ । एभ्यः परात् शीलादि-सदर्थात् सत्तः धिनण् स्यात् विसारी, परिसारी, प्रसारी ॥५५॥ समः पृचैप्-ज्वरेः । ५। २ । ५६ । शीलादि-सदाभ्यां समः पराभ्यां पृणक्ति-ज्वरिभ्यां घिनण् स्यात् । संपर्की, संज्वरी ॥ ५६ ॥ सं-वेः सृजः । ५ । २ । ५७ । शीलादि-सदर्थात् सं-विभ्यां परात् सृजेः Page #464 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्तिः । [ ४३५ घिनण् स्यात् । संसर्गी विसर्गी ॥ ५७ ॥ सं-परि-व्यनु प्रादु वदः । ५।२। ५८ । शीलादि-सदर्थात् एभ्यः पराद् वदेः घिनण स्यात् । संवादी, परिवादी, विवादी, अनुवादी, प्रवादी ॥५८॥ वेर्विच-कत्थ-स्रम्भ-कष-कस-लस-हनः ।५ । २ । ५९ । शीलादि-सदर्थेभ्यः विपूर्वेभ्यः एभ्यः घिनण् स्यात् । विवेकी, विकत्थी, विस्रम्भी, विकाषी, विकासी विलासी विघाती ॥ ५९ ॥ Page #465 -------------------------------------------------------------------------- ________________ ४३६ ) । हैम-शब्दानुशासनस्य व्य-पाऽभेर्लषः । ५ । १ । ६० । एभ्यः परात् लः शीलादि-सदर्थाद् घिनण् स्यात् । विलापी, अपलाषी, अभिलाषी ॥६०॥ सं-प्राद् वसात् । ५। २ । ६१ । आभ्यां पराद् वसतेः __शीलादि-सदर्थाद् घिनण स्यात् । संवासी, प्रवासी ॥ ६१ ॥ सम-त्य-पा-ऽभि व्यभेश्वरः । ५१२।१२। एभ्यः परात् चरेः शीलादि-सदर्थाद् घिनण् स्यात् । Page #466 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः। सञ्चारी, अतिचारी, अपचारी, अभिचारी, व्यभिचारी ॥६॥ सम-नु-व्य-वाद् रुधः ।५।२।६३ । एभ्यः परात् शीलादि-सदाद् रुधः - घिनण् स्यात् । संरोधी, अनुरोधी, विरोधी, अवरोधी ॥६३ ॥ वेर्दहः । ५। २ । ६४ । विपूर्वात् शीलादि-सदर्थाद् घिनण् स्यात् । विदाही ॥ ६४ ॥ परेदेवि-मुहश्च । ५। २ । ६५ । Page #467 -------------------------------------------------------------------------- ________________ ४३८ । । हैम-शब्दानुशासनस्य परिपूर्वाभ्यां शीलादि-सदाभ्यां आभ्यां दहेश्च घिनण् स्यात् । ___ परिदेवी, परिमोही, परिदाही ॥ ६५ ॥ क्षिप-रटः । ५ । २ । ६६ । परिपूर्वाभ्यां आभ्यां शीलादि-सदाभ्यां घिनण् स्यात् परिक्षेपी, परिराटी ॥ ६६ ॥ वादेश्च णकः । ५ । २ । ६७ । परिपूर्वात् शीलादि-सदर्थाद् वादयतेः Page #468 -------------------------------------------------------------------------- ________________ स्वोपच-लधुवृत्तिः ] [ ४३९ क्षिप-रटिभ्यां च णक: स्यात् । परिवादकः परिक्षेपकः, परिराटकः ॥ ६७ ॥ निन्द-हिंस-किलश-खाद-विनाशि-व्याभाषा-ऽसूयाऽनेकस्वरात् । ५। २ । ६८ । एभ्यः शीलादि-सदर्थेभ्यः ___णकः स्यात् । निन्दकः, हिंसका, __ क्लेशकः, खादकः, विनाशकः, व्याभाषकः, असूयकः, चकासकः ॥६८॥ उपसर्गाद् देव-देवि-कुशः। ५। २।६९। उपसर्गात् परेभ्यः शीलादि-सदर्थेभ्यः एभ्यः Page #469 -------------------------------------------------------------------------- ________________ ४४०) [ हैम-शब्दानुशासनस्य णकः स्यात् । आदेवकः, परिदेवकः, आक्रोशकः ॥ ६९॥ वृङ्-भिक्षि-लुण्टि-जटिप-कुट्टात् टाकः । ५ । २ । ७० । एभ्यः शीलादि-सदर्थेभ्यः टाकः स्यात् । वराकी, भिक्षाकः, लुण्टाकः ___ जल्पाकः, कुट्टाकः ॥७०॥ प्रात् सू-जोरिन् । ५। २ । ७१ । आभ्यां प्रात् पराभ्यां शीलादि-सदाभ्यां Page #470 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुवृत्तिः ] इन् स्यात् । प्रसवी, प्रजवी ॥ ७१ ॥ जि-इण-दृ-क्षि-विश्रि-परिभू-वमाऽभ्यमऽ व्यथः । ५ । २ । ७२ । एभ्यः शीलादि-सदर्थेभ्यः ___ इन् स्यात् । जयी, अत्ययी, आदरी, क्षयी, विश्रयी, परिभवी, वमी, अभ्यमी, अव्यथी ॥ ७२ ॥ स्मृ-घस्य-दो मरक् । ५। २ । ७३ । एभ्यः शीलादि-सदर्थेभ्यः मरकू स्यात् । सुमरः, धस्मरः, अमरः ॥७३॥ Page #471 -------------------------------------------------------------------------- ________________ ૨ ) [ हैम-शब्दानुशासनस्य भञ्जि - भासि - मिदो घुरः । ५ । २ । ७४ । एभ्यः शीलादि-सदर्थेभ्यः घुरः स्यात् । भङ्गुरम्, भासुरम्, मेदुरम् ॥ ७४ ॥ वेत्ति - च्छिद-भिदः कित् । ५ । २ । ७५ । एभ्यः शीलादि - सदर्थेभ्यः किद् घुरः स्यात् । विदुरः, छिदुरः, भिदुरः ॥ ७५ ॥ भियो रु रुक-लुकम् । ५ । २ । ७६ । शीलादि - सदर्थाद् भियः कितः एते स्युः । भीरुः, भीरुकः, भोलुकः ॥ ७६ ॥ सृ-जि-इण्-नशः ट्वरप् । ५ । २ । ७७ । Page #472 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] [४४३ एभ्यः शीलादि-सदर्थेभ्यः कित् ट्वरप् स्यात् । सृत्वरी, जित्वरी, इत्वरः, नश्वरः ॥ ७७ ॥ गवरः । ५। २ । ७८ । गमेः ट्वरप् मश्च त् निपात्यते । गत्वरी ॥ ७८ ॥ स्मि-अजस-हिंस-दीप-कम्प-कम-नमो रः । ५ । ३ । ७९ । शीलादि-सदर्थेभ्यः रः स्यात् । स्मेरम् , अजस्रम् , हिंस्रः, दीपा, कम्प्रः, कम्रः, नम्रः ॥ ७९ ॥ Page #473 -------------------------------------------------------------------------- ________________ ૩૪૪ ] [ हैमशब्दानुशासनस्थं तृषि - धृषि स्वपो नजिङ् । ५ । २ । ८० । एभ्यः शीलादि - सदर्थेभ्यः नजिङ् स्यात् । तृष्णकू, धृष्णक, स्वप्नजौ ॥ ८० ॥ स्थे-श- भास - पिस-कसो वरः । ५ । २ । ८१ । एभ्यः शीलादि-सदर्थेभ्यः स्थावरः, वरः स्यात् । ईश्वरः, भास्वरः, पेस्वरः, विकस्वरः ॥ ८१ ॥ यायावारः । ५ । २ । ८२ । यातेः यङन्तात् शीलादि-सदर्थाद् वरः स्यात् । यायावरः || ८२ ॥ Page #474 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुत्तिः । i gode - दिद्युद्-ददृद्-जगद्-जुहू-वाक्-प्राट् धो-श्री-टु-स्तू-जू-आयतस्तू-कटप्पूपरिबाट-भ्राजादयः क्विम् । ५।२।८३। एते क्विबन्ताः शीलादौ सत्यर्थे निपात्यन्ते । दिद्युत्, ददृत् , जगत्, जुहूः वाक, तत्वप्राट्, धीः, श्रीः, शतः, स्त्रः, जूः, आयतस्तूः, ___ कटम:, परिबाट, विभ्राट् , भाः ॥ ८३ ॥ Page #475 -------------------------------------------------------------------------- ________________ ४४६] [ हेम-शब्दानुशासनस्य शं-सं-स्वयं-वि-प्राद् भुवो डुः ।५।श८४॥ एभ्यः, पराद् भुवः सदर्थाद् ___ डुः स्यात् । शम्भुः, सम्भुः, स्वयम्भुः, विभुः, प्रभुः ।। ८४ ॥ पुत्र इत्रो दैवते । ५ । २ । ८५ । सदर्थात् पुवः दैवते कर्त्तरि इत्रः स्यात् । पवित्रोऽर्हन् ॥८५।। ऋषि-नाम्नोः करणे । ५। २ । ८६ । ऋषिसंज्ञयोः सदर्थात् पुवः करणे इत्र: स्यात् । पवित्रोऽयमृषिः, दर्भः पवित्रः ॥८६॥ Page #476 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । [ ४४७ लू-धू-सू-खनि-चर-सहाऽर्तेः । ५।५।८७। एभ्यः सदर्थे भ्यः करणे इत्रः स्यात् । लवित्रम् , धवित्रम् . सवित्रम् , खनित्रम् , चरित्रम् , सहित्रम् , अरित्रम् ॥ ८७ ॥ नी-दाव-शसू-यु-युज-स्तु-तुद-सिसिच-मिह-पत्-पा-नहःस्त्रट ।।२।८८ एभ्यः सदर्थे भ्यः करणे वट् स्यात् । नेत्रम् , दात्रम् , शस्त्रम् , योत्रम् , योक्त्रम् , Page #477 -------------------------------------------------------------------------- ________________ ४४८) . [ हैम-शब्दानुशासनस्य स्तोत्रम् , तोत्रम् , सेत्रम् , सेक्त्रम् , मेम् पत्त्रम् , पात्री, नधी ॥ ८८ ॥ हल-कोडाऽऽस्ये पुवः । ५। २ । ८९ । सदर्थात् पुवः हल-क्रोडयोः मुखे करणे वट् स्यात् । पोत्रम् ॥ ८९ ॥ दंशेस्त्रः । ५ । २ । ९० । सदर्थाद् दंशेः करणे त्र: स्यात् । दंष्ट्रा ॥ ९० ॥ धात्री । ५ । । । ९१ । Page #478 -------------------------------------------------------------------------- ________________ me-main-riamirm powesome.. irmwarehoompatna स्वोपन-लघुत्तिः । (४४९. धेः धागो वा कर्मणि ट् वा स्यात् । __ धात्री ॥ ९१ ॥ ज्ञानेच्छाऽर्चाऽर्थ-जीत्-शीक्ष्यादिभ्यः __ क्तः । ५ । २ । ९२ । ज्ञाने-च्छा-ऽर्चाऽर्थेभ्यः जीद्धयः शील्यादिभ्यश्च सदर्थेभ्यः क्त: स्यात् । राज्ञां ज्ञातः, राज्ञामिष्ट राज्ञां पूजितः, भिन्नः शीलितः रक्षितः ॥ ९२ ।। Page #479 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य उणादयः । ५ । २ । ९३ । सदर्थाद् धातोः उणादयः बहुलं स्युः । कारुः, ईडुः ॥ ९३ ॥ - इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपक्षशब्दानुशासनलघुवृत्तौ पञ्चमस्याध्यायस्य द्वितीयः पादः समान: - 浙心浙 सद्गुरूपास्तिबलेन परिकर्मितविवेकमतिमन्तरा NS व्याकरणादिज्ञानं न हितावहम् । Page #480 -------------------------------------------------------------------------- ________________ .०००००००००००००.......... ॥ श्री वर्धमानस्वामिने नमः ॥ पञ्चमाध्यायस्य ०००००००० ००००००००००० 000000000000 । तृतीयः पादः .0000000.4 8००००००००० ००००००००० वर्त्यति गम्यादिः । ५ । ३ । १ । गम्यादयः भविष्यति अर्थ इन्नाद्यन्ताः साधवः स्युः । गमी ग्रामम् , आगामी ॥ १ ॥ वा हेतुसिद्धौ क्तः । ५ । ३ । २ । वर्त्यदर्थाद् धातोः धात्वर्थहेतोः Page #481 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य सिद्धौ सत्या ....क्तो वा स्यात् । मेघश्चेद् वृष्टः सम्पन्नाः-सम्पत्स्यन्ते वा शालयः ॥ २॥ कषोऽनिटः । ५ । ३ । ३ । कषेः कृच्छ-गहनयोः __ अनिड्धातोः वर्त्यदर्थात् तः स्यात् । कष्टम् , कष्टाः दिशस्तमसा । अनिट इति किम् ? कषिताः शत्रवः ॥ ३ ॥ भविष्यन्ती । ५ । ३ । ४ । वर्त्यदर्थाद् धातोः भविष्यन्ती स्यात् । भोक्ष्यते ॥ ४ ॥ Page #482 -------------------------------------------------------------------------- ________________ [४५३ - - स्वोपन-लघुवृत्तिः ) अनद्यतने श्वस्तनी । ५ । ३ । ५ । नास्ति अद्यतनो यत्र तस्मिन् वय॑त्यर्थे वर्तमानाद् धातोः श्वस्तनी स्यात् । कर्ता । अनद्यतन इति किम् ? __ अद्य श्वो वा गमिष्यति ॥ ५ ॥ परिदेवने । ५ । ३ । ६ । अनुशोचने गम्ये वर्यदर्थाद् धातोः श्वस्तनी स्यात् । इयं तु कदा गन्ता, या एवं पादौ निधत्ते ॥ ६ ॥ पुरा- यावतोवर्तमाना । ५। ३।७। अनयोः उपपदयोः वर्त्यदर्थाद् धातोः वर्तमाना स्यात् । Page #483 -------------------------------------------------------------------------- ________________ ४५४) दानुशासनस्य पुरा भुङ्क्ते, __ यावद् भुङ्क्ते ॥ ७ ॥ कदा-कोर्नवा । ५ । ३ । ८ । अनयोः उपपदयोः वर्त्यदर्थात् धातोः वर्तमाना वा स्यात् । कदा भुङ्क्ते, कदा भोक्ष्यते, कदा भोक्ता, कर्हि भुङ्क्ते, कर्हि भोक्ष्यते, कर्हि भोक्ता ॥ ८ ॥ किंवृत्ते लिप्सायाम् । ५ । ३ । ९ । विभक्ति-डतर-डतमान्तस्य किमो वृत्तं किंवृत्तम् Page #484 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्तिः ) तस्मिन् उपपदे वदर्थाद् धातोः प्रष्टुः लिप्सायां गम्यमानायां को भवतां भिक्षां एवं किंवृत्त इति किम् ? वर्त्तमाना वा स्यात् । धातोः ल ददाति दास्यति, दाता वा । कतरः- कतमः । | ૪૯ भिक्षां दास्यति । लिप्सायां इति किम् ? कः पुरं यास्यति १ ॥ ९ ॥ लिप्स्यसिद्धौ । ५ । ३ । १० । लब्धुमिष्यमाणाद् भक्तादेः सिद्धौ = फलावाप्तौ गम्यायां वयदर्थाद् वर्त्तमाना वा स्यात् । यो भिक्षां -- Page #485 -------------------------------------------------------------------------- ________________ vkaj हैम-शब्दानुशासनस्य ददाति-दास्यति-दाता वा स स्वर्गलोकं याति-यास्यति-याता वा ॥१०॥ पञ्चम्यर्थहेतौ । ५। ३ । ११ । पञ्चम्यर्थः प्रैषादिः, तस्य हेतुः उपाध्यायाऽऽगमनादिः । तस्मिन्नर्थे वय॑ति वर्तमानाद् धातोः वर्तमाना वा स्यात् । उपाध्यायश्चद्आगच्छति-आगमिष्यति-आगन्ता वा, ____ अथ त्वं सूत्रमधीष्व ॥ ११ ॥ सप्तमी चोर्ध्वमौहर्तिके । ५। १।१२। ऊर्धमुहूर्ताद्भवः ऊर्ध्वमौहूर्तिकः तस्मिन् पञ्चम्यर्थहेतौ Page #486 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ) वय॑त्यर्थे वर्तमानाद् धातोः सप्तमी वर्तमाना च वा स्यात् । ऊर्ध्व मुहूर्त्तात् उपाध्यायश्चेद् आगच्छेत्-आगच्छति-आगन्ता वा, अथ त्वं । तर्कमधीष्व ॥ १२ ॥ क्रियायां क्रियार्थायां तुम् णकच भविष्यन्ती । ५ । ३ । १३ । यस्माद् धातोः तुमादिविधिः तद्वाच्या क्रिया अर्थः प्रयोजनं यस्याः तस्यां क्रियायां उपपदे वत्स्यदर्थात् Page #487 -------------------------------------------------------------------------- ________________ ४५८ j [ हैम-शब्दानुशासनस्य धातोः तुमादयः स्युः । कर्तुम् , कारकः, करिष्यामि इति वा याति । क्रियायाम् इति किम् ? भिक्षिष्ये इत्यस्य जटाः । क्रियार्थायाम् इति किम् ? धावतस्ते पतिष्यति वासः ॥ १३ ॥ कर्मणोऽण । ५। ३ । १४ । क्रियायां क्रियार्थायां उपपदे कर्मणः पराद् वर्त्यदर्थात् धातोः अणू स्यात् । कुम्भकारों याति ॥ १४ ॥ भाववचनाः । ५। ३ । १५ । भाववचनाः घक्त्यादयः, Page #488 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुति:1 [४५९ ते क्रियायां क्रियार्थायां उपपदे वर्त्यदर्थात् धातोः स्युः । पाकाय पक्तये पचनाय वा याति ॥१६॥ पद-रुज विश-स्पृशो घने । ५।३ । १६ । एभ्यः घञ् स्यात् । पादः, रोगः, वेशः, स्पर्शः ॥ १६ ॥ सर्तेः स्थिर-व्याधि-बल-मत्स्ये ।५।३।१७। सर्तः ___ एषु कर्तृषु घञ् स्यात् । सारः स्थिरः, अतीसारो व्याधिः, सारो बलम् , विसारो मत्स्यः ॥१७॥ Page #489 -------------------------------------------------------------------------- ________________ ४६० । हैम-शब्दानुशासनस्य - भावाऽकोंः । ५ । ३ । १८ । भावे कर्तृवर्जे च कारके धातोः घञ् स्यात् । पाकः, प्राकारः, दायो, दत्तः ॥ १८ ॥ इङोऽपादाने तु टिद्वा । ५। ३ । १९ । भावाकों घञ् स्यात् , अपादाने वा टित् । अध्यायः, उपाध्यायी-उपाध्यायः ॥१९॥ श्रो वायु-वर्ण-निवृत्ते । ५। ३ । २० । भावा-कों: एषु अर्थेषु Page #490 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्ति: । घञ् स्यात् । शारो वायुर्वर्णो वा, नीशारः प्रावरणम् ॥ निरभेः प्रभ्वः । ५ । ३ । २१ । २० ॥ निरभिम्यां यथासङख्यम् घञ् स्यात् । आभ्यां भावा - कर्त्रीः निष्पावः, अभिलावः ॥ २१ ॥ रोरुपसर्गात् । ५ उपसर्गपूर्वाद् रौतेः भावा - कर्त्रीः घञ् स्यात् । । भूभ्रच - दोऽल एषः उपसर्गपूर्वेभ्यः 1 । २२ । | ४६१ संरावः ।। २२ । ५ ३ । २३ । भावा - कर्त्रीः अलू स्यात् । Page #491 -------------------------------------------------------------------------- ________________ ૪૬૨ ] प्रभवः, संश्रयः, विघखः । उपसर्गात् इत्येव ? न्यादो नवा निपूर्वात् अदेः भावः, श्रायः, घासः ||२३|| । ५ I ३ । २४ । अलि [ हैम-शब्दानुशासनस्य घस्लभावः अतः दीर्घश्व वा स्यात् । न्यादः निघसः || २४ ॥ सं-नि- व्युपाद यमः । ५ । ३ । २५ · एभ्यः उपसर्गेभ्यः पराद् यमेः अल वा स्यात् । संयमः - संयामः । वियमः - वियामः | भावा - कर्त्रीः नियमः - नियामः | उपयमः - उपयामः ।। २५ ।। Page #492 -------------------------------------------------------------------------- ________________ - - ३ स्वोपन-लघुवृत्तिः ) नेद-गद-पठ-स्वन-क्वणः ।५।३।२६। नेः उपसर्गात् परेभ्यः एभ्यः भावा-कों अल वा स्यात् । निनदः,-निनादः । निगदः-निगादः । निपठः-निपाठः । निस्वन:-निस्वानः । निक्वणः-निक्वाणः ॥ २६ ॥ वैणे क्वणः । ५ । ३ । २७ । वीणायां भवो वैणः । तदर्थात् . उपसर्गपूर्वात् क्वणे भावा-कों: अल् वा स्यात् । प्रक्वणः-प्रक्वाणो वीणायाः । Page #493 -------------------------------------------------------------------------- ________________ ४६४ ] । हैम-शब्दानुशासनस्थ वैण इति किम् ? प्रक्वाणः शृङ्खलस्य ॥ २७ ॥ युवर्ण-वृ-दृ-वश-रण-गम्-ऋद्ग्रहः ।५।३।२८) इवर्णोवर्णान्तेभ्यः बादेः ऋदन्तेभ्यो ग्रहेश्व भावा कोंः अल स्यात् । चयः, क्रयः, रवः, लवः, आदर, वशः, रणः, गमः, करः, ग्रहः ॥२८॥ वर्षादयः क्लोवे । ५ । ३ । २९ । अलन्ताः क्लीवे Page #494 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । - - - - -- - - - - - - - যথাহন भावा-कोंः निपात्यन्ते । वर्षम् , भयम् ॥ २९ ॥ समुदोऽजः पशौ । ५ । ३ । ३० । आभ्यां परात् अजः पशुविषयाऽर्थवृत्तेः भावा-कोंः अल स्यात् । ___ समजः पशूनाम् । उदजः पशूनाम् पशौ इति किम् ? . समाजो नृणाम् ॥ ३० ॥ स्मृ-ग्लहः प्रजनाऽक्षे । ५ । ३ । ३१ । आभ्यां यथासङ्ख्यं प्रजनाऽक्षविषयाऽर्थवृत्तिभ्यां Page #495 -------------------------------------------------------------------------- ________________ ४६६ । [ हैम-शब्दानुशासनस्य भावा-कोंः अल् स्यात् । गवाम् उपसरः, अक्षाणां ग्लहः । प्रजानाऽक्ष इति किम् ? ____ उपसारो भृत्यै राज्ञाम् ॥३१॥ पणेर्माने । ५ । ५ । ३२ । पणेः मानार्थाद् भावा--कोंः अल स्यात् । मूलकपणः । मान इति किम् ? पाणः ॥३२॥ संमद-प्रमदौ हर्षे । ५। ३ । ३३ । एतौ भावा-कों हर्षेऽर्थे अलतो स्याताम् । संमदः,-प्रमदो वा स्त्रीणाम् । Page #496 -------------------------------------------------------------------------- ________________ स्वोपश- लघुवृत्ति: ] हर्ष इति किम् ? संमादः प्रमादः ॥ ३३ ॥ हनोऽन्तर्धनाऽन्तर्घणौ देशे | ५ | ३ | ३४ | अन्तःपूर्वाद् हन्तेः निपात्येते, अल्, देशेऽ अन्तर्धनः - अन्तर्घणो वा देशः । प्र - पूर्वाद् हन्तेः घन-घणादेशौ च भावा - कर्त्रीः । | ४६७ अन्तर्घातोऽन्यः || ३४ ॥ प्रघण- प्रघाणौ गृहांशे | ५ | ३ | ३५ | गृहांशेऽर्थे अल घण - घाणादेशौ च निपात्येते । प्रणः - प्रघाणो वा द्वारालिन्दकः । प्रघातोऽन्यः || ३५ ॥ Page #497 -------------------------------------------------------------------------- ________________ *૬૮ [ हैम-शब्दानुशासनस्य निघो - दूध- सङ्घो ऽङ्घना-पघनो- पघ्नं निमितप्रशस्त-गणाऽत्याधानाऽङ्गाऽऽसन्नम् । ५ । ३ । ३६ । निघादयः हन्तेः निमिताद्यर्थेषु यथासख्यं कृतघत्वादयः निपात्यन्ते । अलन्ताः समन्ततो मितं = निमितम् । उदूघः प्रशस्तः, सङ्घः प्राणिसमूहः । काष्ठादीनि यत्र अत्याधीयन्ते च्छेदनार्थ कुट्टनार्थ वा तत् अत्याधानम् । निघाः वृक्षाः, उद्घनः, Page #498 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः । अपघनः शरीरावयवः, उपन्न आसन्नः ॥ ३६ ।। मूर्ति-निचिताउने घनः ।५।३।३७। मूर्त्यादौ अर्थे अल, घनादेशश्च निपात्यते । मूर्तिः काठिन्यम् अभ्रस्य धनः । निचित-निरन्तरम घनाः केशाः । अभ्र मेघः-घनः ।। ३७ ।। व्ययो-द्रोः करणे । ५। ३ । ३८ । एभ्यः पराद् ___ हन्तेः करणे Page #499 -------------------------------------------------------------------------- ________________ ४७०) । हैम-शब्दानुशासनस्य घनादेशश्च निपात्यते । विधनः, अयोधनः, द्रुधनः ॥३८॥ स्तम्बाद् घनश्च । ५ । ३ । ३९ । स्तम्बात् परात् हन्तेः अल म-धनादेशी च निपात्येते, करणे । स्तम्बघ्नो दण्डः, स्तम्बधनो यष्टिः ॥ ३९ ॥ परेघः । ५ । ३ । ४० । परिपूर्वात् हन्तेः अल, घादेशश्च करणे निपात्यते । परिघोऽर्गला ॥ ४० ॥ Page #500 -------------------------------------------------------------------------- ________________ - - स्वीपक्ष-लघुवृत्तिः ) [४७१ हः समाह्वयाऽऽह्वयौ युत-नाम्नोः । ५ । ३ । ४१ । यते नानि च अर्थे यथासङ्ख्यं समा-ऽऽपूर्वाद् आयूर्वाच्च हो अल ह्वयादेशश्च निपात्यते । समायः प्राणिद्यूतम् , आह्वयः संज्ञा ॥ ४१ ।। न्यभ्युप-वेर्वा श्चोत् । ५। ३ । ४२ । एभ्यः पराद् भावा-कों: अल स्यात् , तयोगे वा उश्च । Page #501 -------------------------------------------------------------------------- ________________ ४७२ ) [ हैमशब्दानुशासनस्य निहवः, अभिवः __ उपहवः, विहवः ॥ ४२ ॥ आङो युद्धे । ५ । ३ । ४३ । आङः ह्वः युद्धेऽर्थे भावा-कों: अल स्यात् , वा उश्च । आहवा-युद्धम् । युद्ध इति किम् ? आह्वायः ॥४३।। आहावो निपानम् । ५ । ३ । ४४ । निपानं पश्वादिपानार्थः जलाधारः । तस्मिन् अर्थे आङ् पूर्वाद् ह्वः भावा-को अल, Page #502 -------------------------------------------------------------------------- ________________ - स्वोपक्ष-लघुवृत्तिः । आहावादेशश्च निपात्यते । आहावो वीनाम् ॥ ४४ ॥ भावेऽनुपसर्गात् । ५ । ३ । ४५ । अनुपसर्गाद् भावे अल् स्यात्, वा उश्च । हवः । भाव इति किम् ? व्याप्ये हवायः । अनुपसर्गात् इति किम् ? आहूवायः ॥ ४५ ॥ हनो वा वध् च । ५ । ३ । ४६ । अनुपसर्गाद् हन्तेः भावे अल् वा स्यात्, Page #503 -------------------------------------------------------------------------- ________________ ४७४) हैम-शब्दानुशासनस्य तद्योगे च हनो वधू । वधः, घातः ॥ ४६ ॥ व्यध-जप-मद्भयः । ५ । ३ । ४७ । एभ्यः अनुपसर्गेभ्यः भावाकोंः अल स्यात् । व्यधः जपः, मदः ॥ ४७ ॥ नवा क्वण-यम-हस स्वनः । ५।३।४८। अनुपसर्गेभ्यः एभ्यः भावा-कोंः ____अल् वा स्यात् । क्वणः-क्वाणः । यमः-यामः । हस:-हासः । स्वनः-स्वानः ॥ ४८ ॥ आङो रु-प्लोः । ५ । ३ । ४९ । आङः पराभ्यां Page #504 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] रु-प्लुभ्यां भावा - कर्त्रीः अल् वा स्यात् । आरवः- आरावः । आप्लवः - आप्लावः ॥ ४९ ॥ वर्ष - विघ्नेऽवाद ग्रहः । ५ । ३ । ५० । अवपूर्वाद् ग्रहेः वर्ष - विघ्नेऽर्थे अल् वा स्यात् । भावा - कर्त्रीः अवग्रहः - अवग्राहः । वर्ष - विघ्ने इति किम् ? | ડ अवग्रहः अर्थस्य ।। ५० ॥ अल् वा स्यात् । प्राद् रश्मि- तुला सूत्रे । ५ । ३ । ५१ । प्र - पूर्वाद् ग्रहेः मौ तुलसूत्रे अर्थे भावा - कर्त्रीः प्रग्रहः - प्रग्राहः ॥ ५१ ॥ Page #505 -------------------------------------------------------------------------- ________________ ४७६ । हैम-शब्दानुशासनस्य %3EE वृगो वस्त्रे । ५ । ३ । ५२ । प्र-पूर्वाद् वृगः वस्त्रविशेषे अर्थे भावा-कों अल् वा स्यात् । प्रवरः-प्रावारः । वस्त्र इति किम् ? प्रवरो यतिः ॥ ५२ ॥ उदः श्रेः । ५ । ३ । ५३ । उत्पूर्वात् श्रेः भावा-कों: अल वा स्यात् । उच्छ्रयः-उच्छायः ॥ ५३ ॥ यु-पू-द्रोघञ् । ५। ३ । ५४ । उत्पूर्वे भ्यः एभ्यः भावा-कोंः घा स्यात् । उद्यावः, उत्पावः, उद्रावः ॥ ५४ ॥ भाष Page #506 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्तिः । __[४ ग्रहः । ५ । ३ । ५५ । उत्पूर्वात् ग्रहेः भावा-कों: घञ् स्यात् । उद्ग्राहः ॥ ५५ ॥ न्य-वात् शापे। ५ । १ । ५६ । आभ्यां पराद् ग्रहेः आक्रोशे गम्ये भावा-कों: घञ् स्यात् । निग्राहः-अवग्राहो वा ते जाल्म ? भूयात् । शाप इति किम् ? निग्रहश्चौरस्य ॥ ५६ ॥ प्रात् लिप्सायाम् । ५ । ३ । ५७ । Page #507 -------------------------------------------------------------------------- ________________ ४७८ ] । हैम-शब्दानुशासनस्य प्र-पूर्वाद् ग्रहः लिप्सायां गम्यायां भावा-कों: घञ् स्यात् । पात्र-प्रग्राहेण चरति पिण्ड-पातार्थी भिक्षुः । लिप्सायामिति किम् ? सुवः प्रग्रहः शिष्यस्य ॥ ५७ ॥ समो मुष्टौ । ५ । ३ । ५८ । सम्पूर्वाद् ग्रहेः मुष्टिविषये धात्वर्थे भावा-कों: घञ् स्यात् । संग्राहो मल्लस्य । मुष्टौ इति किम् ? संग्रहः शिष्यस्य ।। ५८ ।। यु-दु-द्रोः । ५ । ३ । ५९ । Page #508 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुत्तिः । [ ४७९ सम्पूर्वेभ्यः एभ्यः भावा-कों घञ् स्यात् । ___संघावः, संदावः, संद्रावः ॥ ५९ ॥ नियश्चाऽनुपसर्गाद् वा । ५ । ३ । ६० । अनुपसर्गात् नियः यु-दु-द्रोश्च भावा-कों घञ् वा स्यात् । नयः-नायः । यवः-यावः । दवः-दावः । द्रवः-द्रावः । अनुपसर्गात् इति किम् ? प्रणयः ॥ ६० ॥ वोदः । ५ । ३ । ६१ । उत्पूर्वात् नियः भावा-कों Page #509 -------------------------------------------------------------------------- ________________ ४८० ] [ हैम-शब्दानुशासनस्य - - घा वा स्यात् । उन्नायः-उन्नयः ॥ ६१ ॥ अवात् । ५ । ३ । ६२ । अवपूर्वात् नियः · भावा-कोंः घञ् स्यात् । अवनायः ॥ ६२ ॥ परेद्यते । ५ । ३ । ६३ । परिपूर्वात् नियः द्यतविषयाऽर्थात् भावा-कोंः घञ् स्यात् । परिणायेन शारीन् हन्ति । द्यूत इति किम् ? परिणयोऽस्याः ॥६३॥ भुवोऽवज्ञाने वा । ५ । ३ । ६४ । परिपूर्वाद् भुवः . अवज्ञानार्थाद् भावा-कोंः Page #510 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति: ] [४८१ w a mremi - - - - - घञ् वा स्यात् । परिभावः-परिभवः । अवज्ञान इति किम् ? समन्ताद् भूतिः परिभवः ॥६४॥ यज्ञे ग्रहः । ५ । ३ । ६५ । परिपूर्वाद् ग्रहेः यज्ञ विषये भावा-कौ: घञ् स्यात् । पूर्वपरिग्राहः । यज्ञ इति किम् ? परिग्रहः अर्थस्य ॥ ६५ ॥ संस्तोः । ५ । ३ । ६६ । सम्-पूर्वात् स्तोतेः भावा-कों: घञ् स्यात् ,. . यज्ञविषये । संस्तावः छन्दोगानाम् ॥ ६६ ॥ Page #511 -------------------------------------------------------------------------- ________________ ३ ४८२ ) हैमशब्दानुशासनस्य प्रात् स्नु-द्रु-स्तोः । ५ । ३ । ६७ । प्रात् परेभ्यः एभ्यः भावा-कोंः घञ् स्यात् । प्रस्नावः, प्रद्रावः, प्रस्तावः ॥ ६७ ॥ अ-यझे स्त्रः । ५ । ३ । ६८ । प्र-पूर्वात् स्त्रः भावा कोंः घञ् स्यात् , न चेद् यज्ञविषयः । प्रस्तारः । अ-यज्ञ इति किम् ? बहिष्प्रस्तरः ॥ ६८ ॥ वेरशब्दे प्रथने । ५ । ३ । ६९ । वेः परात् स्वः अशब्द-विषये विस्तीर्णत्वेऽर्थे Page #512 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] घञ् स्यात् । विस्तार: पटस्य | प्रथन इति किम् ? तृणस्य विस्तरः | अ - शब्द इति किम् १ वाक्यविस्तरः || ६९ ॥ छन्दोनानि । ५ । ३ । ७० । वि- पूर्वात् खः गायत्र्यादिसंज्ञाविषये भावा - कर्त्रीः विष्टारपङ्क्तिः ॥ ७० ॥ घञ् स्यात् । क्षु श्रोः । ५ । ३ । ७१ । विपूर्वाभ्यां आभ्यां | ૪૮૨ घञ् स्यात् । भावा - कर्त्रीः विशावः, विश्रावः ॥ ७१ ॥ Page #513 -------------------------------------------------------------------------- ________________ ४८४ 1 हैम-शब्दानुशासनस्य न्युदो ग्रः । ५ । ३ । ७२ । आभ्यां पराद् ग्रः भावा-कों घञ् स्यात् । निगारः, उद्गारः ॥ ७२ ॥ किरी धान्ये । ५ । ३ । ७३ । नि-उत् पूर्वात् किरतेः धान्यविषयार्थात् भावा-कों घञ् स्यात् । निकारः-उत्कारो धान्यस्य । धान्य इति किम् ? फलनिकरः ॥ ७३ ॥ नेषुः । ५ । ३ । ७४ । नि-पूर्वाद् वृणोतेः .. वृणाते Page #514 -------------------------------------------------------------------------- ________________ स्वोपच-लघुवृत्तिः। ४८५ धान्यविशेषेऽर्थे भावा-कों: घञ्-स्यात् । नीवारा व्रीहयः ॥ ७४ ॥ इणोऽनेषे । ५ । ३ । ७५ । स्थितेः अचलनं अभ्रेषः, तद्विषयार्थात् निपूर्वात् इणः भावा-कत्रों: घञ् स्यात् । न्यायः । अभ्रेष इति किम् ? न्ययं गतश्चौरः ॥ ७५ ॥ परेः क्रमे । ५ । ३ । ७६ । क्रमः-परिपाटिः, तद्विषयार्थात् परिपूर्वात् इणः Page #515 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य भावा-कों: घा स्यात । तव पर्यायो भोक्तुम् । क्रम इति किम् ? पर्ययो गुरोः ॥ ७६ ॥ व्युपात् शीङः । ५ । ३ । ७७ । आभ्यां परात् क्रमविषयार्थात् ___ शीङः भावा-कों: घञ् स्यात् । तव राजविशायः, मम राजोपशायः । क्रम इति किम् ? विशयः ॥ ७७ ॥ हस्तप्राप्ये घेर-स्तेये । ५। ३ । ७८ । हस्तेन प्राप्तुं शक्यं हस्तप्राप्यम् , तद्विषयात् चिगः भावा-कों: Page #516 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । घञ् स्यात् , न चेत चेः अर्थः चौर्येण । पुष्पप्रचायः । हस्तप्राप्य इति किम् ? __पुष्पप्रचयं करोति वृक्षाग्रे । अ स्तेय इति किम् ? ___ स्तेयेन पुष्पप्रचयं करोति ॥ ७८ ॥ चिति-देहाऽऽवासो-पसमाधाने कश्चाऽऽदेः । ५ । ३ । ७९ । एषु अर्थेषु चे भावा-कोंः घन स्यात् , तद्योगे च चेः आदेः कः । चीयत इति चितिः Page #517 -------------------------------------------------------------------------- ________________ ४८८ ] यज्ञेऽग्निविशेषः तदाधारो वा । आकायं अग्निं चिन्वीत, कायः देहः, - सः ऋषिनिकायः । उपसमाधानं - उपर्युपरि राशीकरणम्गोमयनिकायः ॥ ७९ ॥ सङ्घेऽनूर्ध्वे । ५ । ३ । ८० । नास्ति कुतश्चिद् [ हैम-शब्दानुशास्त्रमस्य अनूर्ध्वः भावा - कर्त्री : ऊर्ध्वं उपरि किञ्चिद् यस्मिन् तस्मिन् प्राणिसमुदायेऽर्थे घञ् स्यात, चेः आदेः कः । तद्योगे Page #518 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लधुवृत्तिः । तार्किकनिकायः । सङ्घ इति किम् ? सारसमुच्चयः । अनूर्व इति किम् ? ___शूकरनिचयः ॥ ८० ॥ माने । ५ । ३ । ८१ । . : माने गम्ये धातोः भावा-कों: घा स्यात् एको निष्पावः समित्संग्राहः । ___ मान इति किम् ? निश्चयः ॥८१॥ स्थाऽऽदिन्यः कः । ५ । ३ । ८५ । एभ्यः भावा-कोः कः स्यात् । आखूत्थो वर्त्तते, प्रस्थः, प्रपा ॥ ८२ ॥ Page #519 -------------------------------------------------------------------------- ________________ ४९० ] [ हैम-शब्दानुशासनस्य ट्वितोऽथुः । ५ । ३ । ८३ । ट्वितः धातोः __ भावा-कोंः अथुः स्यात् । वेपथुः ॥ ८३ ॥ ड्वितस्त्रिमा तत्कृतम् ।५।३ । ८४ । ड्वितः धातोः भावा-कत्रों - त्रिम स्यात् , तेन धात्वर्थे कृतं इत्यर्थे । पवित्रमम् ॥ ८४ ॥ यजि-स्वपि-रक्षि-यति-प्रच्छो नः । ५ । ३ । ८५ । एभ्यः भावा-को . . नः स्यात् । Page #520 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्तिः । [ ४९१ यज्ञः, स्वमः, रक्ष्णः, यत्नः, प्रश्नः ॥ ८५ ॥ विच्छो न । ५ । ३ । ८६ । विच्छे भावा-कों: नङ् स्यात् । विश्नः ॥ ८६ ॥ उपसर्गाद् दः किः । ५। ३ । ८७ । उपसर्गपूर्वाद् दासंज्ञाद् धातोः भावा-कोंः किः स्यात आदिः, निधिः ॥ ८७ ॥ व्याप्यादाधारे । ५ । ३ । ८८ । व्याप्यात् पराद् दासंज्ञात् धातोः आधारे किः स्यात् । जलधिः ॥ ८८ ॥ Page #521 -------------------------------------------------------------------------- ________________ ४९२ ] [ हैम-शब्दानुशासनस्थ अन्तद्धिः । ५ । ३ । ८९ । अन्तः पूर्वाद् धागः भावा-कों किः स्यात् । _ अन्तर्द्धिः ॥ ८९ ॥ अभिव्याप्तौ भावेऽन-जिन् ।५।३।९०॥ । अभिव्याप्तौ गम्यायां धातोः भावे अन-इनौ स्याताम् । संरवणम् , सांराविणम् । अभिव्याप्तौ इति किम् ? संरावः ॥ ९० ॥ स्त्रियां क्तिः । ५ । ३ । ९१ । धातो: भावा-कों स्त्रियां Page #522 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] क्तिः स्यात् । कृतिः । स्त्रियां इति किम् ? कारः ॥ ९१ ॥ वादिन्यः ५। ३ । ९२ । एभ्यः धातुभ्यः भावा-कों: स्त्रियां क्तिः स्यात् । श्रुतिः प्रतिश्रुत् , ___ संपत्तिः, संपत् ॥ ९२ ॥ समिणासुगः । ५ । ३ । ९३ । सम्पूर्वात् इणः, आयूर्वात् सुगश्च भावा-कों: स्त्रियां क्तिः स्यात् । समितिः, आसुतिः ॥ ९३ ॥ Page #523 -------------------------------------------------------------------------- ________________ ४९४ ] [ हैम-शब्दानुशासनस्य साति- हेति-यूति- जूति-ज्ञप्ति-कीर्त्तिः । ५ । ३ । ९४ । एते भावा - कर्त्रीः निपात्यन्ते । क्त्यन्ताः सातिः, हेतिः, यूतिः, जूतिः, ज्ञप्तिः कीर्त्तिः ॥ ९४ ॥ गा-पा-पचो भावे । ५ 1 1 ३ ९५ । एभ्यः भावे क्तिः स्यात् । स्त्रियाँ सङ्गीतिः, प्रपीतिः, पक्तिः ।। ९५ ।। स्थो वा । ५ । ३ । ९६ । स्थः भावे स्त्रियां Page #524 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । क्तिः वा स्यात् । प्रस्थितिः, आस्था ॥ ९६ ॥ आस्य-टि-ब्रज-यजः क्यप ।५।३।९७। एभ्यः भावे स्त्रियां क्यप् स्यात् । आस्या, अट्या, व्रज्या, इज्या ॥ ९७ ॥ भृगो नाम्नि । ५ । ३ । ९८ । भृगः भावे स्त्रियां संज्ञायां क्यप् स्यात् । भृत्या । नाम्नि इति किम् ? भृतिः ॥ ९८ ॥ Page #525 -------------------------------------------------------------------------- ________________ | हेम-शब्दानुशासनस्य समज-निपत्-निषद्-शी-सुग्-विदि-चरि मनीणः । ५ । ३ । ९९ । ४९६ ] एभ्यः नाम्नि भावा - कर्त्रीः स्त्रियां क्यप् स्यात् । निपत्या, निषद्या, समज्या, शय्या, सुत्या, विद्या, चर्या, मन्या, इत्या | नाम्नि इत्येव ? संवीतिः ॥ ९९ ॥ कृगः शश्च वा । ५ । ३ । १०० । कुगः भावा - कर्त्री : स्त्रियां Page #526 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुपत्तिः ] [ ४९७ शो वा स्यात् , क्यप च । क्रिया, कृत्या, कृतिः ॥ १० ॥ मृगये-च्छा-याश्चा-तृष्णा-कृपा-भा-श्रद्धा ऽन्तर्द्धा । ५ । ३ । १०१ । एते स्त्रियां निपात्यन्ते ॥ १०१ ॥ परेः सृ-चरेयः । ५ । ३ । १०२ । परिपूर्वाभ्यां आभ्यां भावा-कौः स्त्रियां यः स्यात् । परिसर्या, परिचर्या ॥१०२॥ वाऽटाट्यात् । ५ । ३ । १०३ ।। अटे: यङन्तात् स्त्रियां भावा-कों: Page #527 -------------------------------------------------------------------------- ________________ ४९८ ] [ हैम-शब्दानुशासनस्य यो वा स्यात् । अटाव्या, अटाटा ॥ १०३ ॥ जागुरश्च । ५। ३ । १०४ । .. जागुः स्त्रियां भावा-कों अ यश्च स्यात् । जागरा, जागर्या ॥ १०४ ॥ शंसि-प्रत्ययात् । ५ । ३ । १०५ । शंसेः प्रत्ययान्तात् च भावा-कों स्त्रियां अ: स्यात् । प्रशंसा, गोपाया ॥ १०५ ॥ क्तेटो गुरोर्व्यन्जनात्। ५ । ३ । १०६ । क्तस्य इट् यस्मात् ततः गुरुमतः Page #528 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] [ ४९९ व्यञ्जनान्ताद् धातोः भावा-कोंः स्त्रियां अः स्यात् । ईहा । तटः इति किम् ? सस्तिः । गुरोः इति किम् ? स्फूतिः । व्यञ्जनात् इति किम् ? संशीतिः ॥ १०६ ॥ षितोऽङ् । ५ । ३ । १०७ । षितः धातोः भाषा-कों स्त्रियां अङ् स्यात् पचा, जरा ॥ १०७ ॥ . भिदादयः । ५ । ३ । १०८ । Page #529 -------------------------------------------------------------------------- ________________ ५०० ] [ हैम-शब्दानुशासनस्य भावा-कों: स्त्रियां अङन्ताः यथालक्ष्य निपात्यन्ते । भिदा, छिदा ॥ १०८ ॥ भीषि-भूषि-चिन्ति-पूजि-कथि-कुम्बिचर्चि-स्पृहि-तोलि-दोलिभ्यः ।५।३।१०९। एभ्यः ज्यन्तेभ्यः स्त्रियां भावा-कों अङ् स्यात् । भीषा, भूषा, चिन्ता, पूजा, कथा, कुम्बा. चर्चा, स्पृहा, तोला, दोला ॥ १०९ ॥ Page #530 -------------------------------------------------------------------------- ________________ । स्वोपन-लघुवृत्तिः ) [ ५०१ उपसर्गादातः । ५ । ३ । ११० । उपसर्गपूर्वाद् आदन्तात् स्त्रियां भावा-कों अङ् स्यात् । __ उपदा । उपसर्गात् इति किम् ? दत्तिः ॥ ११० ॥ णि-वेत्त्यास-श्रन्थ-घट्ट-वन्देरनः ।५।३।१११॥ ण्यन्ताद् वेत्यादिभ्यश्च स्त्रियां भावा-कों: अनः स्यात् । कारणा, वेदना, आसना, श्रन्थना, घट्टना, बन्दना ॥ १११ ।। इषोऽनिच्छायाम् । ५ । ३ । ११२ । Page #531 -------------------------------------------------------------------------- ________________ ६०२ । हम-शब्दानुशासनस्य अनिच्छार्थात् इषः स्त्रियां भावा-कोंः अनः स्यात् । अन्वेषणा । अनिच्छायां इति किम् ? इष्टिः ॥११२॥ पर्यधेर्वा । ५ । ३ । ११३ । आभ्यां परात् अनिच्छार्थाद् इषेः भावा-कोंः स्त्रियां अनः वा स्यात् । पर्येषणा, परीष्टिः । अध्येपणा, अधीष्टिः ॥ ११३ ॥ क्रुध्-संपदादिभ्यः क्विप् ।५।३।११४। क्रुधादिभ्यः अनुपसर्गेभ्यः, पदादिभ्यश्च Page #532 -------------------------------------------------------------------------- ________________ - - स्वोपज्ञ-लघुवृत्तिः । [ ५०३ समादिपूर्वेभ्यः स्त्रियां ___ भावा-कों क्विप् स्यात् । क्रुत् , युत्, ___ संपत् , विपत् ॥ ११४ ॥ च्यादिच्यो वा । ५ । ३ । ११५ । एभ्यः स्त्रियां ___ भावा-कों क्विप् बा स्यात् । भीः, भीतिः हीः, हीतिः ॥ ११५ ॥ व्यतिहारेऽनीहादियो नः ।५।३॥११६। व्यतिहारविषयेभ्यः ईहादिवभ्यः धातुभ्यः । स्त्रियां Page #533 -------------------------------------------------------------------------- ________________ ५०४) [ हैम-शब्दानुशासनस्य जः स्यात् , बाहुलकाद् भावे । व्यावक्रोशी । अनीहादिभ्य इति किम् ? - व्यतीहा, व्यतीक्षा ॥ ११६ ॥ नमोऽनिः शापे । ५ । ३ । ११७ । नञः परात् धातोः ___ शापे गम्ये भावा-कों: स्त्रियां अनिः स्यात् । अ-जननिस्ते भूयात् । शाप इति किम् ? अ-कृतिः पटस्य ॥ ११७ ॥ ग्ला-हा-ज्यः । ५ । ३ । ११८ । एभ्यः स्त्रियां भावा-कों Page #534 -------------------------------------------------------------------------- ________________ E x - - - - - स्वोपश-लघुवृत्तिः ] i Gok अनिः स्यात् । ग्लानिः हानिः ज्यानिः ॥ ११८ ॥ प्रश्नाऽऽख्याने वेञ् । ५ । ३ । ११९ । प्रश्ने आख्याने च गम्ये स्त्रियां भावा-कों: धातोः इञ् वा स्यात् । कां कारिं, कारिका, क्रियां, कृत्यां , कृति वा अकार्षीः ? सर्वा कारि, कारिकां, क्रियां, Page #535 -------------------------------------------------------------------------- ________________ ५०६ ) [ हैम-शब्दानुशासनस्य कृत्यां कृति वा अकार्षम् ॥ ११९ ॥ पर्याया-ऽर्ह-र्णोत्पत्तौ च णकः ।५।३।१२०॥ एषु अर्थेषु प्रश्ना-ऽऽख्यानयोश्च गम्ययोः स्त्रियां भावा-कों: धातोः ___णकः स्यात् । भवतः आसिका, भवतः शायिका, अर्हसि त्वं इक्षुभक्षिकाम् , ऋणे-इक्षुमक्षिकां मे धारयसि ? ___ इक्षुभक्षिका उदपादि, कां कारिकां-अकार्षाः ? ___सर्वां कारिकां अकार्षम् ॥ १२० ॥ नाम्नि पुंसि च । ५ । ३ । १२१ । Page #536 -------------------------------------------------------------------------- ________________ स्वोपश- लघुवृत्ति: ] धातोः परः भावा - कर्त्रीः संज्ञायां णकः स्यात् प्रच्छर्दिका, यथालक्ष्यं स्त्रियां पुंसि च । शालभञ्जिका, स्त्रियां भावे । ५ । ३ । १२२ । धात्वर्थ निर्देशे णकः स्यात् । فه ) अरोचकः ॥ १२१ ॥ धातोः शायिका ।। १२२ ॥ क्लीबे क्तः । ५ । ३ । १२३ । Page #537 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य ५०८ ) नपुंसके - - - - भावे धातोः क्तः स्यात् । हसितं तव । क्लीबे इति किम् ? हासः ॥१२३ ॥ अनट्र । ५ । ३ । १२४ । क्लीबे भावे अर्थे धातोः अनट् स्यात् । गमनम् ॥ १२४ ॥ यत्कर्मस्पर्शात् कर्बङ्गसुखं ततः ।५ । ३ । १२५ । येन कर्मणा संस्पृष्टस्य कर्तुः अङ्गस्य सुखं स्यात् ततः पराद् धातोः क्लीबे Page #538 -------------------------------------------------------------------------- ________________ स्वोपश- लघुवृत्ति: । भावे अनट् स्यात् । पयःपानं सुखम् । कर्म इति किम् ? तूलिकाया उत्थानं सुखम् । स्पर्शात् इति किम् १ अग्निकुण्डस्य उपासनं सुखम् । कर्तृ इति किम् ? शिष्येण गुरोः स्थापनं सुखम् । अङ्ग इति किम् ? पुत्रस्य परिष्वञ्जनं सुखम् । सुखं इति किम् ? | ५०९ कण्टकानां मर्दनम् । नित्यसमासार्थम् इदम् ॥ १२५ ॥ रम्यादिन्यः कर्त्तरि । ५ । ३ । १२६ । एभ्यः कर्त्तरि अनट् स्यात् । रमणी, कमनी ॥ १२६ ॥ Page #539 -------------------------------------------------------------------------- ________________ ५१०) [ हैम-शब्दानुशासनस्य कारणम् । ५ । ३ । १२७ । कर्तरि __ अनट् वृद्धिश्च स्यात् । कारणम् ॥१२७॥ भुजि-पत्यादिभ्यः कर्माऽपादाने । ५ । ३ । १२८ । भुज्यादेः कर्मणि, पत्यादेशच अपादाने अनट् स्यात् । भोजनम् , निरदनम् . प्रपतनः, अपादानम ॥ १२८ ॥ करणाऽऽधारे । ५ । ३ । १२९ । अनयोः अर्थयोः धातोः अयट् स्याद् । एषणी, सक्तुधानी ॥ १२९ ॥ Page #540 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: । । ५११ पुंनाम्नि घः । ५ । ३ । १३० । पुंसः करणाssधारयोः घः स्याद् । दन्तच्छदः, आकरः । पुम् इति किम् ? विचयनी । नाग्नि इति किम् ? प्रहरणो दण्डः || १३० || गोचर-संचर- वह व्रज- व्यज-खलाऽऽपणनिगम-बक भग-कषाऽऽकष-निकषम् । ५ । ३ । १३१ । करणाssधारयोः एते संज्ञायां गम्यायां धातोः घान्ताः निपात्यन्ते । पुन्नाम्नि गोचरः, संचरः, • Page #541 -------------------------------------------------------------------------- ________________ ५१२) [ हम-शब्दानुशासनस्य - - वहः, ब्रजः, व्यजः, खलः, आपणः, निगमः, चकः । बाहुलकास्कर्चरि भगः, बाहुलकाद्-भगम् , कषः, आकषः, निकषः ॥ १३१ ॥ व्य ञ्जनाढ घन् । ५ । ३ । १३२ । व्यञ्जनान्तात् धातोः पुंनाम्नि करणाऽऽधारयोः धञ् स्यात् । __ वेदः ॥ १३२ ॥ अवात् तृस्तृभ्याम् । ५ । ३ । १३३ । आभ्यां अचपूर्वाभ्यां करणाऽऽधारयोः पुन्नाम्नि Page #542 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] घञ् स्यात् । ___अवतारः, अवस्तारः ॥ १३३ ॥ न्याया-ऽवाया-ऽध्यायो-द्याव-संहाराऽवहारा-ऽऽधार-दार-जारम् ।५।३।१३४। पु-नाम्नि करणाऽऽधारयोः घान्ताः निपात्यन्ते । न्यायः, अवायः, अध्यायः, उद्यावः, संहारः, अवहारः, आधारः, दाराः, जारः ॥ १३४ ॥ उदकोऽतोये । ५। ३ । १३५ । उत् पूर्वात् अञ्चेः पुं-नाम्नि करणाऽऽधारयोः W ३ Page #543 -------------------------------------------------------------------------- ________________ ५१४ ] घञ् स्यात, न चेत् तोयविषयः धात्वर्थः । तैलोदङ्कः । अ- तोय इति किम् ? उदकोदञ्चनः || १३५ || आनायो जालम् । ५ । ३ । १३६ । आङ्पूर्वात् नियः करणाssधारे जाले अर्थे | हम - शब्दानुशासनस्य घञ् स्यात् । पुन्नाम्नि आनायः मत्स्यानाम् || १३६|| खनो ड-डर- इक- इकवक-धं च । ५|३ | १३७| खनेः पुंनाम्नि घञ् च स्युः । करणाssधारयोः एते आखः, आखरः, Page #544 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः ] - - आखनिकः, आखनिकवकः, आखनः, आखानः ॥ १३७ ॥ इ-कि-शित स्वरूपाऽर्थे ।५।३। १३८ । धातोः स्वरूपे अर्थे च वाच्ये एते ___ भनिः, ऋधिः, वेत्तिः । अर्थे,यजेरङ्गानि, भुजिः क्रियते, पचतिः परिवर्त्तते ॥ १३८ ॥ दुर्-स्वी-षतः कृच्छा-कृच्छार्थात् खल । ५ । ३ । १३९ । कृच्छवृत्तेः दुरः अर्थात् , Page #545 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य अ-कृच्छ्रवृत्तिभ्यां च सु-ईषद्भयां परात् धातोः खल स्यात् । दुःशयम् , दुष्करः, सुशयम् , सुकरः, ईपच्छयम् , ईषत्करः । कृच्छ्रार्थे इति किम् ? ईपल्लभ्यं धनम् ॥ १३९ ॥ च्च्यर्थे क प्याद् भू-कृगः ।५।३।१४०। कृच्छा-कृच्छार्थेभ्यः दुः-सु-ईषद्भ्यः पराभ्यां व्यर्थवृत्तिकर्तृ-कर्मवाचिभ्यां यथासङ्ख्यं भू-कृग्भ्यां परः खल स्यात् । दुराढ्यंभवम्-स्वायंभवम् ईषदायंभवं भवता, Page #546 -------------------------------------------------------------------------- ________________ - स्वोपन-लघुवृत्तिः। [ ५१७ दुराढ्यंकरः,-स्वायंकरः-ईषदाढ्यंकरः चैत्रः त्वया । व्यर्थ इति किम् ? दुरायेन भूयते ॥ १४० ॥ शासू-युधि-दृशि-धृषि-मृषातोऽनः । ५ । ३ । १४१ । कृच्छ्रा-कृच्छार्थ-दुः सु-ईषत् पूर्वेभ्यः एभ्यः __आदन्तात् च धातोः अनः स्यात् । दुःशासनः, सुशासन, ईषच्छासनः, एवं दुर्योधनः, Page #547 -------------------------------------------------------------------------- ________________ ५१८ ] 5 [ हैम-शब्दानुशासनस्य सुयोधनः, ईषद्योधनः, दुर्दर्शन:, दुर्धर्षणः, दुर्मर्षणः, दुरुत्थानम् || १४१ ॥ इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन लघुवृत्तौ पञ्चभस्याध्यायस्य तृतीयः पादः समाप्तः आगमाध्येतृणां मुनीनां हितावह शब्दसौष्ठव तात्पर्यग्रह - भाषाशुद्धिप्रभृतिसम्प्रापनाय व्याकरणाध्ययनं सद्गुरुनिश्रया समुपयोगि ॥ Page #548 -------------------------------------------------------------------------- ________________ १०००००० ०००००००००० Sann0000 000000000 ॥ श्री वर्धमानस्वामिने नमः ॥ पञ्चमाध्यायस्य 00000000००० 0000000000000 00000000 चतुर्थः पादः 000000000 सत्सामीप्ये सद्वत् वा । ५।४ । १ । समीपमेव सामीप्यम् । वर्तमानस्य सामीप्ये भूते भविष्यति च अर्थे वर्तमानात् धातोः वर्तमाना इव प्रत्ययाः वा स्युः । कदा चैत्र ! आगतोऽसि ? अयमागच्छामि-आगच्छन्तमेव मां विद्धि । पक्षे, अयमागमम् - Page #549 -------------------------------------------------------------------------- ________________ ५२० ] । हैम-शब्दानुशासनस्य -%3D एषोऽस्मि आगतः, कदा चैत्र ! गमिष्यसि ? एष गच्छामि,गच्छन्तमेव मां विद्धि । पक्षे, एष गमिष्यामि, गन्ताऽस्मि, गमिष्यन्तमेव मां विद्धि ॥ १ ॥ भूतवत् चाऽऽशंस्ये वा । ५। ४ । २ । अनागतस्य अर्थस्य प्राप्तुमिच्छा आशंसा, तद्विषयः आशंस्यः । तदर्थात् धातोः भूतवत् सद्वच्च प्रत्ययाः वा स्युः । उपाध्यायः चेत् आगमत् एते तर्कम् अध्यगीमहि, Page #550 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः ) [ ५२१ उपाध्यायश्चेदागच्छति एते तर्कमधीमहे । पक्षे, उपाध्यायश्चेत् आगमिष्यति-आगन्ता वा, एते तर्कम् अध्येष्यामहे-अध्येतास्महे वा, आशंस्य इति किम् ? उपाध्यायः आगमिष्यति. तर्कमध्येष्यते मैत्रः ॥ २ ॥ क्षिप्राऽऽशंसाऽर्थयोर्भविष्यन्ती-प्तप्तम्यौ । ५ । ४ । ३ । क्षिप्रार्था-ऽऽशंसायोः उपपदयोः __ आशंस्यार्थाद् धातोः यथासङ्ख्य भविष्यन्ती-सप्तम्यौ स्याताम् । Page #551 -------------------------------------------------------------------------- ________________ ५२२ ) [ हैमशब्दानुशासनस्य उपाध्यायश्चेत्आगच्छति-आगमत् , आगमिष्यति-आगन्ता क्षिप्रं आशु एते सिद्धान्तं अध्येष्यामहे, उपाध्यायः चेत् आगच्छति-आगमत् , आगमिष्यति-आगन्ता वा, आशंसे-संभावये .. युक्तोऽधीयीय ॥ ३ ॥ सम्भावने सिद्धवत् । ५ । ४ । ४ । हेतोः शक्तिश्रद्धानं= सम्भावनम् , तस्मिन् विषये असिद्धेऽपि वस्तुनि सिद्धवत् प्रत्ययाः स्युः । समये चेत् प्रयत्नोऽभूद् उदभूवन विभूतयः ॥ ४ ॥ Page #552 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्ति: ] [ ५२३ नाऽनद्यतनः प्रबन्धाऽऽसत्त्योः | ५|४|५| धात्वर्थस्य धातोः प्रबन्धे आसत्तौ च गम्यायां अनद्यतनविहितः प्रत्ययः न स्यात् । यावज्जीवं भृशं अन्नं अदात् - दास्यति वा, या इयं पौर्णमासी अतिक्रान्ता एतस्यां जिनमहः प्रावर्त्तिष्ट, या इयं पौर्णमासी आगामिनी एतस्यां जिनमहः प्रवर्त्तिष्यते ||५|| एष्यत्यवधौ देशस्याग्भागे | ५ |४| ६ | देशस्य योऽवधिः तद्वाचिनि उपपदे देशस्यैव अवग्भागे यः एष्यन् अर्थः तद्वृत्तेः धातोः Page #553 -------------------------------------------------------------------------- ________________ ५२४ | [ हम-शब्दानुशासनस्य अनद्यतनविहितः प्रत्ययो न स्यात् । योऽयमध्वा गन्तव्यः आ शत्रुञ्जयात् तस्य यह अवरं वलभ्याः तत्र द्विः ओदनं भोक्ष्यामहे । एष्यति इति किम् ? योऽयमध्वा अतिक्रान्तः आ शत्रुञ्जयात्, तस्य यत् अवरं वलभ्याः तत्र युक्ताद् द्विः अध्यैमहि । अवधौ इति किम् ? योsयमध्वा निरवधिका गन्तव्यः, तस्य यत् अवरं वलभ्या तत्र द्विरोदनं भोक्तास्महे । अवभाग इति किम् ? योऽयमध्वा गन्तव्यः आ शत्रुञ्जयात् " तस्य यत् परं वलभ्याः तत्र द्विः ओदनं भोक्तास्महे ॥ ६ ॥ कालस्याऽनहोरात्राणाम् । ५ । ४ । ७ । Page #554 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: । कालस्य योऽवधिः तद्वाचिनि उपपदे कालस्यैव अवfरभागे यः एष्यन् अर्थः तद्वृत्तेः धातोः अनद्यतनविहितः प्रत्ययः न स्यात्, न चेत् सः अर्वाग्भिागः | ५२५ अहोरात्राणाम् । योऽयमागामी संवत्सरः, तस्य यदवरं आग्रहायण्याः तत्र जिनपूजां करिष्यामः । अनहोरात्राणामिति किम् ? योऽयं मास आगामी. तस्य योsवरः पञ्चदशरात्रः तत्र युक्ताद् द्विः अध्येतास्महे ॥७॥ परे वा । ५ । ४ । ८ । कालस्य योsवधिः तद्वाचिनि उपपदे, कालस्यैव परे भागेऽनहोरात्र सम्बन्धिनि Page #555 -------------------------------------------------------------------------- ________________ ५२६ ] . । हैम-शब्दानुशासनस्य य एष्यन् अर्थः तवृत्तेः धातोः अनद्यतनविहितः प्रत्ययो वा न स्यात् । आगामिनो वत्सरस्य आग्रहायण्याः परस्ताद् द्विः सूत्रं अध्येष्यामहे-अध्येतास्महे वा ॥८॥ सप्तम्यर्थे क्रियाऽतिपत्तौ क्रियाऽति-पत्तिः । ५ । ४ । ९ । सप्तम्या अर्थः-निमित्त हेतु-फलकथनादिसामग्री कुतश्चिद् वैगुण्यात् क्रियाया अनभिनिवृत्ती __क्रियातिपत्तौ सत्यां एष्यदर्थाद् धातोः सप्तम्यर्थे क्रियाऽतिपत्तिः स्यात् । दक्षिणेन चेद् अयास्यत् ___ न शकटं पर्याभविष्यत् ॥ ९ ॥ भूते । ५ । ४ । १० । Page #556 -------------------------------------------------------------------------- ________________ - - - स्वोप-लघुवृत्तिः ] भूतार्थात् धातोः क्रियाऽतिपत्तौ सत्यां सप्तम्यर्थे क्रियातिपत्तिः स्यात् । दृष्टो मया तव पुत्रः अन्नार्थी चक्रम्यमाणः, अपरश्च अतिथ्यर्थी. यदि स तेन दृष्टोऽभविष्यत् ___उत अभोक्ष्यत-अप्यभोक्ष्यत ॥१०॥ वोतात् प्राक् । ५ । ४ । ११ । " सप्तम्युताऽप्योढेि " (५-४-२१) इत्यत्र यदुत-शब्दसंकीर्तनं ततः प्राक् सप्तम्यर्थे-क्रियातिपत्तौ भूतार्थात् धातोः क्रियाऽतिपत्तिः वा स्यात् । कथं नाम संयतः सन् अनागाढे तत्रभवान् आधाय-कृतं असेविष्यत, धिग् गर्हामहे । Page #557 -------------------------------------------------------------------------- ________________ ५२८ ] [ हैम-शब्दानुशासनस्य - - - - - - - - - - -- कथं सेवेत ? कथं सेवते ? धिग् गर्हामहे । उतात् प्रागिति किम् ? कालो यत् अभोक्ष्यत भवान् ॥११॥ क्षेपेऽपि-जावोवर्तमाना। ५। ४ । १२ । क्षेपे गम्ये ___अपि-जात्वोः उपपदयोः धातोः वर्तमाना स्यात् । अपि तत्र भवान् जन्तून् हिनस्ति ? जातु तत्र भवान् भूतानि हिनस्ति ? घिग् गर्हामहे ॥ १२ ॥ कथमि सप्तमी च वा । ५। ४ । १३ । कथं शब्दे उपपदे क्षेपे गम्ये Page #558 -------------------------------------------------------------------------- ________________ -- - -enmaraw - - - - - स्वोपह-लघुवृत्तिः । धातोः सप्तमी-वर्तमाना च वा स्यात् । कथं नाम तत्र भवान् मांस भक्षयेत् ? भक्षयति वा ?__गर्दामहे, अन्याय्यमेतत् । पक्षे, अबभक्षत-अभक्षयत् , भक्षयाञ्चकार, भक्षयिता,-भक्षयिष्यति । अत्र सप्तमी निमित्तमस्ति इति भूते क्रियाऽतिपतने वा क्रियाऽतिपत्तिः । कथं नाम तत्रभवान् मांसमभक्षयिष्यत् ? । पक्षे-यथाप्राप्तम् । भविष्यति तु क्रियातिपतने नित्यमेव सा । कथं नाम तत्रभवान् मांसमभक्षयिष्यत् ? ॥१३।। ३४ Page #559 -------------------------------------------------------------------------- ________________ ५३०] [ हैम-शब्दानुशासनस्य किंवृत्ते सप्तमी - भविष्यन्त्यौ | ५ |४| १४ | किंवृत्ते उपपदे यस्मै क्षेपे गम्ये धातोः सप्तमी - भविष्यन्त्यौ स्याताम् । किं तत्रभवान् अनृतं ब्रूयाद्-वक्ष्यति वा?, को नाम कतरों नाम कतमो नाम तत्रभवान् अनृतं ब्रूयाद् - वक्ष्यति वा ? ॥१४॥ अश्रद्धाऽमर्षेऽन्यत्रापि । ५ । ४ । १५ । अ - किंवृत्ते किंवृत्ते च उपपदे अ - श्रद्धा - ऽमर्षयोः गम्ययोः सप्तमी - भविष्यन्त्यौ स्याताम् । न श्रधे ! न सम्भावयामि Page #560 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः । - तत्रभवान नाम ___ अदत्तं गृह्णीयात्-ग्रहीष्यति वा, न श्रद्दधे किं तत्रभवान् __ अदत्तं आददीत-आदास्यते वा ?, न मर्षयामि ? न क्षमे तत्रभवान् नाम अदत्तं गृह्णीयात्-ग्रहीष्यति वा ॥१५॥ किं-किलाऽस्त्यर्थयोर्भविष्यन्ती ।५।४।१६। किंकिले-अस्त्यर्थे च उपपदे-ऽश्रद्धा-ऽमर्षयोः गम्ययोः भविष्यन्ती स्यात् ... न श्रद्दधे, न मर्पयामि किं-किल नाम तत्रभवान्परदारान् उपकरिष्यते, न श्रद्दधे, न मर्षयामि, Page #561 -------------------------------------------------------------------------- ________________ ५३२] । हैम-शब्दानुशासनस्य = अस्ति नाम भवति नाम तत्रभवान् परदारान् उपकरिष्यते ॥ १६ ॥ जातु-यद्-यदा-यदौ सप्तमी ।५।४।१७। एषु उपपदेषु ___ अ-श्रद्धा-ऽमर्षयोः सप्तमी स्यात् । न श्रद्दधे, न क्षमे, जातु तत्रभवान् सुरां पिबेत् , यदा, यदि सुरां पिबेत् ॥ १७ ॥ देपे च यच्च-यत्रे । ५ । ४ । १८ । Page #562 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] यच्च-यत्रयोः उपपदयाः क्षेपे अश्रद्धाऽमर्षयोश्च गम्ययोः सप्तमी स्यात् । धिग् गर्हामहे यच्च यत्र वा तत्रभवान् अस्मान् आक्रोशेत् , -- न श्रद्दधे, न क्षमे यच्च यत्र वा तत्रभवान् __परिवादं कथयेत् ॥ १८ ॥ चित्रे । ५। ४ । १९ । आश्चर्ये गम्ये यच्च-यत्रयोः उपपदयोः Page #563 -------------------------------------------------------------------------- ________________ ६३४ ] सप्तमी स्यात् । चित्रमाश्वर्यं [ हैम-शब्दानुशासन स्थ यच्च-यत्र वा तत्रभवान् अकल्प्यं सेवेत ॥ १९ ॥ शेषे भविष्यन्ती अ-यदौ । ५।४।२० । यच्च - यत्राभ्यां अन्यस्मिन उपपदे चित्रं गम्ये भविष्यन्ती स्यात्, न तु यदिशब्दे चित्रमाश्चर्य अन्धो नाम गिरिमारोक्ष्यति । शेष इति किम् ? यच्च - यत्रयोः पूर्वेण सप्तम्येव । अ-यद इति किम् ? चित्रं यदि स भुञ्जीत ॥ २० ॥ सप्तम्युताऽप्योर्वा । ५ । ४ । २१ । Page #564 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्तिः । [ ५३५ बाढार्थयोः . उता-ऽप्योः ___ उपपदयोः सप्तमी स्यात् । ___ उत अपि वा कुर्यात् । बाढे इति किम् ? उत दण्डः पतिष्यति, अपि धास्यति द्वारम् ॥ २१ ॥ सम्भावनेऽलमर्थे तदर्थानुक्तौ ।५।४।२। अलमः अर्थे शक्तौ यत् सम्भावनं, तस्मिन् गम्ये अलमर्थार्थस्य अ-प्रयोगे सप्तमी स्यात् । अपि मासं उपवसेत् । अलमर्थ इति किम् ? निर्देशस्थायी मे चैत्रः प्रायेण यास्यति । . Page #565 -------------------------------------------------------------------------- ________________ ५३६ ] [ हैम-शब्दानुशासनस्य तदर्थानुक्तौ इति किम् ? शक्तश्चैत्रो धर्म करिष्यति ॥ २२ ॥ अ-यदि श्रद्धा-धातौ नवा ।५।४।२३। संभावनाऽर्थे धातौ उपपदे अलमर्थविषये संभावने गम्ये सप्तमी वा स्यात् , न तु यच्छब्दे । श्रद्दधे-संभावयामि भुजीत भवान् । पक्षे-भोक्ष्यते अभुङ्क्त-अमुक्त वा । अयदि इति किम् ? सम्भावयामि यद् भुजीत भवान् । श्रद्धाधातौ इति किम् ? अपि शिरसा पर्वतं भिन्द्यात् ॥ २३ ॥ Page #566 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ) सती-च्छाऽर्थात् । ५। ४ । २४ । सदर्थात् ___ इच्छार्थात् सप्तमी वा स्यात् । इच्छेत्-इच्छति ॥ २४ ॥ वय॑ति हेतु-फले । ५ । ४ । २५ । हेतुभूते-फलभूते च वय॑त्यर्थे __ वर्तमानात् सप्तमी वा स्यात् । यदि गुरूनुपासीत शास्त्रान्तं गच्छेत् , यदि गुरूनुपासिष्यते शास्त्रान्तं सङ्गमिष्यते । वय॑ति इति किम् ? दक्षिणेन चेद् याति न शकटं पर्याभवति ॥ २५ ॥ Page #567 -------------------------------------------------------------------------- ________________ ५३८ ] [ हैम-शब्दानुशासनस्य कामोक्तौ अकञ्चिति। ५। ४ । २६ । इच्छा-प्रवेदनगम्ये सप्तमी स्यात् , ___ न तु कचित्प्रयोगे । कामो मे भुभीत भवान् । अ-कञ्चिति इति किम् ? कच्चित् ! जीवति मे माता ? ॥ २६ ॥ इच्छाऽर्थे सप्तमी-पञ्चम्यौ ।५।४।२७) इच्छाऽर्थे धातौ उपपदे कामोक्तो गम्यायां सप्तमी-पञ्चम्यौ स्याताम् । इच्छामि भुञ्जीत-भुक्तां वा भवान् ॥ २७ ॥ विधि-निमन्त्रणाऽऽमन्त्रणाऽधीष्ट-सम्प्रश्न प्रार्थने । ५ । ४ । २८ । Page #568 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] [ ५३९ विध्यादिविशिष्टेषु कर्तृ-कर्मभावेषु प्रत्ययार्थेषु सप्तमी-पञ्चम्यौ स्याताम् । विधिः= क्रियायां प्रेरणाकटं कुर्यात्-करोतु भवान् । प्रेरणायामेव यस्यां प्रत्याख्याने प्रत्यवायः तत् निमन्त्रणम् । द्विसन्ध्यमावश्यकं कुर्यात्-करोतु । यत्र प्रेरणायामेव प्रत्याख्याने कामचारः तत् आमन्त्रणम् । इहासीत-आस्ताम् । प्रेरणेव सत्कारपूर्विका=अधीष्टम्। व्रतं रक्षेत्-रक्षतु । संप्रश्नः संप्रधारणा । किं नु खलु भो ! व्याकरणं अधीयीय-अध्ययै, Page #569 -------------------------------------------------------------------------- ________________ ५४०) [ हैम-शब्दानुशासनेस्य - उत सिद्धान्तमधीयीय-अध्ययै ? । प्रार्थनं याश्चा । प्रार्थना मे तर्कमधीयीय-अध्ययै ॥२८॥ प्रैषाऽनुज्ञाऽवसरे कृत्य-पञ्चम्यौ ।५।४।२९। प्रैषादिविशिष्टे कर्नादौ अर्थे कृत्याः पञ्चमी च स्युः । न्यत्कारपूर्विका प्रेरणा प्रेषः । भवता खलु कटः कार्यः, भवान् कटं करोतु, भवान् हि प्रेषितः अनुज्ञातः, भवतोऽवसरः कटकरणे ॥ २९ ॥ सप्तमी चोर्ध्वमौहर्तिके । ५।४।३०। प्रैषादिषु गम्येषु ऊर्ध्वमौहूर्तिकेऽर्थे वर्तमानात् Page #570 -------------------------------------------------------------------------- ________________ स्वोपश - लघुवृत्ति: ] सप्तमी कृत्य - पञ्चम्यौ च स्युः । ऊर्ध्वं मुहर्त्तात्कटं कुर्यात् भवान्, भवता कटः कार्यः, कटं करोतु भवान्, भवान् हि प्रेषितोऽनुज्ञातः, भवतोsवसरः कटकरणे ||३०|| स्मे पञ्चमी । ५ । ४ । ३१ । स्मे उपपदे ग्रैषादिषु गम्येषु [ ५४१ ऊर्ध्वमौहूर्तिकार्थाद् धातोः पञ्चमी स्यात् । ऊर्ध्वं मुहूर्त्ताद् भवान् कटं करोतु स्म, भवान् हि प्रेषितोऽनुज्ञातः, भवतोsवसरः कटकरणे ॥ ३१ ॥ अधीष्टौ । ५ । ४ । ३२ । स्मे उपपदे अध्येषणायां गम्याय Page #571 -------------------------------------------------------------------------- ________________ ५४२ ] पञ्चमी स्यात् । अङ्ग ! स्म विद्वन् ! अणुव्रतानि रक्ष ||३२|| काल- वेला समये तुम् वाऽवसरे | ५|४|३३| एषु धातोः उपपदे [ हैम-शब्दानुशासनस्य अवसरे गम्ये तुम् वा स्यात् । कालो भोक्तुम्, वेला भोक्तुम्, पक्षे समयो भोक्तुम् । कालो भोक्तव्यस्य । अवसर इति किम् ? कालः पचति भूतानि ||३३|| सप्तमी यदि । ५ । ४ । ३४ । Page #572 -------------------------------------------------------------------------- ________________ स्थोपन-लघुवृत्तिः । यत्शब्दप्रयोगे कालादिषु उपपदेषु सप्तमी स्यात् । कालो यत् अधीयीत भवान् , वेला यद् भुभीत, समयो यत् शयीत ॥ ३४ ॥ शक्ताहे कृत्याश्च । ५ । ४ । ३५ । शक्ते अहं च कर्त्तरि गम्ये कृत्याः सप्तमी च स्युः । भवता खलु भारो वाह्यः-उद्येत, भवान् भारं बहेत् , भवान हि शक्तः, भवता खलु कन्या वोढव्या-उद्येत, भवान् खलु कन्यां वहेत् , भवान् एतदर्हति ॥ ३५ ॥ Page #573 -------------------------------------------------------------------------- ________________ ५४४ ] । हैम-शब्दानुशासनस्य णिन् चावऽऽश्यकाऽधमर्ये । ५।४।३६ । अनयोः गम्ययोः कर्तरि वाच्ये णिन-कृत्याश्च अवश्यंकारी, अवश्यंहारी, अवश्यं गेयो गीतस्य, शतं दायी, गेयो गाथानाम् ॥ ३६ ॥ अहें तृच । ५ । ४ । ३७ । अहँ कर्तरि याच्ये तृच् स्यात् । भवान् कन्याया वोढा ॥३७॥ आशिष्याशीः-पञ्चम्यौ । ५। ४ । ३८ । आशीविशिष्टार्थात आशी:-पञ्चम्यौ स्याताम् । जीयात्-जयतात् । Page #574 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः ] [ ५४५ आशिषि इति किम् ? चिरं जीवति मैत्रः ॥ ३८ ॥ मायद्यतनी । ५। ४ । ३९ । माडि उपपदे अद्यतनी स्यात् । मा कार्षीत् ॥ ३९ ॥ स-स्मे ह्यस्तनी च । ५। ४ । ४० । स्मयुक्त माङि उपपदे ह्यस्तनी अद्यतनी च स्यात् । मा स्म करोत्-मा स्म कार्षीत् ॥४०॥ धातोः सम्बन्धे प्रत्ययाः । ५।४।४१ । धात्वर्थानां संबन्धे विशेषण-विशेष्यभावे सति __अ-यथाकालमपि प्रत्ययाः साधवः स्युः । विश्वदृश्वा अस्य पुत्रो भविता, Page #575 -------------------------------------------------------------------------- ________________ ५४६ ) [ हैम-शब्दानुशासनस्य भावि कृत्यमासीत् , __गोमान् आसीत् ॥ ४१ ॥ भृशाऽऽभोक्ष्ण्ये हि-स्वौ यथाविधि त. ध्वमौ च तद्युष्मदि । ५। ४ । ४२ । भृशा-ऽऽभीक्ष्ण्ये सर्वकाले अर्थे वर्तमानाद् धातोः सर्वविभक्तिवचनविषये हि-स्वौ स्याताम् , यथाविधिधातोः संबन्धे, __ यत एव धातोः यस्मिन्नेव कारके हि-स्वौ तस्यैव धातोः तत्कारकविशिष्टस्यैव सम्बन्धे अनुप्रयोगे सति, तथा पञ्चम्या एव त-ध्वमौ, Page #576 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुवृत्तिः । । ५४७ तयोः सम्बन्धिनि बहुत्वविशिष्टे युष्मद्यर्थे हि-स्वौ च स्याता, यथाविधि धातोः सम्बन्धे । लुनीहि लुनीहि इत्येव अयं लुनाति ___ इत्यादि, अधीष्व अधीष्व इत्येव ___ अयं अधीते इत्यादि, लुनीत लुनीत इत्येवं यूयं लुनीथ, लुनीहि, लुनीहि, इत्येवं __यूयं लुनीथ अधीध्वम् अधीध्वम् इत्येवं यूयमधीध्वे, अधीष्व अधीष्व इत्येवं यूयं अधीध्वे । * यथाविधि इति किम् ? लुनीहि लुनीहि इत्येव अयंछिनत्ति लूयते वा लुनाति Page #577 -------------------------------------------------------------------------- ________________ ५४८ ] [ हैम-शब्दानुशासनस्य __धातोः संबन्धे मा भूत् ॥ ४२ ॥ प्रचये नवा सामान्यार्थस्य । ५।४।४३ । धात्वर्थानां समुच्चये गम्ये ___ सामान्यार्थस्य धातोः सम्बन्धे सति धातोः परौ हि-स्वी त-ध्वमौ च तद्युष्मदि वा स्याताम् । वीहीन् वप लुनीहि पुनीहि - इत्येवं यतते-यत्यते वा। पक्षे वीहीन वपति Page #578 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति: ] [५४९ लुनाति पुनाति __ इत्येवं यतते-यत्यते वा, सूत्रमधीव, नियुक्तिमधीष्व भाष्यमधीष्व इत्येवं अधीते-पठ्यते वा । सूत्रमधीते, नियुक्तिं अधीते भाष्यं अधीते __इत्येवं अधीते-पठ्यते वा, वीहीन वपत-लुनीत-पुनीत इत्येवं . " यतध्वे, बीहीन् वप लुनीहि पुनीहि इत्येवं चेष्टध्वे । Page #579 -------------------------------------------------------------------------- ________________ ५५० ] म-शब्दानुशासनस्य - ब्राहीन् वपथ लुनीथ पुनीथ इत्येवं यतध्वे, सूत्रं अधीध्वम् नियुक्ति अधीध्वम् भाष्यं अधीध्वम् इत्येवं अधीध्वे, सूत्रं अधीष्व नियुक्तिं अधीष्ट भाष्यं अधीष्व इत्येवं अधीध्वे । पक्षे सूत्रं अधीध्वे नियुक्ति अधीध्वे भाष्यं अधीध्वे इत्येवं अधीध्वे । सामान्यार्थ इति किम् ? व्रीहीन् Page #580 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लधुवृत्तिः । वप लुनीहि ___पुनीहि इत्येवं वपति-लुनाति-पुनाति इति मा भूत् ॥४३॥ निषेधेऽलं-खस्योः क्त्वा ।५।४।४४। निषेधार्थयोः अलं-खल्वोः उपपदयोः धातोः क्त्वा वा स्यात् । अलंकृत्वा, खलुकृत्वा । पक्षे ___अलं रुदितेन ॥ ४४ ॥ पराऽवरे। ५ । ४ । ४५ । परे अवरे च गम्ये क्त्वा वा स्यात् । ____ अतिक्रम्य नदी गिरिः, अ-प्राप्य नदी गिरिः । नद्यतिक्रमणे गिरिः, नद्यप्राप्त्या गिरिः ॥४५॥ Page #581 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य निमोस्याऽऽदि-मेङस्तुट्यकर्तृके ।५।४।४६। तुल्यः धात्वर्थान्तरेण कर्ता यस्य तवृत्तिभ्यः नि-मील्यादिभ्यः, मेश्च धातोः सम्बन्धे क्त्वा वा स्यात् । अक्षिणी निमील्य हसति. मुखं व्यादाय स्वपिति, ___ अपमित्य याचते । पक्षेअपमातुं याचते । तुल्य-कर्तृक इति किम् ? चैत्रस्य अक्षि-निमीलने मैत्रो हसति ॥ ४६ ॥ प्राक्काले । ५ । ४ । ४७ । Page #582 -------------------------------------------------------------------------- ________________ स्वीप - लघुवृत्ति: ] परकालेन धात्वर्थे न सम्बन्धे प्राक्काले अर्थे वर्त्तमानाद् धातोः तुल्य-कर्तृके क्त्वा वा स्यात् । आसित्वा भुङ्क्ते, आस्यते भोक्तुम् । प्राक्काल इति किम् ? भुज्यते - पीयते वा ॥ ४७ ॥ रुणम् चाऽऽभीक्ष्णये । ५ । ४ । ४८ । आभीक्ष्ण्ये परकालेन तुल्यकर्तृके वर्त्तमानात् धातोः प्राक्काले अर्थे [ ५५३ सम्बन्धे Page #583 -------------------------------------------------------------------------- ________________ ५५४ ] [ हैम-शब्दानुशासनस्य ख्णम्-त्वा च स्यात् । भोज-भोज याति, भुक्त्वा-भुक्त्वा याति ॥४८॥ पूर्वाऽग्रे-प्रथमे। ५ । ४ । ४९ । एषु उपपदेषु परकालेन । ...तुल्यकर्तृके प्राक्काले अर्थे वर्तमानात् धातोः सम्बन्धे रुणम् वा स्यात् । पूर्व भोज याति, पूर्व भुक्त्वा याति । एवं अग्रे भोजम्-अग्रे भुक्त्वा । प्रथमं भोजम्-प्रथमं भुक्त्वा । __ पूर्व भुज्यते ततो याति ॥ ४९ ॥ अन्यथै-वं-कथमि-स्थमः कृगोऽनर्थ कात् । ५ । ४ । ५० । Page #584 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति: [ ५५५ एभ्यः परात् तुल्य-कर्तृकार्थात् अनर्थकाद् धातोः सम्बन्धे ख्णम् वा स्यात् । अन्यथाकारम् , एवङ्कारम् , कथङ्कारम् ,-इत्थकारं भुक्ते । पक्षे-अन्यथा कृत्वा । अनर्थकात् इति किम् ? अन्यथा कृत्वा शिरो भुङ्क्ते ॥५०॥ यथा-तथाद् ईष्र्योत्तरे । ५ । ४ । ५१ । आभ्यां तुल्यकर्तृकऽर्थात् अनर्थकात् कुगः धातोः सम्बन्धे Page #585 -------------------------------------------------------------------------- ________________ ५५६ ] ख्णम् वा स्यात्, श्वेत् उत्तरयति । कथं त्वं भोक्ष्यसे ? इति पृष्टः असूयया तं प्रत्याह [ हैमशब्दानुशासनस्यं यथाकारं अहं भोक्ष्ये तथाकारं अहं भोक्ष्ये किं तव अनेन ? ईष्र्योत्तर इति किम् ? यथाकृत्वा अहं भोक्ष्ये तथा द्रक्ष्यसि ॥ ५१ ॥ शापे व्याप्यात् । ५ । ४ । ५२ । कर्मणः परात् ख्णम् तुल्यकर्तृकार्थात् कृगः धातोः सम्बन्धे वा स्यात्, आक्रोशे गम्ये । चौरङ्कारं आक्रोशति शाप इति किम् ? चौरं कृत्वा हेतुभिः कथयति । Page #586 -------------------------------------------------------------------------- ________________ स्त्रोपा-लघुवृत्तिः ] [ ५५७ स्वार्थाद् अदीर्घात् । ५। ४ । ५३ । स्वाद्वर्थात् अदीर्घान्ताद् व्याप्यात् परात् तुल्य-कर्तृकार्थात् कृगः धातोः सम्बन्धे ख्णम् वा स्यात् । स्वादुङ्कारं भुङ्क्ते, मिष्टकारं भुङ्क्ते पक्षे, ___ स्वादुं कृत्वा । ___ अ-दीर्घात् इति किम् ? स्वाद्वीं कृत्वा यवागू भुङ्क्ते ॥ ५३ ॥ विद्-दृग्भ्यः कास्न्यं णम् ।५।४।५४। कात्य॑वतः व्याप्यात् परेभ्यः तुल्य-कर्तृके प्राक्काले अर्थे Page #587 -------------------------------------------------------------------------- ________________ ५५८ ] । हैम-शब्दानुशासनस्य वर्तमानेभ्यो विदिभ्यः दृशेश्च धातोः सम्बन्धे णम् वा स्यात् । अतिथिवेदं भोजयति, ___कन्यादर्श वरयति, कात्स्न्य इति किम् ? अतिथिं विदित्वा भोजयति ॥५४ ॥ यावतो विन्द-जीवः। ५ । ४ । ५५ । कायंवतो व्याप्याद् यावतः पराभ्यां तुल्य-कर्तृकाभ्यां विन्दति-जीविभ्यां धातोः सम्बन्धे णम् वा स्यात् । यावर्वेदं भुङ्क्ते, यावजीवमधीते ॥ ५५ ॥ Page #588 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] चर्मोदरात् पूरेः । ५ । ४ । ५६ । आभ्यां व्याप्याभ्यां परात् ___ तुल्य-कर्तृकार्थात् पूरयतेः धातोः सम्बन्धे णम् वा स्यात् । चर्मपूरमास्ते, ___ उदरपूरं शेते ॥ ५६ ॥ वृष्टिमाने ऊलुक् चास्य वा ।।४।५७) व्याप्यात् परात् पूरयतेः धातोः सम्बन्धे __णम् वा स्यात् , पूरयतेः ऊतो लुक् च वा, Page #589 -------------------------------------------------------------------------- ________________ ५६० ] समुदायेन चेद् वृष्टीयत्ता गम्यते । गोष्पद प्रम् - गोष्पदपूरं वृष्टो मेघः चेलार्थात् क्नोपे: । ५ । ४ । चेलार्थाद् व्याप्यात् परात् क्नोपयतेः वृष्टिमाने गये [ हैम-शब्दानुशासनस्य धातोः णम् वा स्यात् । स्नातेः तुल्य-कर्तृकार्थाद् सम्बन्धे वृष्टिमाने चेलक्नोपं वृष्टो मेघः ॥ ५८ ॥ गात्र- पुरुषात् स्नः । ५ । ४ । ५९ । आभ्यां व्याप्याभ्यां परात् तुल्य-कर्तृकार्थात् गम्ये ॥ ५७ ॥ ५८ । Page #590 -------------------------------------------------------------------------- ________________ S on - - mana - - - - - स्वोपह-लघुवृत्तिः । धातोः सम्बन्धे णम् वा स्यात् । .. गात्रस्नायं वृष्टः, पुरुषस्नायं वृष्टः ॥ ५९ ॥ शुष्क-चूर्ण-रुक्षात् पिषस्तस्यैव ।।४।६०) एभ्यः व्याप्येभ्यः परात् पिषेः णम् वा स्यात् , तस्यैव धातोः सम्बन्धे शुष्कपेषं पिनष्टि, एवं चूर्णपेषम-रूक्षपेषम् ॥६॥ कृर-ग्रहो-कृत-जीवात् ।५।४।६१ । Page #591 -------------------------------------------------------------------------- ________________ हैम-शब्दानुशासनस्य आभ्यां व्याप्याभ्यां पराद् . यथासङ्ख्यं कृगः ग्रहेश्च तस्यैव सम्बन्धे ___णम् वा स्यात् । अ-कृतकारं करोति, जीवग्राहं गृहणाति ॥६१॥ निमलात् कषः। ५ । ४ । ६२ । निमूलाद् व्याप्यात् परात् कः तस्यैव ___ सम्बन्धे णम् वा स्यात् । निमूलका कषति निमूलस्य कार्ष कषति ॥ ६२ ॥ हनश्च समूलात् । ५ । ४ । ६३ । स-मूलाद् व्याप्यात् परात् - हन्तेः कषेश्च, Page #592 -------------------------------------------------------------------------- ________________ स्वोपा-लघुवृत्तिः । तस्यैव सम्बन्धे णम् वा स्यात् । समूलघातं हन्ति, समूलकाषं कषति ॥ ६३ ॥ करणेभ्यः । ५ । ४ । ६४ । करणार्थात् पराद् तस्यैव सम्बन्धे णम् वा स्यात् । पाणिघातं कुड्यं आहन्ति ॥ ६४ ॥ स्व-स्नेहनार्थात् पुष-पिषः । ५।४।३५। स्व-शब्दार्थात् स्नेहनार्थाच्च करणार्थात् पराद् यथासङ्ख्यं पिषश्च Page #593 -------------------------------------------------------------------------- ________________ ५६४] । हेम-शब्दानुशासनस्य तस्यैव सम्बन्धे णम् वा स्यात् । स्वपोषं पुष्णाति, आत्मपोष-उदपेष पिनष्टि, ____ एवं क्षीरपेषम् ॥ ६५ ॥ हस्तार्थाद् ग्रह-वर्ति-वृतः ।५।४।६६ । हस्तार्थात् करणवाचिनः परेभ्यः एभ्यः तस्यैव सम्बन्धे णम् वा स्यात् । हस्तग्राहं गृह्णाति, करग्राहम् हस्तवर्त्त वर्त्तयति, पाणिवतं वर्त्तते ॥ ६६ ॥ बन्धेर्नाम्नि । ५ । ४ । ६७ । Page #594 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः । बन्धिः प्रकृतिः नाम विशेषणं च । बन्धेः बन्धनस्य यत् नाम-संज्ञा, तद्विषयात करणार्थात् पराद् बन्धेः तस्यैव सम्बन्धे णम् वा स्यात् । क्रौञ्चबन्धं बद्धः ॥ ६७ ॥ आधारात् । ५। ४ । ६८ । आधारार्थात् पराद् बन्धेः ___ तस्यैव सम्बन्धे णम् वा स्यात् । चारकबन्धम् बद्धः ॥ ६८ ॥ कर्तुर्जीव-पुरुषात् नश्-वहः ।५।४।६९ । Page #595 -------------------------------------------------------------------------- ________________ हैम-शब्दानुशासनस्य आभ्यां कर्तृभ्यां पराद् ___ यथासङ्ख्यं नशेः वहेश्च तस्यैव सम्बन्धे णम् वा स्यात् । जीवनाशं नश्यति, पुरुषवाहं वहति । कर्तुः इति किम् ? जीवेन नश्यति, ॥६९।। ऊर्ध्वात् पूर्-शुषः । ५ । ४ । ७० । कर्तुः ऊर्धात् परात् पूरः शुषश्च तस्यैव संबन्धे णम् वा स्यात् । ऊर्ध्वपूरं पूर्यते - ऊर्ध्वशोषं शुष्यति ॥ ७० ॥ व्याप्याच्च इवात् । ५ । ४ । ७१ । Page #596 -------------------------------------------------------------------------- ________________ स्वोपन - लघुवृत्तिः ] व्याप्यात् कर्तुः च उपमानात् परात् धातोः तस्यैव सम्बन्धे णम् वा स्यात् । सुवर्णनिधायं निहितः, काकनाशं नष्टः ॥ ७१ ॥ उपात् किरो लवने । ५ । ४ । ७२ । उपपूर्वात् किरतेः लवनार्थस्य धातोः सम्बन्धे णम् वा स्यात् । उपस्कारं मद्रका लुनन्ति । लवन इति किम् ? t ५६७ उपकीर्य याति ॥ ७२ ॥ दंशेस्तृतीयया । ५ । ४ । ७३ । तृतीयान्तेन योगे तुल्य-कर्तृकार्थात् उपपूर्वाद् दंशेः धातोः सम्बन्धे Page #597 -------------------------------------------------------------------------- ________________ । हैम-शब्दानुशासनस्य - - - - - - - णम् वा स्यात् मूलकेनोपदंश मूलकोपदंशम् मूलकेन उपदश्य भुङ्क्ते ॥ ७३ ।। हिंसाऽर्थाद एकाऽऽप्यात् ।५।४।७४ । हिंसार्थात् धातोः धात्वन्तरेण एकाऽऽप्यात् तुल्य-कर्तृकार्थात् तृतीयान्तेन योगे __णम् वा स्यात् । दण्डेनोपघातं दण्डोपघातम् दण्डेनोपहत्य च गाः सादयति । एकाप्यात् इति किम् ? दण्डेनोपहत्य चौरं गोपालको गाः खेटयति ॥७४॥ Page #598 -------------------------------------------------------------------------- ________________ - - स्वीपक्ष-लघुवृत्तिः । । ५९ उपपीड-रुध-कर्षः तत्सप्तम्या ।५।४।७५॥ तया तृतीयया युक्ता सप्तमी-तत्सप्तमी । तदन्तेन योगे उपपूर्वेभ्यः एभ्यः तुल्य-कर्तृकार्थेभ्यः ___ धातोः सम्बन्धे णम् वा स्यात् । पार्श्वभ्याम् उपपीडं= पाश्र्वोपपीडं शेते, पार्श्वयोः उपपीडं= पार्बोपपीड शेते । व्रजेनोपरोध= व्रजोपरोधम् बजे उपरोध बजोपरोधं गाः स्थापयति । पाणिना उपकर्ष Page #599 -------------------------------------------------------------------------- ________________ ५७०) [ हम-शब्दानुशासनस्य ___ पाण्युपकर्षम् , पाणौ उपकर्ष=पाण्युपकर्षम् गृह्णाति ॥ ७५ ॥ प्रमाण-समासत्त्योः । ५ । ४ । ७६ । आयाममान प्रमाणम् । समासत्तिः संरम्भपूर्वकः सन्निकर्षः । तयोः गम्ययोः तृतीयान्तेन सप्तम्यन्तेन च योगे तुल्यककार्थाद् धातोः संबन्धे णम् वा स्यात् । द्व्यङ्गुलेनोत्कर्षम् = द्वयनुलोत्कर्षम् , व्यङ्गुले उत्कर्षम्= द्व्यङ्गुलोत्कर्ष गण्डिकाः छिनत्ति, Page #600 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लंघुवृत्तिः । ५७१ केशैहिं=केशग्राह केशेषु ग्राहं केशग्राहं युध्यन्ते । पक्षेव्यङ्गुलेनोत्कृष्य गण्डिकाः छिनत्ति ॥ ७६ ॥ पञ्चम्या स्वरायाम् । ५ । ४ । ७७ । त्वरायां गम्यायां पञ्चम्यन्तेन योगे तुल्य-कर्तृकार्थात् धातोः सम्बन्धे णम् वा स्यात् । शय्याया उत्थाय शय्योत्थायं धावति । पक्षे शय्याया उत्थाय धावति । त्वरायां इति किम् ? आसनात् उत्थाय याति ॥ ७७ ॥ हितोयया । ५ । ४ । ७८ । Page #601 -------------------------------------------------------------------------- ________________ ५७२ ) [ हैम-शब्दानुशासनस्य द्वितीयान्तेन योगे त्वरायां गम्यायां तुल्य-ककार्थाद् धातोः सम्बन्धे णम् वा स्यात् । लोष्टान् ग्राह लोष्टग्राहम् लोष्टान् गृहीत्वा युध्यन्ते ॥ ७८ ॥ स्वाड्रेनाऽध्रुवेण । ५ । ४ । ७९ । यस्मिन् अङ्गे छिन्ने भिन्ने वा . प्राणी न म्रियते तत् अध्रुवं । तेन स्वाङ्गेन द्वितीयान्तेन योगे तुल्य-कर्तृकार्थाद् धातोः सम्बन्धे णम् वा स्यात् । ध्रुवौ विक्षेपं श्रुविक्षेपम् Page #602 -------------------------------------------------------------------------- ________________ स्पोपा-लघुवृत्तिः । ध्रुवौ विक्षिप्य वा जल्पति । स्वाङ्गन इति किम् ? कर्फ उन्मूल्य जल्पति । अ-ध्रुवेण इति किम् ? शिर उत्क्षिप्य वक्ति ॥ ७९ ॥ परिक्लेश्येन । ५ । ४ । ८० । परिकलेश्येन स्वाङ्गेन द्वितीयान्तेन योगे तुल्य-कर्तृकार्थाद् धातोः सम्बन्धे णम् वा स्यात् । उरासि प्रतिपेष ___ उरः प्रतिपेषम-उरांसि प्रतिपेष्य वा युध्यन्ते ॥ ८० ॥ विश-पत-पद-स्कन्दो वीप्साऽऽभीदण्ये । ५ । ४ । ८१ । Page #603 -------------------------------------------------------------------------- ________________ ५७४ [ हैम-शब्दानुशासनस्य द्वितीयान्तेन योगे तुल्य-कर्तृकार्थाद् विशादेः वीप्साऽऽभीक्ष्ण्ययोः गम्ययोः धातोः सम्बन्धे णम् वा स्यात् । गेहं गेहं अनुप्रवेशं गेहानुप्रवेशमास्ते, गेहमनुप्रवेशमनुप्रवेशंगेहानुप्रवेशं आस्ते । गेहं गेहं अनुप्रपातं-गेहानुप्रपातं आस्ते गेहं अनुप्रपातं अनुप्रपात - गेहानुप्रपातं ___आस्ते । गेहं गेहं अनुप्रपादं ___गेहानुप्रपादं आस्ते, गेहं अनुप्रपादं अनुप्रपादं गेहानुप्रपादं Page #604 -------------------------------------------------------------------------- ________________ - - - स्वोपश-लघुवृत्तिः । आस्ते । गेहं गेहं अवस्कन्दं= गेहावस्कन्दं . ___ आस्ते, गेहं अवस्कन्दं अवस्कन्द गेहावस्कन्दं आस्ते । गेहं गेहं अनुप्रविश्य आस्ते, गेहं अनुप्रविश्य अनुप्रविश्य आस्ते इत्यादि ॥८॥ कालेन तृष्य-स्वः क्रियाऽन्तरे ।५।४।८२। क्रिया-व्यवधायकार्थाभ्यां तृषि-असूभ्यां द्वितीयान्तेन कालार्थेन योगे धातोः सम्बन्धे णम् वा स्यात् । Page #605 -------------------------------------------------------------------------- ________________ ५७६ ] द्वयहं तर्षम् - arai गावः पिवन्ति । द्वयहं अत्यासं द्वयात्यासं गावः पिबन्ति । क्रियान्तर इति किम् ? अहरत्यस्य इषून् गतः ||८२|| नाम्ना ग्रहाऽऽदिशः । ५ । ४ । ८३ । नामशब्देन | हम-शब्दानुशासनस्य आदिशेश्व द्वितीयान्तेन योगे तुल्य-कर्तृकार्थात् ग्रहेः धातोः सम्बन्धे णम् वा स्यात् । नामानि ग्राहं - नामग्राहं आह्वयति, नामानि आदेश पक्षे नामाऽऽदेश दत्ते । नाम गृहीत्वा दत्ते ॥ ८३ ॥ Page #606 -------------------------------------------------------------------------- ________________ स्थोपा-लघुवृत्तिः । [ ५७७ कृगोऽव्ययेनाऽनिष्टोक्तौ क्वा-णमौ । ५ । ४ । ८४ । अव्ययेन योगे तुल्य-कर्तृकार्थात् कृगः अनिष्टोक्तौ गम्यायां धातोः सम्बन्धे - - क्त्वा-णमौ स्याताम् । ब्राह्मण ! पुत्रस्ते जातः किं तर्हि वृषल नीचैःकृत्वानीचैःकृत्यनीचैःकारं कथयसि ? उच्चै म प्रियम् आख्येयम् । अनिष्टोक्तौ इति किम् ? उच्चैःकृत्वा आचष्टे ब्राह्मण ! पुत्रस्ते जात इति । Page #607 -------------------------------------------------------------------------- ________________ ५७८ ] अव्ययेन इति किम् ? [ हैम-शब्दानुशासनस्य ब्राह्मण ! पुत्रस्ते जातः कि तर्हि वृषल ! मन्दं कृत्वा कथयसि ? ॥ ८४ ॥ तिर्यचाऽपवर्गे । ५ । ४ । ८५ । क्रियासमाप्तौ गम्यायां तिर्यचा तुल्यकर्तृकार्थात् अव्ययेन योगे कूगः धातोः संबन्धे क्त्वा - मौ स्याताम् । तिर्यक्कृत्वा - तिर्यक्कृत्य तिर्यक्कारं आस्ते । अपवर्ग इति किम् ? तिर्यक् कृत्वा काष्टुं गतः ॥ ८५ ॥ Page #608 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुवृत्तिः । स्वाङ्गतस्-च्च्यर्थे-नाना-विना-धाऽर्थेन भुवश्च । ५ । ४ । ८६ । तसन्तेन स्वाङ्गेन, ___ व्यर्थवृत्तिभिः नाना-विनाभ्यां धाऽर्थप्रत्ययान्तैश्च योगे तुल्यकर्तृकार्थाद् भुवः कृगश्च धातोः संबन्धे क्त्वा-णमौ स्याताम् । मुखतो भूत्वा-मुखतोभूय, मुखतोभावं आस्ते । नाना भूत्वा-नानाभूय-नाना भावं गतः, विनाभूत्वा-विनाभूय-विनामावं Page #609 -------------------------------------------------------------------------- ________________ ५८० [ हैम-शब्दानुशासनस्य गतः, . द्विधा भूत्वा-द्विधाभूय-द्विधाभावं आस्ते, एवं पार्श्वतः कृत्वा,पार्श्वतः कृत्य-पार्श्वतःकारं शेते इत्यादि । व्यर्थ इति किम् ? नाना कृत्वा भक्ष्याणि भुङ्क्ते ॥४६॥ तूष्णीमा । ५ । ४ । ८७ । तूष्णीयोगे तुल्य-कर्तृकार्थात् भुवः धातोः सम्बन्धे क्त्वा-णमौ स्याताम् । तूष्णीभूत्वा-तूष्णीभूय-तूष्णींभावं आस्ते ॥८॥ आनुलोम्येऽन्वचा । ५ । ४ । ८८ । Page #610 -------------------------------------------------------------------------- ________________ - - स्वीपक्ष-लघुवृत्तिः । अन्वचा अव्ययेन योगे तुल्य-कर्तृकार्थाद् भुवः आनुलोम्ये गम्ये धातोः सम्बन्धे - क्त्वा-णमौ स्याताम् । अन्वगभूत्वा-अन्वग्भूय अन्वगभावं आस्ते। आनुलोम्ये इति किम् ? . - अन्वग् भूत्वा विजयते, पश्चाद् भूत्वा इत्यर्थः ॥ ८८ ॥ इच्छाऽर्थे कर्मणः सप्तमी ।५।४।८९। इच्छाऽर्थे धातौ उपपदे __तुल्य-कर्तृकार्थात् कर्मभूतात् धातोः सप्तमी स्यात् । भुञ्जीय इति इच्छति । इच्छार्थ इति किम् ? Page #611 -------------------------------------------------------------------------- ________________ ५८२) [ हैम-शब्दानुशासनस्य भोजको याति । कर्मण इति किम् ? इच्छन् करोति ॥ ८९ ॥ शक-धृष-ज्ञा-रभ-लभ-सहाऽर्ह-ग्ला घटाऽस्ति-समर्थाऽर्थे च तुम् ।५।४।९०। शक्याद्यर्थेषु इच्छाऽर्थेषु च धातुषु, समर्थार्थेषु नामसु उपपदेषु कर्मभूतात् धातोः तुम् स्यात् । शक्नोति-पारयति वा भोक्तुम् , एवं धृष्णोति-जानाति, Page #612 -------------------------------------------------------------------------- ________________ । स्वोपक्ष-लघुवृत्तिः ] आरभते, लभते, सहते, अर्हति, ग्लायति, घटते, अस्ति, समर्थः-इच्छति वा भोक्तुम् ॥ ९० ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपश शब्दानुशासनलघुवृत्तौ पश्चमस्याध्यायस्य चतुर्थः पादः समाप्त: - - - - - - अध्ययनफलं किम् ? अध्ययनं हि ज्ञानफलं व्यवहारतः प्रगीयते परं वस्तुतः शब्दनयेन अधिआत्मनि अयनंगमन मिति व्युत्पत्त्यर्थं लक्ष्यीकृत्य अध्ययनद्वारा आत्मनि वृत्तीनामन्तर्मुखीभवनरुपफलं हि मुमुक्षुपादेयमध्ययनफलं विज्ञेयम् । - - - - Page #613 -------------------------------------------------------------------------- ________________ ५८४) [ हैम-शब्दानुशासनस्य - - - ww तृतीया-ध्याय-तृतीयपादतः पंचमाध्याय-पर्यन्तरूपे | दशपादरूपे ह्यस्मिन् द्वितीये विभागे सूत्राणां इयत्तावधारणमेवम् :अध्यायः पादः सूत्रसंख्या प्रथमविभागगतपादद्वयः ३ ३ १०८ । सूत्र - संख्यया सह तृतीयाध्यायस्य सूत्र संख्या ५२१ . १ - १२१ । चतुर्थाध्यायस्य १२३ ११५ सूत्र-संख्या ४ १२२ ४८१ १ १७४ पंचमाध्यायस्य ५ ३ १४१ सूत्र संख्या ४९८ सर्व सूत्राणां योग-संख्या १५०० पञ्चदश शतानि । Ssss oc oc c oc oc ww c ww Page #614 -------------------------------------------------------------------------- ________________ विशोध्य पठन्तु पंक्तिः शुद्धपाठः १२ 4 १० करोति चेत् डुदांगक दुधांगक् ईयाताम् स्यावस् स्यताम् स्यथास् सं.ताच्छील्यार्थात् नटो कत स्थं विषयात् क्यको सूत्राय क्रमन्ते क्रमेः उष्ट्रो १५ . शगाल: कन्याम् सृघ्नमु Page #615 -------------------------------------------------------------------------- ________________ पत्रम् ૪૨ ४७ ५२ ५२ ५४ ५४ ५६ ५६ ५७ ५९ ६१ ६५ ६६ ७२ ७५ ७७ ७७ ७८ ८० ८१ ૮૨ पंक्तिः १३ ७ १३ ६ १३ ४ १९ ㄨㄨ १५ १५ ११ & L १५ १३ १४ १३ ५ १४ ८ ^ शुद्धपाठः परेणापराजयो वा विकुर्वते विस्मापनम् भीष् वादयते धातोः संयच्छते यजते यजति वा सयच्छति व्याङपरे अय. एभ्यो अव्यवधानेन मुक्तिमिच्छति स्तो लुक् उदीर्य रोमन्यात्कर्मणः दुःखायते उत्पुच्छयते परिपुच्छयते Sर्थ - आहवत्र्यति Page #616 -------------------------------------------------------------------------- ________________ पत्रम् पंक्तिः शुद्धपाठः १२ १ ON orm » चकासाम्बभूब स्यात् श्लिषः श्लिषः श्रयादिभ्यश्च अचकमत सत्यतै अश्वयीत् अनुचत्-अम्रोचीत् अतायिष्ट अदिषाताम् भ्रम-क्रम-क्लम भ्राम्यति स्कुगश्व सम्प्रति अकर्मिका कतरि हवः शिति आपेश्च द्विः स्यात् धिप्सति मुचेोऽक् . १६ ११८ १५ ११९ ११९ ११९ Page #617 -------------------------------------------------------------------------- ________________ पत्रम १२० १२३ १२३ १२५ १२७ १२८ १२८ १२९ १३७ १३४ १३६ १३९ १४२ १४६ १४६ १४६ १४८ १५० १५० १५५ १५६ १५६ पंक्तिः १५ ५ १३ १३ १६ mo ३ ११ १३ ८ ८ ८ १४ ३ १९ १० ११ १३ ६ ११ शुद्धपाठः शक-पत-पदामिः त्रप. भ्रम - स्वरस्य हो घ घः प्रजिघाय ऋतोऽत् पृ-ऋ. बनीभ्रश्यते प्रफुल्तिः पिपावयिषति स्मृ-टु-० ऋत् वयो ऋरूपाः यक्षीष्ट स्यात् उष्टः उशन्ति ४-१-९६ स्पर्शऽर्थस्य घृतम् Page #618 -------------------------------------------------------------------------- ________________ पत्रम् १६४ १६४ १६५ १६५ १६६ १६७ १७० १७० १७० १७१ १७२ १७५ १८० १८४ १८५ १८५ १८६ १८६ १८९ १९२ पंक्तिः ११ १८ ३ १६ ७ ང་ ११ AP ov ३ १५ १४ १५ ૨. १३ n vটি ሪ यज्ञाङ्ग गत्वम् भोज्यं त्याज्यः याच्यः वचे: शुद्धपाठः खड्गवत् यप् अक्ङिति दीडो उपदाता अध्याय ४ पाद - २ निर्देशात् उपदायो अलुवजे कापयति व्ली परिस्खादं ऋदिद् अबीभसत् अबीभषत् अमीमिलत ऋद्-ऋवर्णस्य अवजे ४-२-४९ Page #619 -------------------------------------------------------------------------- ________________ पत्रम् पंक्तिः शुद्ध पाठः १८ १५ प्रश्रथ० किंङति सनः अपचितिः रदाद् तस्येति ११ परो निर्वातो ४.५०१००, ४, or ora १७ प्रत्ययाद् दरिद्रति ओतः एषां शिति भत्यादौ पा-घ्रा ष्ठिव तातड़ २१८ २२२ २२२ २२३ २२४ तात परेषाम् इयुसौ ऐयरुः य् वा. २२६ २३१ १४ Page #620 -------------------------------------------------------------------------- ________________ पत्रम् पंक्तिः द्धपाठः سم २३३ २३४ २३४ २३५ २३६ २४१ २४३ سم سم سم سم २४५ २४६ २४७ २४८ २५१ २५३ - २५४ २५६ u o ar aon x or an n n wa on x ax a 5 w or सस्वजे नंष्ट्रवा ऋतित्वा वौ-उदिति . प्रकुचितः अकृत उपायत प्रौर्णवीत्-प्रौणुवीत् उपान्त्यस्य-अस्य नाम्न: वा वृद्धिः स्यात् ४-३-५९ सः पिजः तेर्दिस्यो अस्तेश्च न्-णोश्व भावयामाहे दन्द्रिाति २५८ मित् २६० २६४ २६२ २६५ २६६ २६८ समियिष्यति प्रत्यये उपदिदीयाते रए वजे Page #621 -------------------------------------------------------------------------- ________________ पंक्तिः शुद्धपाठः पत्रम् २६९ २७० २७१ २७१ २७६ २७९ २८० जेघीयते जघान अङि अश्वत् अश्वीयति क्शांग-रूयांगो प्रदत्तः निदत्तम् हनो अध्यध्यत् विषये अयास्यत् तंग्रहादिभ्यः २८० २८७ .. २८८ २८८ . २९० ऋनः प्राविषिति . २९२ २९७ २९८ २९८ २९९ ३०२ ३०३ ३०४ सिस्नयिषते तितदिषति ऊणुत्वा स्वार्थ आदिः लग्नम् اسع Page #622 -------------------------------------------------------------------------- ________________ पत्रम् पंक्तिः शुद्धपाठः ३१० ३११ ३१४ ३१४ ३१५ ३१७ ३१८ له سه ३१८ सिन्नम् मेदितम् जप-चम-रुष० सस्रष्ठ ९-१४-१८. तृ-नित्यानि आदिःइट आजीत् ईशीड:सेवे० ईशिषे रोदिष्यति - स्वप्स्यति प्रतिस्कीर्णम् श्रयाथे स्सट्र विकिरो गौः जभः लाभ له م ३२२ ३२२ movry سه سع ३२२ ३२३ ३२३ ३२४ ३२७ سع س ३३० हषां س سع यूवर्जनम् प्रणिस्ते ३३५ ३३९ wor चैत्रण ३४३ अपवादेन Page #623 -------------------------------------------------------------------------- ________________ पत्रम पंक्तिः शुद्धपाठः ३४६ ३५२ ३५४ ३५६ ३६१ चौरो बा वृग कल्कः अच् ग्रहास्रोणः नयः नायः हृ-साभ्यां ३६२ ३६७ ३६७ पथिप्रज्ञः ब्राह्मणः ३६९ ३७० 1422222232 » विषदः ३७४ ३७६ ३७८ ३७९ ३८० हृगः नान्दी सूत्रमन्त्र भद्रकार: द्विषतः अत्च सर्वकषः शत्रुसहो कर्तुः कर्मभ्यः तदन्तात्व्यर्थे ३८१ ३८२ ३८४ ३८५ ३८८ Page #624 -------------------------------------------------------------------------- ________________ ११ पत्रम पंक्तिः शुद्धपाठः ३८९ ३९० ३९२ ३९४ ३९४ ३९९ nay on May 2 * . आढयीभविता स्युः पाश्र्वादिभ्यः कर्तृवृत्तेः ५-१-१४२ गिन् उष्ट्रकोशी ब्रह्मणो कुत्स्ये क्रियान्तर-आकांक्षायां अभुमहि पृष्ट-प्रतिवचने समन्ताद् ४२४ ४२७ ४४७ ४६१ ४६६ ४७४ ४९२ ५०६ नहः त्रट किंवृत्ते पू-ल्वः अलन्तौ व्यध-जप-मद्यः भावाऽकों: अकार्षीः Page #625 -------------------------------------------------------------------------- ________________ पत्रम् शुद्धपाठः पंक्तिः १९ ५१० ५१८ ५२४ १४ अनद हितावहम वलभ्याः उपपदयोः वीहोंन् सामान्यार्थस्य ५५० _ २० श्री सिद्धहेमचन्द्र-शब्दानुशासन-लघुवृत्तेः . द्वितीय-भाग-सूत्रानुक्रमः सूत्राणि . अबौ दा-धौ दा अध्यतनी-दि ताम् अप-स्किरः अन्वाइ.-परेः अवात् अननोः सनः पृष्टम् सूत्राणि पृष्ठम् ३ अधेः प्रसहने ४२ ६ अनोः कर्मण्यपति १७ अणिक्कर्म २१ अणिगि प्राणिक का० । ३७ अशवि ते वा ३८ अट्यति-सूत्रि Page #626 -------------------------------------------------------------------------- ________________ पृष्ठम् २०६ २०८ २०८ २०९ २११ २२० २५८ २५९ सूत्राणि भचि अमाव्ययात्० अङ्गानिरसने० अश्लिषः अयि र अन्यस्य अव्याप्यस्य० अवित्परोक्षा० अनादेशाऽऽ . अडे. हि हनो अघोषे शिटः असमामलोपे० अस्याऽऽदेराः० अनाती नश्वान्त अविति वा अहन् पञ्चमस्य० अनुनासिके च० भत्ति-री-लि ही० अमोडकम्य मेचमः अञ्चोऽन याम् अकद-घिनोश्व० अपाच्चायश्चि; को पृष्ठम् सूत्राणि ६९ अनुपसर्गा:० ७३ भतः प्रत्ययाल्लुकू ७९ असंयोगादोः ८८ अत: शित्युत् ११४ अन्तो नो लुक , ११५ अनतोऽन्तो० ११९ अस्तेः सि० १२१ अशित्य० १२२ अत: १२७ अस च लौल्ये १३१ अस्त ब्रुयो भू० १४० अघक्यब० १४३ अद्यतन्याँ वा० १४४ अडू धातोरादि० १४७ अबिदूरेऽमेः १६० अपचितः १६१ अदश्चाद १७५ अपाच्चतुष्पात्-० १७९ अः सृजि-दृशो. १९० अतो म आने १९२ अद्यर्थाच्चाऽऽधारे १९९ असरूपोऽपवादे० २६२ २७६ २७७ २७७ २७५ २७८ ३१३ ३२० ३२२ ३२८ ३३१ ३४१ Page #627 -------------------------------------------------------------------------- ________________ सूत्राणि पृष्ठम् सूत्राणि पृष्ठम् W ع ४८० w ४८२ W ४८२ ع ૪૮૨ ५०८ अग्निचित्या अच अबह-सा अचित्ते टक् अऽच् असूर्योग्राद् - दृशः अदोऽनन्नात् अजातेः शीले अग्नेश्चः अनोर्जनेर्डः अजातेः पञ्चम्या: अद्यतनी अनद्यतने ह्यस्तनी अयदि स्मृत्यर्थे ३५१ अविवक्षिते ३५६ अनयतने ३वस्तनी ३६२ अवात् ३६८ अ-यज्ञे स्त्रः ३७१ अन्तद्धिः ३८८ अभिव्याप्ती ३९७ अन्ट ३९९ अवात् तृ-स्तृभ्याम् ४०३ अश्रद्धाऽमर्षेऽन्यत्रापि ४०४ अयदिश्रद्धाघातौ नवा ४०५ अधीष्टी ४०९ अहे तृच् ४१० अन्यथैवं० ४११ ع ه م ५४१ م ه » आ आशीः क्यात् क्यास्तां० ७ आङो यम-हन.. आशिषि नाथः २२ आधाराच्वोपमाना आङोज्योतिरुद्गमे ३० आद्योऽश एकस्वरः आम कृगः ४० आगुणावन्यादेः WwG Page #628 -------------------------------------------------------------------------- ________________ सूत्राणि पृष्ठम् सूत्राणि पृष्ठम् आङोऽन्धूधसोः १५४ मासु-यु-वपि-रपि- ३४४ आत् सन्ध्यक्षरस्य १६८ आशिष्यकन् ३६४ आः खनि-सनि-जनः १९६ आतो डो० ३६६ आ च हो २१४ आशिषि हनः आशिषि तु-ह्योस्तातङ् २२२ आयुधाऽऽदि० ३७३ आतो णव औः २२३ आड: शीले आतामाते आथामाथे० २२३ आधारात् ३ ९२ आत् ऐः कृद्बो २४८ आङः क्रीड-मुषः ४३२ आमन्ताऽऽल्वाऽऽय्ये० २६३ आडगे युद्धे ४७२ आशिषीणः २७२ आहावो निपानम् ४७२ आदितः ३०९ आङो रूप्लोः ४७४ आङो यि ३२६ आस्यटि० ४९५ आसीनः ३३१ आनायो जालम् । ५१४ आङ ३३३ आशिष्याशी आतुमोऽत्यादिः कृत् ३३५ आधारात् आरम्भ ३४० आनुलोम्येऽन्वचा ५७० ه ५६५ २४३ २५७ इङ्गितः कर्तरि इर्दरिद्रः इको वा इन्ध्यसंयोगात्० १३ इश्च स्था-दः २१३ इट ईति २३१ इडेत्-पुसि० २३३ इणिकोई २६७ २८५ Page #629 -------------------------------------------------------------------------- ________________ सूत्राणि पृष्ठम् सूत्राणि पृष्ठम् ४८५ इद सिजाशिषो० इवृद्-भ्रस्ज० इसासः शासो० इरम्मदः इडितो व्यञ्जना० इडोऽपादाने २९१ इणोऽभ्रषे २८६ इषोऽनिच्छायाम् ३३२ इ:-कि-श्तिव ३८८ इच्छाऽर्थे० ४२९ इच्छाऽथें० ४६० ५०१ ५१५ ५३८ chor ई-गित: ई-च गणः ईव्यंजनेऽयपि ५४ ईश्च्याववर्णस्या १४३ ईशीड. से-वे. २६८ २७४ ३१८ २२५ २३६ २४० उपसर्गादम्योो वा उत्-स्वरायुजे० उदश्वरः साप्यात् उपातू उदोऽनूहे उपात् स्थः उपान्त्यस्या० १६ उ-इनोः १६ उति शवहरे० १९ उपान्त्ये ३३ उद्यमोफ्रमौ० ३५ उत औविति० ४५ उपसर्गादूहो हृस्वः १८५ उवर्णात्.. २५० २५१ २७२ Page #630 -------------------------------------------------------------------------- ________________ पृष्ठम् सूत्राणि उपाद् भूषासमवा० ३२० उणादयः उदित: स्वराऽन्नोऽन्त ३२३ उदः ः उपात स्तुती ३२६ उपसर्गाद् उपसर्गात् खल्घ० उपसर्गादात: . उवर्णादावश्यके ३४४ उद्कोऽतोये उपसर्गादातो. ३५८ उपात् किरो० उदः पचि-पति ४२२ उपपीड-रुध-० उपसर्गाद् देव० पृष्टम् ४५७ ४७६ ४९१ . ५०१ ५१३ ५६७ ३२७ उद् दुषो णौ ऊ र्थात् पू:० १८७ ऊदादिभ्यः ५६६ ऊदितो वा २९४ ऋतेड्यः ऋध ईत् ऋतोऽत् ऋमतां रीः ऋद् ऋवर्णस्य -हीघ्रा-ध्राऋवर्ण ऋत्-तृष-मृष० . ६३ ऋत: स्वरे या ११८ ऋतो री: १२९ ऋः १-१० १३६ ऋ-स्मि-पूज १८६ ऋवर्ण-यूष्णुग:० १९९ ऋतः २२७ -वृ-व्ये-ऽद. २३४ वर्णव्यजमाद् २४४ २७३ २८४ २९८ ३०२ ३१४ ३१५ ३ Page #631 -------------------------------------------------------------------------- ________________ सूत्राणि ऋवर्णात् ऋषि-नाम्नो:० पृष्टम् सूत्राणि २४१ ऋदुपात्यादकृषि० पृष्ठम् ३५३ ऋदिच्छ्वि० ऋल्वादेरेषां० ९२ ऋतांविख्तीर् ३३१ एताः शितः एक-द्वि-बहुषु एकधातौ कर्मक्रिय० एकोपसर्गस्य च घे एषामीयजनेऽदः _ २८८ ३०१ ३८४ ५२३ ६ एत्य वृद्धिः १०. एकस्वरादनुस्वारे १०३ एजे: १८४ एष्यत्यवधौ २१३ मो १३८ मोष्टयादुर ७५ ओवः इथे ओर्जाऽन्तस्था० . मोजोऽप्सरसः ३३२ २१५ कर्तृस्थामूर्ताऽऽप्यात २४ कर्तयनद्भ्यः शव कमेणिङ् ६२ करणक्रियया क्वचित् कतु: किए गल्भक्लोब० ७४ कण्डूवादेस्तृतीयः कष्ट-कक्ष - कृच्छ-० ७६ क-उश्व-ब् ५६ ११० ११५ Page #632 -------------------------------------------------------------------------- ________________ सूत्राणि पृष्ठम् सूत्राणि पृष्ठम् कगे-वनु-जन-जष० १७८ कारणम् कषः कृच्छगहने ३०६ काल-वेला - सपये ५४२ कतरि ३३६ लेन तृष्यस्वः क्रिया० ५७५ कर्मण ऽण् ३६५ किंवृत्ते मातमी० ५२९ कत्तः खश ३८४ किङ्किगऽन्यथयोभ० ५३० कर्तुणिंगू ३९९ किंवृते लिप्पायाम् ४५४ करणाद् यजो भूते ४०० क्छि त यि शय् २७१ कमण्यग्न्यर्थे ४०३ कुषि-रजेाप्य बा. ९८ कालस्याऽनहोरा ५२४ कुटादेखिद्वदणित् २३१ कामोक्तावकस्चिति ५३८ । कुप्य-भिद्या ध्य-मिध्य० ३५२ कितः संशय-प्रतीकारे ६४ कुलार-शीर्षाणिन् ३६८ किरो लवने कुख्यात्मोदरात किम्-यत्-तद्-बहोरः ३७५ कूलाहओद्वहः । ३८६ किरो धान्ये ४८४ करः शस्तन्याम् कषोऽनिटः ४५२ कृग् तनादेश १०१ पदा कोर्नवा ४५४ कृगो यि च २०९ कर्मणोऽण ४५८ कृत-चूत-नृत-१० २९९ करणाऽऽघारे ५१. कृ-वृषि-मृधि शंसि० ३५३ काम सप्तमी च बा ५२८ कृगः खनन करणे ३८४ करणेभ्यः कृग:-सु-पुण्य-पाप० ४०२ कर्तुजींव-पुरुषान्नश० ५६५ कृताऽस्मरणाऽतिनिहवे० ४१३ ३७१ २७ Page #633 -------------------------------------------------------------------------- ________________ २६५ कृमः सूत्राणि पृष्ठम् सूत्राणि पृष्ठम् कृगः शश्च वा ४९६ यादेः कृग- ग्रहोऽकृतजीवात् ५६१ क्रमः किस्व वा १६० कृगोऽव्ययेनाऽनिष्टो० ५७७ क्रमो दीर्घ: परस्मै क्यक्षो नवा २६ क्रय्यः क्रयार्थे । क्या ७४ क्रमः क्यः शिति व्यात्-क्रव्यादाबाम० ३९८ क्य यडाऽऽशोय २२६ क्रुधू-संपदादिभ्यः क्विप् ५०२ क्यो वा २६१ क्वा २३८ षयनि २७४ क्त्वा तुम्-अम्-भावे ३४१ क्रियाऽर्थो धातुः २ क्त-क्तवतू ४०६ क्रियातिपत्तिः स्यत्०४ केटो गुरोव्यञ्जनात् ४९८ क्रियाव्यतिहारेऽगात० १४ क्लेशाऽऽदिभ्योऽपात् ३६८ क्रियायां क्रियार्थायां० ४५७ क्विपू : ३९६ क्रीडोऽजने २० क्वचित् ४०५ क्रमोऽनुपसर्गात २७ क्लीवे क्तः ५०७ खेय-मृषोये ख्याते दृश्ये ३५२ खनोड-डरेके-कवकघव० ५१४ ४११ रुणम्चाऽऽभीक्षये ५५३ ममेः क्षान्तौ . ३१ गन्धना-ऽवक्षे-सेन. ४१ Page #634 -------------------------------------------------------------------------- ________________ . सूत्राणि गत्यर्थात् कुटिले ग-होजः गम-हन-जन-खन० गमां को गमिषद्यमश्छः गमो वा गमोऽनात्मने गम-हन-विद्ल गत्यर्थाऽकर्मक गस्थकः गत्वरः गा-पा-स्था-सा० गाः परोक्षायाम् गायोऽनुपसर्गात् टक् गा-पा-पचो-भावे पृष्टम् . सूत्राणि पृष्ठम् ६७ गात्र-पुरुषात् स्मः ५६० १३० गुणोऽरेदोत १८९ गुपौ-धूप-विच्छि० ६ २ १९५ गुप्-तिजो गर्हा-क्षान्तोन् ६३ २१६. गुरूनाम्याइरनृच्छु!ः ८३ २४१ . ग-लुप-सद-चर-जप ६८ २९९ गृणोऽपरोक्षायां दीर्थः २९० ३१६ गेहे प्रहः ३५८ ३४० गोहः स्वरे १८८ गोचर-संचर-वह-ब्रज० ५११ ४४३ ग्रह-वश्व-भस्ज-प्रच्छः १५० २६८ । प्रह-गुहश्च सनः ३०३ २८७ ग्रहादिभ्यो णिन् ३५७ ३६५ ग्रहः ४७७ ४९४ ग्ला-हा-ज्य: ५०४ २८३ ३.७ यण्यावश्यक १६४ स्थल सनद्यतनी घटादेहस्वो दीर्घस्तु० १७७ घुषेरविशब्दे घनि भाबकरणे . १९३ घसेकस्वराऽऽत घ्रा-मोर्यद्धि २६९ ध्रा-मा-पा-ट्धे० ३५९ Page #635 -------------------------------------------------------------------------- ________________ २३ पृष्ठम् सूत्राणि सूत्राणि पृष्ठम् हे पिन: पीप्यू १२७ हौ सासहि-वावहि० ४२६ ___ ४८७ चल्याहारार्थेड्. बुध-युध० ६० चिक्लिद-चक्नसम् ११७ चराचर-चलाचल-पतापत० ११६ चिस्कुरोर्नवा १७२ चरफलाम् . १३५ चित्ते. वा १८७ चहणः शाठ्ये १८२ चिति-देवाऽऽवासी. चक्षो वाचि कशाग २७८ चित्र चरेः भासवगुरौ ३४९ चीवरात परिधानाऽजने ८० चरेष्टः ३९३ चुरादिभ्यो णिच् ७० चल-शब्दार्थादकमक ब् ४२८ व्यथें भृशादेः स्तोः ७५ चाँदरात पूरेः ५५९ व्यर्थे काप्याद् ५१६ च यः कीः १५१ चेलास्विनोपेः ५३० छा-सो-वां २८२ छदेरिस्-मन्-त्रद-को १८३ छन्दो न नि ४८३ जप-अभ-दह-दरा-भज० १३५ जाग्रुष-समिन्धेर्मवा ज-नशो न्युपान्स्ये० २३३ जाशा-जनोऽत्यादौ जभः स्वरे ३२४ जागुः किति ८४ २१५ २२७ Page #636 -------------------------------------------------------------------------- ________________ सूत्राणि पृष्ठम् सूत्राणि पृष्ठम् आगु-बिणवि २४८ ज्या-व्ये-ध्यधिक १४५ आया-पश्चिहूनति ३६९ ज्यश्च यपि जागु: ४३१ ज्या व्यधः मिति १४९ जागुरश्च चल-हल-झल-ग्ला० .१८२ जिन्नतरिः १८६ जेर्गि:सन्-परोक्षयोः १२८ जि-विपू-यो० ३५४ जीप्सा-स्थेये जि-इण-ह-दि-विधि० ४४१ ज्ञः ज भ्रम-बम-स. १२३ शोऽनुपसर्गात ज-नश्चः क्त्वः २९४ ज्ञप्यापो ज्ञीपीपू षोऽतृः ४०६ ज्ञानेच्छाऽर्चाsर्थ-. 150550 ४४९ जिच् ते पदस्तलक्च ९३ णिति २४७ णिति चात् २७० मिणवि घन् २७० जि-ख्णमा ३२७ ट धे ८९ दधे-ध्रा-शा-च्छा-खो-वा २५५ ३६३ दिवतोऽथुः टमणू डाच-लोहितादिभ्यः षित् ७६ डीय-भव्यदित क्तयोः ३०३ वितरित्रमा तत्कृतम् ४९० Page #637 -------------------------------------------------------------------------- ________________ २४ पृष्ठम् १५२ सूत्राणि पृष्ठम् . सूत्राणि ण. णक्-तृचौ ३५६ रनिटि णिज्बहुलं नाम्न:कृगादिषु ८० जौ-ड सनि -णि-श्रिदू-धु-कम:० ८९ णौ क्री-जील: णि स्नुथ्यात्मनेपदाऽक० १०८ जो मृगरमणे णि द्वाडन्त्यो णवू २५० णौ अज्ञाने गमुः णि-वेत्त्यास-श्रन्थ-घट्ट० ५०१ णौ सन्-डवो णिन् चाऽऽवश्यकाऽध० ५४४ णौ दान्त-शान्त० १७१ १९२ २८६ ३१० तत् साप्याऽनाप्यात्० १२ तिर्वा ष्ठिव: १३१ तपसः क्यन् ७९ ति चोपान्त्याऽतोऽनोदुः १३५ तक्षः स्वार्थे वा - ४९ तिष्ठतेः १८७ तपेस्तपः कर्मकात् १०२ तिवां गवः परस्मै २२१ तपः कत्रनुतापे च १०७ तिकतौ नाम्नि ३६४ तनो वा १५९ तियचाऽपवर्गे ५७८ तनः क्ये १९८ तुमर्हादि च्छायां. ७१ तन्भ्यो वा ल-थाखि० २५५ तुदादेः शाः तव्याऽनीयौं ३४७ . तुः ३०१ तन्व्यघीण-श्वैसातः ३६२ तूष्णीमा तत्र कसु-कानी० ४०८ तेहादिभ्यः २९० ५८१ Page #638 -------------------------------------------------------------------------- ________________ २५ सूत्राणि पृष्ठम् | সুয়ালি पृष्ठम् ते कृत्याः तौ सनस्तिकि तो माझ्याक्रोशेषु तृ-त्रप-फल-भजाम् क्तयोरनुपसर्ग स्य तऽनिटश्च-जोः क ० क्तयोः त्यज-यज-प्रवचः ३५६ तृहः श्रादीत् २५२ १९८ तृ अने वा २७८ ४१८ तृन् शील-धर्म-० ४२१ १२३ तृषि-धृषि-स्वपो-० ४४४ १५३ त्यदाद्यन्यसमानादु० ३९८ १६२ त्रीणि त्रीणि अन्ययुष्म० ९ २९३ त्रसि-गृधि-धृषि-क्षिपः० ४२३ थे वा १२५ ३० ११८ ४२५ ३ दया-ऽया-ऽऽस्-कास ८३ दागोऽस्वाऽऽस्यप्रसार दम्भो-धिपू-धीप् ११९ दाश्वत्साहृतमीदवत् दभ्भः १२५ दा-दघे-सि-शद्-० दंश सञ्जः शवि १९२ दिवादेः श्यः दशनाऽवोदैधौन-प्रश्नथ० १९४ दि-स्योरोद दरिद्रोऽद्यतन्यो वा २५९ दिद्युत्-ददृद्-जग० दत् २८१ दीप्तिज्ञान-यत्न दश्वाऽतः ३६७ दीप-जन-बुधि-पूरि० दशेस्त्रः ४४८ दोघमवोऽन्त्यम् दंशेस्तृतीयया ५६७ दीङः सनि वा ४४५ ४२ ९३ १५८ १७० Page #639 -------------------------------------------------------------------------- ________________ EAS ४३० A सूत्राणि पृष्ठम् सूत्राणि पृष्ठम् दीय दीङ: क्ङितिस्वरे २६६ दशः क्वनियू ४०४ दीघश्विथड्-यक् २७३ यद्भ्योऽद्यतन्याम् दु-गोरू च २०४ युतेरिः . दुह-दिह-लिह-गुहो० २५८ द्रम-क्रमो यः दुहेछुघः ३९६ द्वितीयायाः काम्य: दुर्-स्वी-षतः कृच्छा० ५१५ द्विर्घातुः परोक्षा० १११ देवाडर्चा-मैत्री-सङ्गम० ३४ द्वितीय-तुर्ययोः पूर्वी ___ १३० देदिगिः परोक्षायाम् १२७ द्वित्वे ह्वः १५१ देव-वाताद् आपः ३७५ द्वयुक्त-अक्षपञ्चतः २११ दो-सो-मा-स्थः इः २८१ द्वियुक्तोपान्त्यस्य० २३० दृ- वृग्-स्तु-जुषेति शाष: ३५२ द्विषन्तप-परंतपौ दृति-नाथात् पशाविः ३७४ द्वितीया ५७१ ३८० धनु-दण्ड-सह-ला० ३७२ धात्री ४४८ धातोः कण्डूवादेर्यक् ६५ धातोः सम्बन्धे प्रत्ययाः ५४५ धातोरनेकस्वरादाम् ८२ धुद-हस्वाल्लुगनिटस्तथो: २५६ ८३ धूम् प्रींगोनः १७४ धाय्या-पाय्य सान्नाय्य० ३४५ धूगौदितः ।। २९३ धारेधचं ३८२ धुग-सुस्तोः परस्मै ३१७ धारीडोडकृच्छ्रेऽतृशू ४२० धृष-शसः प्रगल्भे ३०६ धागः Page #640 -------------------------------------------------------------------------- ________________ २७ सूत्राणि पृष्ठम् सूत्राणि पृष्ठम् س ३२९ ३७० न प्रादिरप्रत्ययः . २ नवा परोक्षाय म् २७९ नवाऽऽद्यानि शतृक्वसू० ११ न वृद्भयः न गृणा-शुभ-रुचः ६८ नशो धुटि नमो-वरिवश्चित्रों० ७९ नन्दादिभ्योऽनः २५७. न कर्मणा जिच्च् १०६ नगरादरजे न-ब-द-नं-संयोगाऽऽदिः ११३ नग्न-पलित-प्रिया० ३८८ म शस्-दद-वादि-गुणिन; १२६ ननौ पृष्टोक्तौ सद्वत् ४१६ न कवते-र्य १३२ ग-न्वोर्ग ४१७ न हाको लुपि १३३ नणिड:-य-सूद-दीप० ४३० न वयो य १४८ नवा कण-यम-हस. ४७४ न बच्चेर्गतौ १६३ नोऽनि: श पे ५०४ न शिति नाऽसत्त्वाऽऽश्लेषे ८८ न तिकि दीर्घश्च १९६ नाम्नो द्वितीयाद्यथेष्टम् ११४ न वृद्धिश्वविति० २२९ नामिनो गुणोऽक्ट्-िति. २२५ न डीड्. शी.-पूड.. २३७ नामिनोऽकलि-हले: २४७ न श्वि-जागृ शस० २४६ नामिनोऽटि २४० न-जन-वधः २४९ नाम्नो वदः क्यप् च ३५० न दि-स्योः २५२ नाम्युपान्त्य-प्री-कृ- ३५७ नशेर्नेश वाऽडि. २७० नाडी-घटी-खरी-मुष्टि० ३८५ o do Page #641 -------------------------------------------------------------------------- ________________ २८ ५६२ सूत्राणि पृष्ठम् सूत्राणि पृष्ठम नाम्नो गमः खड्-डौच० ३९० नियश्चाऽनुपसर्गाद् वा ४७९ नाम्नि पुंसि च ५०६ निषेधेऽलं-खल्वोः० ५५१ नाऽनद्यतनः प्रबन्धा० ५२३ निमील्यादि० नाम्ना ग्रहाऽऽदिशः ५७३ निमूलात्-कषः निविय. १६ नीदाव-शसुयु ४४७ निहवे ज्ञः ३७ नृत्-खन-रञ्जः निजां शित्येत् १३७ न्यड्-कूद्गमेघादयः नि-प्राद् युजः शक्ये १६४ न्यादो नवा ४६२ निर्वाणमवाते । २०५ न्यभ्युपवेर्वाश्चोत् ४७१ नि-वि-सु-अनु-अवात् २८० न्यवात् शापे निष्कुषः २९३ न्युदोग्रः ४८४ निगवादे म्नि ३६० न्यायाऽवायाऽध्यायो० निर्णोदेशे ३९१ नोत निन्दो व्याप्यात् ४०१ नोव्यञ्जनस्यानुदित: १८९ निन्द हिस-विलश० ४३९ नेनद-गद-पढ-स्वन० ४६३ निरभेः पू ल्वः ४६९ नवु: ४८४ निद्योद्ध-सबोद्धना० ४६८ नु प्रच्छः ४७७ पञ्चमी-तु-ताम-अन्तु परोक्षा-णव-अतुमू-उस्० ५ परराणि कानाऽऽनशौचाऽऽ० ११ ७ परिन्यवात् क्रियः । १७ Page #642 -------------------------------------------------------------------------- ________________ २९ सूत्राणि पृष्ठम् सूत्राणि पृष्ठम् परा वे-जें: १७ परेः सृ-चरेर्य परोपात २८ पर्यधेर्या ५०२ परिमुहाऽऽयमाऽऽयस० ५३ पर्याय होत्पत्ती ५०६ पदान्तरगम्ये वा ५६ परेवा ५२५ पराऽनोः कृगः ५७ परराऽवरे - ५५१ परेमृषश्च ५८ पञ्चम्या त्वरायाम् ५७१ पञ्चम्याः कृगः ८६ परिक्लेइयेन ५७३ पचि-दुहेः १०४ पातेः १५६ पर्यपात् स्खदः १७९ पा-शा-छा-सा-. १७५ परोक्षायां नवा २८४ पाणि समवाभ्यां सृजः ३४३ परिचाय्योपचाय्या० पाणघ ताडघौ शिल्पिनि ३७१ पदाऽस्वैरि-बाह्या० ३५५ पाणिकरात् परिमाणार्थ-मित. ३८० पार्थाऽऽदिभ्यः शोड: ३९२ परोक्षे ४१३ पिब-एति-दा-भू २५४ परे-देवि-मुहश्च ४३७ पुच्छाद् उत्-परिव्यसने ७९ पारेदेवने ४५३ पुनरेकेषम् पञ्चम्यर्थहेतो ४५६ पुस-पौ २२६ पद-रूज-विष स्पृशो० ४५९ पुरन्दर-भगन्दरौं ३८३ पणेर्माने पुरोऽप्रतोऽग्रे सत्तेः परे ते ४८० पुव इत्रो देते ४४६ परेः क्रमे ४८५ पुरा-यावतोर्वर्तमाना ४५३ Page #643 -------------------------------------------------------------------------- ________________ ३० सूत्रामि पृष्ठम् सूत्राणि पृष्ठम् ३२३ < c wan ७ < WMM ४४० ४७५ पुनाम्नि घः ५११ प्रतेश्च वघे ३२१ पुजा-ऽऽचार्यक-भृत्युक्षेप. २३ प्रात् तुम्पतेर्गवी पूर्वस्याऽस्वे स्वरे १२९ प्रवचनीयादयः ३३८ पू-दिव्यञ्च शा-ऽगता. २०२ प्रणाय्यो निष्कामा० पूड-क्लिशिभ्यो नवा २९५ पृ-सृ-त्वोऽकः साधौ ३६४ पूर्वात् कर्तुः ३९४ प्राद् ज्ञश्च ३६७ पूड. यशः शानः ४१९ प्रिय वशाद् वदः पूर्वाग्रे प्रथमे ५५४ प्रत्च यम-यसः पृ-ऋ-भृ-मा हालामीः १३१ प्रात् सु-जोरिन् प्यायः पी. प्राद् रश्मि तुलासूत्रो प्रोपाद भारम्भ प्रत् लिप्सायाम् प्रतिज्ञायां ३६ प्रात्-स्नु-द्व-स्तोः प्रागवत् प्रल-मे गृधि-बच्चेः प्रश्नाऽऽरव्याने वेब ५०५ प्रत्यभ्यते: क्षिप: ५८ प्रैषानुज्ञा-पञ्चम्यौ ५४० प्रादेहः प्रचये नवा सामान्यार्थस्य ५४८ प्रयोक्तव्यापारे णि प्राक्काले प्रसमः स्त्यः स्ती: प्रमाण-समासत्योः ५७० . प्रात् तश्च मो बा १५६ प्रथण प्रमाणौ गृहांशे ४६७ प्राद् दाग: त्तः २७९ वादेहस्वः २१६ ४७७ ४८२ प्रते: Page #644 -------------------------------------------------------------------------- ________________ सूत्राणि पृष्ठम् सूत्राणि पृष्ठम् फेनोष्म-वाष्प-घूमाद् उद्वमने ७८ . ७.. . .. ४०. बहुलम् लुपू ६९ ब्रूगः पञ्चानां २२१ बलि स्थूले द्रढः ३८८ ब्रूतः परादिः २५२ बहुलम ३३६ ब्रुवः ३५६ बहु-विध्वरुष तिलात् ३८७ ब्रह्मादिभ्यः बन्धेर्नाम्नि ५६४ ब्रह्मणो वदः बिभेते-भीष्व ५२ ब्रह्म-भ्रूण-वृत्राक्विप् ४०२ --- -भ - भविष्यती-यति० ८ भाव कर्मणोः भजे: जो वा १९१ भावे चाऽऽशिता० ३८० भवतेः सिजू लुपि .२२१ भाववचनाः भव्य-गेय-जन्य-रम्या० .३३७. भावाऽकों: ४६० भजो विण ३९६ भावेऽनुपसर्गात् ४७३ भनि-मासि-भिदोघुरः ४४२ भावे ५०७ भविष्यति ४५२ भित्तं शकलम् भाण्डात् समाचितौ ८. भियो नवा २१४ ४५८ Page #645 -------------------------------------------------------------------------- ________________ ४६१ भिक्षा-सेनाऽऽदायात् ३९३ भू जेः ष्णुक् ४२२ भियो रु-रुक-लुकम् __४४२ भूषा क्रोधार्थ जु० ४२८ भिदादयः ४९९ भूश्यदोऽल भी-ही-भृ होस्तिव्वत् : ८५ भूतक्त् चाऽऽशंस्येवा ५२० भीमादयोऽपादाने ३४२ भूने ५२६ भीषि-भूषि-चिन्ति ५०० भृजो भन २७९ भुनजोऽत्राणे २२ भृगो ऽसंज्ञायाम् ३५५ भुजो भक्ष्ये १६५ भृतौ कर्मणः ३७८ भुज-न्युज-पाणिरोगे १६६ भू-वृ-जि-त-तप० ३८१ भुवोवः परोक्षाऽद्यत० १८८ भृगो नाम्नि ४९५ भुवोऽवज्ञानेवा - ४८० भृशाऽऽमीक्ष्ण्ये ० ५४६ भुजि-पत्यादिभ्यः ५१० भ्यादिभ्योवा ५०३ भूड प्राप्तौ णिक ७० । भ्रास-भ्लास-भ्रष-क्रम० ९७ भूषार्थ-सन्-किरादिभ्यश्च १०८ भ्राज-भास-भाष दीप० १८५ भू स्वपोरदुतौं १४५ भ्रजिऽ अल कृग० ४२१ मव्यवि-श्रिवि-ज्बरि म वि अस्याः १६१ मन्वात् णिन् ३८३ २१९ मन्-वन-क्वनिप-विच्० ३९६ ३२९ मथ-लपः मिरजेः सः Page #646 -------------------------------------------------------------------------- ________________ ३३ सूत्राणि पृष्ठम् .. सूत्राणि पृष्ठम् माने ३९५ ४६९ २३८ w मारण-तोषण-निशाने ज्ञश्च १८१ मूलविभुजादयः ४८९ मुर्ति-निचिता भ्र० माड-यातनी ५४५ मृषः क्षान्तौ । मिथ्याकृऽभ्यासे ५३ मृमोऽस्य वृद्धिः .. मि-मी-मा-दाभित्० १२० मृगयेच्छा-याच्चा० निगमीगोऽखलू अचू० १७० मेडो वा मित् मिदः शूये २२६ मेघत्ति-भयाऽभयात् ० मुरतोऽनुनासिकस्य १३४ मो ऽकाम-यमि० मुनादि-तृफ० ३२४ म्रियतेरद्यतन्याशिपि च ४९७ २६४ ३७९ २४९ २५ ww : यमः स्वीकारे यम: सूचने २४१ यजादि-वश-वचः १४८ यडू.-तु-रु-स्तोब-० २५३ यादि-वचेः किति १५० यपि चादो जग्ध . २८३ यजेर्यज्ञारगे १६४ यमि-रमि-नम्यातः ३१७ यवङिति १७० य एत् चाऽऽतः ३४८ यमोऽपरिवेषणे णिचि च १८० यमि-मदि-गदो-० ३४८ यमि-मि-नमि-० १९४ यनि-जपि-इशि-. १९५ यज्ञे ग्रहः ४८१ यः सप्तम्या: . २२३ यजि-स्वपि-रक्षि० . ४९० यपि Page #647 -------------------------------------------------------------------------- ________________ सूत्राणि पृष्ठम् सूत्राणि पृष्ठम् यत् कर्मस्पर्शात्० ५०८ सुज-भुज-भज० यथा तथादीर्घोत्तरे ५५५ युवर्ण-वृ-दु-वश० याम्युनोः इयम् इयुसौ २२४ यु-पू-द्रोर्घञ् याज्या दानचि ३४७ यु-दु-द्रोः यायावरः ४४४ योऽशिति यावतो विन्दजीवः ५५८ ये नवा यिः सन् वेध्यंः ११६ वृत् सकृत् यि लुक् २१५ वोः प्वयब्यञ्जने० युजादेनर्वा ४३२ ४६४ ४७६ ४७८ २६१ १९७ १५८ ३३३ २७३ रभ-लभ-शक-० १२० रि रौच लुपि रदादमच्छे-मदः० २०० रिः श-क्याशीयें रघ इटि तु परोक्षायामेव ३२५ रुधां स्वराश्ना ० रभोऽपरोक्षा-शवि ३२५ रुघः रजसू-फले-मलाद् ग्रहः ३७५ रुहः यः रम्यादिभ्यः कर्तरि ५०९ रुद-विद्-भूष-ग्रह० राधे-वधे १२१ रुत् पञ्चक'त् शि० राल्लुक १६२ रुच्याव्यथ्य-वास्त० ३७० रोमन्थाद् व्याप्यात्० रात्रौ वसोऽन्त्ययामा-० ४०९ रोरुपसर्गात् १०१ १०६ १७३ २३९ ३१९ ३३७ ७७ राजघः Page #648 -------------------------------------------------------------------------- ________________ सूत्राणि पृष्ठम् सूत्राणि पृष्टम् लघोदीर्घोऽस्वरादेः । १४१ लिम्प-विन्दः ..३६० लङ्गि कम्पयोरुप० १९१ लिप्स्यसिद्धौ ४५५ लघरुपान्त्यस्य २२६ लिडू.-लिनोऽर्चाऽभि० ५१ लघोर्यपि २६३ लीड्. लिनोर्वा १७१ लभः ३२६ लुभ्यञ्चेषिमोहाचें २९५ ललाट-वात ३८० लू-धू-सू-खनि० लष-पत-पदः ४२७ लगिद्-युतादि-पु. लियो नोऽन्तः स्ने १७३ लो ल: लिहादिभ्यः ३५६ ४४७ वर्तमाना-तिवू-तस्- ० ४ वर्योपसर्या-वद्य-प० ३४४ वदोऽयात् ५५ वा करणे . ३५० वश्व-संस-ध्वंस-भ्रस? : १३४ ।। वहाऽभ्रात् लिहः .. .. ३४६ . वशेरयङि . १५० वयः शक्ति-शीले ... ४१९ वचोऽशब्द-माम्नि १६६ वसति गम्यादिः . ४५१ वन्याङ् पञ्चमस्य . १९८ वर्षादयः क्लीबे . . ., . ४६४ वे--मि-अविति वा २०८ वर्ष विघ्नेऽवात् ग्रहः ४७५ द्वज लूरः २४६ वय॑ति हेतुफले .. ५३७ Page #649 -------------------------------------------------------------------------- ________________ सूत्राणि पृष्ठम् सूत्राणि पृष्ठम् १६६ २५० ४२४ वा लिप्सायाम ३५ वा हेतु सिद्धौ० ४५१ वाऽऽत्मने ९१ विवादे वा ४४ वाऽऽक्षः ९८ विय प्राने १७२ वा श्रन्थ-ग्रन्थो० १२५ विरुघ-न्यग्रोधी वा वेष्ट-चेष्ठः . १४३ वितं-धन-प्रतीतम् २०७ वा परोक्षा यडि १५३ विजेरिद २३२ वाऽभ्यवाभ्याम् १५६ वि-श्रमे वाऽप गुरोणमि १६९ विशेषाऽविवक्षाव्या० ४०९ वामः १९५ विन्द्विच्छू वाऽऽकोशदैन्ये २०३ वि-परि-प्रात्-सत्तः ४३४ वा द्विषाऽऽतोऽनः २१० विच्छो नड्. ४९१ वा स्वीकृती २४२ विधि-निमन्त्रणा० ५३८ वाप्नोः २६४ वि-दरभ्यः का. ५५७ वाऽयतनी क्रियाति. २८७ विश-पत-पद-० ५७३ वाऽऽधारेऽमावास्या ३४५ वृद्धिरादौत् वा-ज्वलादि-दु-नी० ३६१ वृद्भयः स्य-सनोः वाचंयमो व्रते ३८३ वृत्ति-सर्ग-तायने २८ वा कारक्षिायाम् ४१२ वृषाऽश्वाद् मेथुनेस्सो० २७५ वाऽद्यतनी पुराऽऽदौ ४१५ वर्तवृत्तं ग्रन्थे ३०६ वा वेत्तेः समुः ४१९ वृतो नवा० २९७ वादेव णक: . ४३८ बइ. मिक्षि लुष्टि . ४४० Page #650 -------------------------------------------------------------------------- ________________ सूत्राणि मृगो वस्त्रे वृष्टिमान ऊ० वेः स्वार्थे वे: कृगः शब्दे चा● वेर्तेः कित् वेरयः वेगे सव् वेत्तेर्नवा वेर्वय बेटोsपतः वेश्व द्रोः वेविच-करथ- सम्भ० वेर्दहः वेति-चिच्छद - भिदः० बेरशब्दे प्रभने वणे क्वणः बोपात् वो विघूमने जः 'वोग: सेटि 'बोदः बोतात् प्राकू पृष्ठम ४७६ ५५९ २९ ४७ ८६ १४६ २१६ २२० २८४ ३०४ ४३३ ४३५ ४३७ ४४२ ४८२ ४६४ ५९ १७४ २४५ ४७९ ५२७ सूत्राणि वोष्णः वौं व्यञ्जनादेः सन् ० वौण्णः aौ विष्किरो वा व्यक्तवाचां सहोकौ या स्तपः व्याहू. परे - रमः व्यञ्जना देरेकस्वरात् व्यञ्जनाच्छूना हेरानः व्यञ्जनस्याऽनादेर्लुकू व्यः व्यचोsay व्ये स्यमोर्यङि व्यस्थ - वि व्यञ्जनान्तस्यातो व्यजनानामनिटि ? पृष्ठम् २३२ २३५ २५१ ३२३ ४३ ४८ ५९ ६६ १०० १३१ ૪૮ १४९ १५१ १६९ २०१ २४५ व्यंजना देवपान्त्य ० २४५ व्यञ्जनाद् देः सश्वदः २६० व्याप्ये- घुर- केलिम ३३६ व्याघ्राssध्रे प्राणि-नसोः ३५८ पामे-लब : ४३६ Page #651 -------------------------------------------------------------------------- ________________ ३८ सूत्राणि पृष्ठम् सूत्राणि . पृष्ठ व्ययोद्रोः करणे ४६९ व्यञ्जनात् घजू ५१२ व्यध-अप-मद्भयः० ४७४ व्याप्याच्चेवात् ५६६ व्युगत् शीङः .४८६ व्रताद् भुजितन्निवृत्योः ८१ व्याप्यादाधारे ४९१ व्रताऽऽभीक्ष्ण्ये ४०० व्यतहारेऽनीहादिभ्यो० ५०३ वेयिवदनाश्वद० ४०८ ७८ शप उपलम्भने २१ शंसि-प्रत्ययात् ४९८ शदेः शिति शक्ताह कृत्याश्च ५४३ शको जिज्ञासायाम् शक धृष-ज्ञा-० ५८२ शव्दादेः कृतौ वा शान्-दान्-मान् बधात् ६४ शादर गतौ शात् १७६ शास्त्यसू-वक्तिख्याते० ९० शमोऽदर्शने १८० शाससु-हनः शाध्येधि० २०७ शमसप्तकस्य श्ये २१९ शासू-युधि-दशि धृषि० ५१७ शकः कर्मणि ३१० शापे व्याप्यात् ५५६ शकि-कि-चति० ३४८ शिदवत् । २३२ शकृत्-स्तम्बाद् वत्स० ३७५ ।। शिडोरत् २२० शपो नाम्नि अ: ३९१ शीड्. : शिति २७१ शत्रान्शावेष्यति० ४१८ शीलि-कामि-भक्ष्या० ३६५ शमाष्टकात् विनण् . ४३१ शीड नद्धा-निद्रा-तन्द्रा० ४२५ शं-सं-स्वयं-व-प्रद् ४४६ शुनी-स्तन-मुञ्ज० Page #652 -------------------------------------------------------------------------- ________________ सूत्रः णि शुष्क - चूर्ण-रु० शवन्देरारुः ε शृ कम-गम-इन० शेषात् परस्मै शेषे भविष्यन्त्ययदौ शो व्रते ५६१ ४२४ ४२७ ५७ ५७ २८२ शोकापनुद-तुन्दपरिमृज० ३९४ २१२ २१० २१२ १५६ ३९ १३९ शौ वा इनास्त्योलुक् इनश्चाऽऽतः इयः शीद्रव - मूर्ति ० श्रबोऽनाडू प्रतेः धनु- सु- द्रु- प्रु- ० ष्टिव् क्लम्बाऽऽचमः ष्ठिव सिवोनटि० ३९ सप्तमी - यात्-याताम् ० समः क्ष्णो पृष्ठम् २१८ २१९ १८ सूत्राणि श्नः शतम् हविः क्षीरे नपेः प्रयोक्त्रैक्ये नौति कृव-धिवु० श्रु-सद - वस्भ्यः० नो वायु-वर्ण-निवृ० श्रवादिभ्यः श्लिष - शींडू - स्था० श्वस्तभी-ता-तारौ ० श्वेताश्व - अश्वतर ० श्व श्वयति - असू - वच० श्वस - अप- वम-रुष ष षितोऽडू. समस्तृतीयया सं नि वेः पृष्टम् १५७ १५७ २१७ ४०७ ४६० ४९३ २३९ ८ ८२ १५२ २७० ३.११ ३२ Page #653 -------------------------------------------------------------------------- ________________ सूत्राणि सं-वि-प्रा-वात् समोगिरः सं-प्रतेर स्मृती समोमू ऋच्छ० समुदाये यमेरप्रन्थे सत्यार्थ वेदस्य आ: सवा सन यड·श्व सनि अस्म सं-परे सनि संयोगाद्-ऋदत्र्त्तेः सः सिजस्ते - दिस्यो सनस्तत्रावा स्रस्त: सि संयोगादेव शिष्येः सनि इड.श्च संयोगाद् ऋतः सह- लुभेच्छ रूप० सं-निवेरद: सं-परे:-गः स्सद् पृष्ठम् ३५ ३७ ३८ ४६ ४० ..५५ ८१ ९० ११२ १३८ १४८ १९७ २२८ २५३ २५६ २६६ २६७ २८६ २९२ २९६ ३०५ ३२० सूत्राणि संगतेऽअर्यम् सम्प्रदानात् चान्य संचाय्य - कुण्डपाय्य ० सभी वा समः ख्यः संख्याs हर्दिवा सर्वात् सहश्च सप्तम्याः प्रति सन्- भिक्षाऽऽशंखेरुः सस्त्रि-कि- दधि समः पुचैप-ज्वरे : सं-वेः सृजः ३६७ ३७६ ३८१ सहराजभ्यां कृग युधे: ४०४ ४०४ ४१८ ४२४ ४२६ ४३४ ४३४ सं-परि-व्यनु - प्राद्० सं प्राद् वसात् समस्याभिव्यमेश्वर : पृष्ठम् समनुव्याद् रुधः संप्री बोर्ध्वमौहूर्तिके सः स्थिर - व्याधि० सं- विक्युपशमः ३३७ ३४२ ३४५ ३५५ ४३५ ४३६ ४३५ ४३७ ४५६ ४५९ ४६२ Page #654 -------------------------------------------------------------------------- ________________ पृष्टम् २४१ २४४ ३१७ ७८ ३२८ . ४०६ सूत्राणि पृष्ठम् सूत्राणि समुदोऽजः पशौ ४६५ सिजाशिषौ आत्मने संमद-प्रमदौं हर्षे ४६६ सिचि परस्मै समा० समो मुष्टी ४७८ सिचोऽजे. संस्तोः ४८१ सुखादेरनुभवे सड्-घेऽनूद्धर्वे ४८८ सुदुभ्यः समिणा सुगः ४१३ सुग-सीधोः पिबः समजू निपत्-नि० ४९६ सुग-दुर्गमाधारे सत्सामीपणे सद्वबा ५१९ सु यनोइवनिप् सम्भा ने सिद्धवत् ५२२ सुग-द्विषाहः सत्रि सप्तम्यर्थे क्रियातिप० ५२६ सुयत्याद्योदितः सप्तम्युताप्योढेि ५३४ सूतेः पञ्चम्याम् । सम्भावनेऽलमर्थे तद० ५३५ सूत्राद् धारणे सतीच्छार्थात् सृजः श्राद्धे जि-० सप्तमी चौ_मौहति० ५४० सृजि - दशि-स्कृ-० सप्तमी यदि ५४२ सू-घस्यदो मरक् सस्मे ह्यस्तनी च ५४५ सृ-जि-इण-नश:० साहि साति वेद्य देजि ३५९ सृ-लहः प्रमनाऽऽक्षे साति-हेति० यूति० ४९४ सेासे कर्मकर्तरि सिच् अद्यतन्याम् ८६ से:-स्-द्-धां च० सिध्यतेरज्ञाने १७२ सेट क्तयोः सिजू विदोऽभुवः २१० सो वा लुकू च » لم २०० لم w G ३७२ १०२ ३१३ K » ४४२ ४६५ २६० २६३ Page #655 -------------------------------------------------------------------------- ________________ ४२ सूत्राणि पृष्ठम् सूत्राणि • पृष्ठम् ___४१६ ४४३ ५४१ १९३ ० ० सो धि वा २५७ स्मृ दृशः मोमात् सुगः ४०३ रिमड प्रयोक्तुः० स्कृ ऋच्छृतोऽकि २२७ स्मृ-द-त्वर-प्रथ० स्कन्द स्यन्दः २३८ मे च वर्तमाना रकृ-असू-वृ-भू-स्तृ० ३१५ स्मि अजसू-हिंसक स्तम्मू-स्तुम्भू-स्कम्भू० ९९ स्मे पञ्चमी स्ताद्यशितःअत्रोणारिट् २८९ स्यदो जवे स्तम्बाद् घनश्च ४७० स्वर-ग्रर-दशह० स्था-पा-स्नात्रः कः ३९४ स्वादेः इनु: स्था ग्ला-म्ला-चि० ४२३ स्वर दुहो वा स्थेश-भास-पिस०- ४४४ स्वरादेद्वितीयः स्थादिभ्यः कः ४८९ स्वपो णवुः स्यो वा ४९४ स्वपेडू.-डेच ३०० स्वर-हन्-गो:० स्पृशादि सपो बा ३३० स्वजेनवा स्पृशोऽनुदकात् ३९७ स्वरेऽत: स्पृश-मृश कृष० ८७ स्वराद् उपसर्गाद् मायः स्की १५४ स्वरादेस्तासु स्फुर-स्फुरलोनि १६९ स्वार्थे स्फायः स्फावू १७६ स्वामी-वैश्येय १०७ ० ० १४९ ० स्नोः १५९ २३३ २५९ २८० २८९ ३५० Page #656 -------------------------------------------------------------------------- ________________ सूत्राणि स्व स्नेह ० स्वाङगेनाऽध्रुवेण हं शिंटो नाम्युपान्त्या० हनः सिच् हनो धनी थे हनो वध आशिषि ० हनृतः स्यस्य हत्या भूयं भावे हः काल ब्रीह्योः ६- शश्वद्- युगान्तः ० हल - क्रोडाssस्ये पुवः हनोऽन्तर्धनाऽन्तर्घ ० ४३ हनो वा वधू च हस्तप्राप्ये चेर- स्तेये हनश्च समूलात् हतार्थात्-वृतः पृष्ठम् ८७ २४२ २६९ २८५ २९८ ३५१ ३६३ हस्ति- बाहु - कपाटात् ० ३६९ हनो जिन् ४०१ ४१४ ४४८ ४६७ ४७३ ४८६ ५६२ ५६४ ५६३ ५७२ सूत्राणि स्वागत स्वर्थ० स्त्रियां क्तिः ह हाक: हाको हिः त्तिव हिंसार्थादिकाप्यात् हुधुटो हे ि हु इणोरध्विति० हेतुतच्छीलाऽनु० हो दः हृर्गों गतताच्छील्य हृषेः देश-लोम ० गो वयोऽनुद्यमे ह्यस्तनी दिव् ताम् हूस्व: हूस्वस्य तः पित्कृति ह्नः स्पर्धे ह्रा-लिपू सिचः हः शिति पृष्ठम् ५७९ ४२१ २१४ २८२ ५६८ २०७ २३१ ३७८ १२६ २३ ३१२ ३७३ १२९ ३३० ३२ ९० ११६ Page #657 -------------------------------------------------------------------------- ________________ सूत्राणि पृष्ठम् . सूत्राणि पृष्ठम् ह्वः समाह्वयाऽऽहयौ ४७१ हादो हृदक्त योश्च ५२१ क्षय्य-जय्यौं शक्तौ क्षिप रटः क्षिप्राऽऽशंसाऽर्थयोः क्षुत् तृड् गर्दैऽश० क्षुध-वसस्तेषाम् क्षुध-क्लीश-कुस० क्षु नोः २६५ क्षे.-क्षो:-चा. २०३ १३८ क्षेः क्षीः २६४ क्षेमप्रियमद्रभद्रात् ३७९ २७५ क्षेपेऽपि जात्वो० २९४ ५२८ २३९ क्षेपे च यच्च यो ५३२ ४८३ धौ-शुचि-पचो-मकवम् २०५ Page #658 -------------------------------------------------------------------------- ________________ બાવરેણુ * દીપક પ્રિ- ટરી * અમદાવાદ-૧