________________
११४ ]
संयोगादिः इति किम् ?
प्राणिणिषति ॥ ५ ॥
अ- यि रः । ४ । १ । ६ ।
स्वरादेः धातेाः
[ हैम-शब्दानुशासनस्य
द्वितीयस्य अंशस्य
संयोगादी रो
अर्चिचिषति
एकस्वरस्य
द्विः न स्यात्,
न तु राद् अनन्तरे यि ।
अयि इति किम् ? अरार्यते ॥ ६ ॥
नाम्नोद्वितीयाद यथेष्टम् । ४ । १ । ७ ।
स्वरादेः नामधातोः द्वित्वभाजः द्वितीयादारभ्य एकस्वरः अंशः
यथेष्टं द्विः स्यात् । अशिश्वयिषति