________________
स्वोपज्ञ - लघुवृत्ति: ।
अवीयियिपति
अश्वीयिषिषति ॥ ७ ॥
अन्यस्य । । ४ । १ । ८ ।
स्वरादेः
नामधातोः अन्यस्य
एकस्वरः अंशः
| ११५
द्वित्व भाजः
यथेष्टं प्रथमादिः
द्विः स्यात् । पुपुत्रीयिषति - पुतित्रीयिषति, पुत्रीयियिषति - पुत्रियिषिषति ||८||
कण्डवादेस्तृतीयः । ४ । १ । ९ । कण्वादेः द्वित्वभाजः
एकस्वरः अंशः
तृतीय एव
द्विः स्यात् । कण्डूयियिषति, असूयियिषति ॥ ९ ॥ पुनरेकेषाम् । ४ । १ । १० ।