________________
स्वोपक्ष-लघुवृत्तिः ।
-
-
आद्यः एकस्वरः अंशः,
द्विः स्यात् । तितिक्षते, पापच्यते ॥ ३॥ स्वराऽऽदेद्वितीयः । ४ । १ । ४ । स्वरादेः व्युक्ति भाजः द्वितीयः अंशः एकस्वरः
द्विः स्यात् । अटिटिषति, अशाश्यते ।
प्राक् तु स्वरे स्वरविधेः इत्येव ?
___ आटिटत् ॥ ४ ॥ न ब-द-नं संयोगाऽऽदिः । ४ । १।५। स्वरादेः धातोः
द्वितीयस्य अंशस्य एकस्वरस्य ब-द-नाः संयोगस्य आधाः
न दिः स्युः । उब्जिजिपति, अट्टिटिषति,
उन्दिदिषति ।