SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ११२ ] [ईम-शब्दानुशासनस्य प्राक् इति किम् ? चक्रतुः। स्वर इति किम् ? जेघीयते । स्वरविधेः इति किम् ? शुशाव प्राक तु स्वर-विधेः इति आ-द्विवचनं अधिकारः ॥१॥ आद्योऽश एकस्वरः । ४ । १।२। अनेकस्वरस्य धातोः ... - आद्यः __एकस्वरः अवयवः परोक्षा-डे परे द्विः स्यात् । जजागार । - अचीकणत्-अचकाणत् । अचीकरत् ॥२॥ सन्-यङश्च । ४ । १। ३ । सन्नन्तस्य यन्तस्य च
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy