________________
११२ ]
[ईम-शब्दानुशासनस्य
प्राक् इति किम् ?
चक्रतुः। स्वर इति किम् ?
जेघीयते । स्वरविधेः इति किम् ?
शुशाव प्राक तु स्वर-विधेः इति
आ-द्विवचनं अधिकारः ॥१॥ आद्योऽश एकस्वरः । ४ । १।२।
अनेकस्वरस्य धातोः ... - आद्यः
__एकस्वरः अवयवः परोक्षा-डे परे
द्विः स्यात् । जजागार । - अचीकणत्-अचकाणत् ।
अचीकरत् ॥२॥ सन्-यङश्च । ४ । १। ३ । सन्नन्तस्य यन्तस्य च