________________
स्थोपश-लघुवृत्तिः )
[४२५ .... आरुः स्यात् ।
विशरारुः, वन्दारुः ॥ ३५ ॥ दा-धे-सि-शद-सदो रुः । ५।२।३६। शीलादि-सदर्थेभ्यः
दारूप-ट्धे-सि-शद-सद्भयः रुः स्यात् । दारुः, धारुः सेरुः,
__ शगुः, सद्रुः ॥ ३६ ॥ शीङ्-श्रद्धा-निद्रा-तन्द्रा-दयि-पति-गृहिस्पृहे-रालुः । ५ । २ । ३७ । एभ्यः शीलादि-सदर्थेभ्यः
आलुः स्यात् । शयालुः, श्रद्धालुः, निद्रालुः दयालु,
तन्द्रालुः पतयालुः, गृहयालुः, स्पृहयालु