SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ કરંદ 1 | हैम-शब्दानुशासनस्य ङौ सासहि-वावहि चाचलि - पापतिः । ५ । १ । ३८ । 1. शीलादि -सदर्थानां सहि-वहि- चलि - पत यङन्तानां डौ सति यथा सख्यं सासहिः, वावहिः, एते निपात्यन्ते । चाचलिः पापतिः || ३८ ॥ सत्रि- चकि दधि जज्ञि नेमिः | ५|२/३९ | एते शीलादौ द्वयुक्तिमन्तः ङ्यन्ताः सस्रिः, चक्रिः, सदर्थाद् निपात्यन्ते ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy