________________
-
-
-
-
-
-
स्थोपन-लघुवृत्तिः ।
। ४७ दधिः, जज्ञिः,
नेमिः ॥ ३९ ॥ श-कम-गम-हन-वृष-भू-स्थ उकण
शीलादि-सदर्थेभ्यः
एभ्यः
उकण् स्य शारुका, कामुकः, आगामुकः, घातुकः
वाषुकः, भावुकः,
स्थायुकः ॥ ४० ॥ लष-पत-पदः । ५ । २ । ४१ । शीलादि-सदथे भ्यः
उकण स्यात् । अभिलाषुकः, प्रपातुकः,
उपपादुकः ॥४१॥