________________
૪૨૮ 1
[ हैम - शब्दानुशासनेस्थे
भूषा - क्रोधार्थ - जु-सृ-गृधि-ज्वल-शुच
श्चाऽनः । ५ । १ । ४२ ।
भूपार्थेभ्यः
क्रोधार्थेभ्यः
लपादेश्च
भूषणः,
शीलादि-सदर्थेभ्यः
क्रोधनः, कोपनः,
ज्वलादेः
अनः स्यात् ।
शब्दार्थाच
जवनः, सरणः,
गर्द्धनः, ज्वलनः, शोचनः, अभिलषणः,
पतनः,
अर्थस्य पदनः || ४२ ॥
चल-शब्दार्थादकर्मकात् । ५ । २ ४३ ।
चलार्थात्
धातोः