________________
स्वोपक्ष-लघुकृत्तिः ] शीलादि-सदर्थात् ___ अकर्मकात्
अनः स्यात् । चलनः, रवणः । अकर्मकाद् इति किम् ?
पठिता विद्याम् ॥४३॥ इ-डितो व्यजनाऽऽद्यन्तात् ।।२४४। व्यञ्जनमादिः अन्तश्च यस्य
तस्माद् उदितः ङितश्व
धातोः शीलादि-सदर्थात्
अनः स्यात् । स्पर्धनः, वर्तनः ।
व्यञ्जनाद्यन्तात् इति किम् ? एधिता, शयिता । अकर्मकाद् इत्येव ?
वसिता वस्त्रम् ॥ ४४ ॥