SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ४३०) । हैम-शब्दानुशासनस्य न णिङ्-य-सूद-दोप-दीक्षः। ५।२।४५। जिङन्ताद् यन्तात सूदादिभ्यश्च शीलादि-सदर्थे भ्यः अनः न स्यात् । भावयिता. क्ष्मायिता, सूदिता, दीपिता, दीक्षिता ॥ ४५ ॥ द्रम-क्रमो यङः । ५। ५। ४६ । शीलादि-सदाभ्यां यङन्ताभ्यां आभ्यां अनः स्यात् । दन्द्रमणः, चङ्क्रमणः ॥ ४६॥ oxo'Ow iew मुमुक्षूणां अध्येतृणां ध्येयम् मोह संस्काराणां अपसर्पणविधया ज्ञानस्य साफल्यम् । HD
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy