________________
४२४ ।
हम-शब्दानुशासनस्य
सन्-भिक्षाऽऽशंसेरुः । ५ । २ । ३३ । शीलादि-सदर्थात्
सन्नन्त द्
भिक्षाऽऽशंसिभ्यां च उ: स्यात् ।
लिप्सुः
भिक्षुः, आशंसुः ॥ ३३ ॥ विन्दु-इच्छू । ५ । २ । ३४ । शीलादि-सदाभ्यां
वेत्ती-च्छतिभ्याम्
यथासङ्ख्यं नुपान्त्य-च्छान्तादेशौ च निपात्यते ।
विन्दुः, इच्छुः ॥ ३४ ॥ श-वन्देरारुः । ५ । २ । ३५ ।
आभ्यां 1. शीलादि-सदाभ्यां