SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ४२४ । हम-शब्दानुशासनस्य सन्-भिक्षाऽऽशंसेरुः । ५ । २ । ३३ । शीलादि-सदर्थात् सन्नन्त द् भिक्षाऽऽशंसिभ्यां च उ: स्यात् । लिप्सुः भिक्षुः, आशंसुः ॥ ३३ ॥ विन्दु-इच्छू । ५ । २ । ३४ । शीलादि-सदाभ्यां वेत्ती-च्छतिभ्याम् यथासङ्ख्यं नुपान्त्य-च्छान्तादेशौ च निपात्यते । विन्दुः, इच्छुः ॥ ३४ ॥ श-वन्देरारुः । ५ । २ । ३५ । आभ्यां 1. शीलादि-सदाभ्यां
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy