________________
स्वीपक्ष-लघुवृत्तिः ।
४२३
ष्णुक स्यात् ।
भूष्णुः, जिष्णुः ॥ ३० ॥ स्था-ग्ला-म्ला-पचि-परिमृजि-क्षेः स्नुः
। ५ । २ । ३१ । एभ्यः शीलादि-सदर्थे भ्यः
स्नुः स्यात् । स्थास्नु, ग्लास्नुः, म्लास्नुः,
पक्ष्णः , परिमाणुः,
क्षेष्णुः ॥ ३१ ॥ त्रसि-गृधि-धृषि-क्षिप: क्नुः । ५।।३। एभ्यः शीलादि-सदर्थेभ्यः
क्नुः स्यात् । त्रस्नुः, गृध्नुः,
धृष्णुः, क्षिप्नुः ॥ ३२ ॥