SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ४२२) [ हैम-शब्दानुशासनस्य - - - भ्राजिष्णुः, अलङ्करिष्णुः, निराकरिष्णुः, भबिष्णुः, सहिष्णुः, रोचिष्णुः, वतिष्णुः, वर्द्धिष्णुः, चरिष्णुः प्रजनिष्णुः, अपत्रपिष्णुः ॥२८॥ उदः पचि-पति-पदि-मदेः । ५ । २ । २९ । उत्पूर्वे भ्यः एभ्यः शीलादि-सदर्थेभ्यः ... इणुः स्यात् । उत्पचिष्णुः, उत्पतिष्णुः, उन्मदिष्णुः ॥ २९ ॥ भू-जेः ष्णुक् । ५ । २ । ३० । आभ्यां शीलादि-सदाभ्यां
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy