________________
४२२)
[ हैम-शब्दानुशासनस्य
-
-
-
भ्राजिष्णुः, अलङ्करिष्णुः, निराकरिष्णुः,
भबिष्णुः, सहिष्णुः, रोचिष्णुः, वतिष्णुः, वर्द्धिष्णुः, चरिष्णुः
प्रजनिष्णुः, अपत्रपिष्णुः ॥२८॥ उदः पचि-पति-पदि-मदेः । ५ । २ । २९ । उत्पूर्वे भ्यः एभ्यः
शीलादि-सदर्थेभ्यः ... इणुः स्यात् ।
उत्पचिष्णुः, उत्पतिष्णुः,
उन्मदिष्णुः ॥ २९ ॥ भू-जेः ष्णुक् । ५ । २ । ३० । आभ्यां
शीलादि-सदाभ्यां