________________
स्वोपरी - लघुवृत्तिः )
चौरं द्विषन्,
पूजामर्हन् । एषु इति किम् ? सुरां सुनोति ॥ २६ ॥
तृन् शील-धर्म-साधुषु । ५ । २ । २७ ।
शीलादिषु सदर्थाद्
धातोः
तृन् स्यात् ।
कर्त्ता कटम्, वधूं ऊढां मुण्डयितारः श्राविष्टायनाः,
एभ्यः
गन्ता खेलः || २७ ॥
भ्राजि - अलङ्कृग्- निराकृग्-भू-सहिरुचि-वृति वृधि चरि-प्रजनाऽपत्रप इष्णुः
। ५ । १ । २८ ।
[ કરે
शीलादि - सदर्थेभ्यः
इष्णुः स्यात् ।