________________
[ हैम-शब्दानुशासनस्य
स्त्रियंगच्छमानाः समश्नानाः
परान् निन्दमानाः ॥२४॥ धारी-डो-कृच्छेतृश् । ५। २ । १५ । सुखसाध्ये सति अर्थे वर्तमानाद्
धारेः इङश्च परः अतश् स्यात् ।
धारयन् आचाराङ्गम् , अधीयन् द्रुमपुष्पीयम् ॥ २५ ॥ सुग-द्विषाऽर्हः सत्रि-शत्रु-स्तुत्ये ।५।२।२६। सदर्थेभ्य एभ्यः
यथासङ्ख्यं
___ सत्रिणि शत्रौ स्तुत्ये च कर्तरि अतृश स्यात् ।
सर्वे सुन्वन्तः,