SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ [ हैम-शब्दानुशासनस्य स्त्रियंगच्छमानाः समश्नानाः परान् निन्दमानाः ॥२४॥ धारी-डो-कृच्छेतृश् । ५। २ । १५ । सुखसाध्ये सति अर्थे वर्तमानाद् धारेः इङश्च परः अतश् स्यात् । धारयन् आचाराङ्गम् , अधीयन् द्रुमपुष्पीयम् ॥ २५ ॥ सुग-द्विषाऽर्हः सत्रि-शत्रु-स्तुत्ये ।५।२।२६। सदर्थेभ्य एभ्यः यथासङ्ख्यं ___ सत्रिणि शत्रौ स्तुत्ये च कर्तरि अतृश स्यात् । सर्वे सुन्वन्तः,
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy