________________
स्वोपल-लघुवृत्तिः । मा पचन वृषलो ज्ञास्यति । .
मा पचमानोऽसौ मर्तुकामः ॥२१॥ वा वेत्तेः क्वसुः । ५ । २ । २२ ।
सदर्थात
वेत्तेः क्वसुर्वा स्यात् ।
तवं विद्वान्-विदन् ॥२२॥ पू-यजः शानः । ५। २ । २३ । आभ्यां
सदाभ्यां परः शानः स्यात् ।
पवमानः, यजमानः ॥ २३ ॥ वयः-शक्ति-शीले । ५ । २ । २४ । एषु गम्येषु सदर्थात्
धातोः . शानः स्यात् ।