________________
१८)
। हैम-शब्दानुशासनस्य
-
-
नु कुर्वाणं मां पश्य
नु अकार्षम् ॥ १८ ॥ सति । ५ । २ । १९ । वर्तमानार्थाद् धातोः
वर्तमाना स्यात् ।
___ अस्ति, कूरं पचति, मांसं न भक्षयति,
इह अधीमहे,
__ तिष्ठन्ति पर्वताः ॥ १९ ॥ शत्रानशौ एष्यति तु स-स्यौ ।५।२।२०॥ सदर्थात् धातोः
शत्रानो स्याताम् ,
__ भविष्यन्तीविषयेऽर्थे स्य-युक्तौ । यान , शयानः,
___ यास्यन् , शयिष्यमाणः ॥२०॥ तो माडू याक्रोशेषु । ५। २ । १ । माङि उपपदे आक्रोशे गम्ये
तौ-शत्रानशौ स्याताम् ।