SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ १८) । हैम-शब्दानुशासनस्य - - नु कुर्वाणं मां पश्य नु अकार्षम् ॥ १८ ॥ सति । ५ । २ । १९ । वर्तमानार्थाद् धातोः वर्तमाना स्यात् । ___ अस्ति, कूरं पचति, मांसं न भक्षयति, इह अधीमहे, __ तिष्ठन्ति पर्वताः ॥ १९ ॥ शत्रानशौ एष्यति तु स-स्यौ ।५।२।२०॥ सदर्थात् धातोः शत्रानो स्याताम् , __ भविष्यन्तीविषयेऽर्थे स्य-युक्तौ । यान , शयानः, ___ यास्यन् , शयिष्यमाणः ॥२०॥ तो माडू याक्रोशेषु । ५। २ । १ । माङि उपपदे आक्रोशे गम्ये तौ-शत्रानशौ स्याताम् ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy