________________
--
-
-
-
समन्याया
स्वोपन-लघुवृत्तिः । यथासंख्य
क-गौ स्याताम् । पाकः, भोग्यम् । क्तेऽनिट इति किम् ?
सङ्कोचः, कूजः ॥ १११ ॥ न्यळू-द्ग-मेघाऽऽदयः । ४ । १ । ११५ । न्यवादयः कत्वे, उद्गादयो गत्वे,
मेघादयो घत्वे कृते निपात्यन्ते । न्यङ्कः, शोकः,
उद्गः, न्युद्गः,
मेघः ओघः ॥ ११२ ।। न वञ्चेर्गतौ । ४ । १ । ११३ । गत्यर्थस्य वचः
कत्वं
न स्यात् ।