________________
१६२ ]
।हम-शब्दानुशासनस्य
उपान्त्येन सह
उट् स्यात् । मोमा, मूः, मूतिः,
ओमा, ओम् , ऊः, अतिः श्रोमा, श्रः. श्रूतिः,
जुर्मा, जूः, जूतिः,
तूर्मा, तूः, तूर्णः ॥ १०९ ॥ रात् लुक् । ४।। ११० । रात परयोः छ्वोः ____अनुनासिकादो क्वौ,
--- धुडादौ च प्रत्यये लुक् स्यात् ।
मोर्मा, मः, मूर्तिः।
तोर्मा, तू, तूर्णः ॥ ११० ॥ क्तेऽनिटश्च-जोः क-गौ घिति
।४ । १ । १११ ।
अनिटो धातोः
चजोंः घिति