SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १६२ ] ।हम-शब्दानुशासनस्य उपान्त्येन सह उट् स्यात् । मोमा, मूः, मूतिः, ओमा, ओम् , ऊः, अतिः श्रोमा, श्रः. श्रूतिः, जुर्मा, जूः, जूतिः, तूर्मा, तूः, तूर्णः ॥ १०९ ॥ रात् लुक् । ४।। ११० । रात परयोः छ्वोः ____अनुनासिकादो क्वौ, --- धुडादौ च प्रत्यये लुक् स्यात् । मोर्मा, मः, मूर्तिः। तोर्मा, तू, तूर्णः ॥ ११० ॥ क्तेऽनिटश्च-जोः क-गौ घिति ।४ । १ । १११ । अनिटो धातोः चजोंः घिति
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy