________________
स्वोपक्ष-लघुवृत्तिः } अहन् इति किम् ?
वृत्रहणि।
धुटीत्येव ? यम्यते ॥ १०७ ॥ अनुनासिके च च्छ्-वःशूट । ४।१।१०८ ।
अनुनासिकादौ क्वौ
४
धुडादौ च .
धातोः च्छ्वोः यथासङ्ख्यं श-ऊटौ स्याताम्।
प्रश्नः, शब्दप्राशी, पृष्टः, स्योमा,
___अक्षयः, द्यूतः ॥ १०८ ॥ मव्य-वि-शिवि-ज्वरि-स्वररुपान्त्येन
। ४ । १ । १०९ । एषां अनुनासिकादौ क्यो
धुडादौ च प्रत्यये