________________
१६० ]
[ हैम-शब्दानुशासनस्य
क्रमः क्व वा । ४ । १ । १०६ ।
क्रमः
धुडादौ क्वि
क्रान्त्वा क्रन्त्वा ।
दीर्धो वा स्यात् ।
धुटि इत्येव ?
क्रमित्वा ॥ १०६ ॥
अ-हन्- पञ्चमस्य क्त्रि क्ङिति
। ४ । १ । १०७ ।
हन्-वर्जस्य
पञ्चमान्तस्य
शंशान्तः ।
क्यौ, घुडादौ च क्ङिति
दीर्घः स्यात् ।
प्रशान्
शान्तः,
पञ्चमस्येति किम् ? पक्त्वा ।