________________
स्वोपज्ञ - लघुवृत्ति: ।
अ - व इति किम् ? उतः ।
अन्त्यं इति किम् ? सुप्तः ।। १०३ || स्वर-हन्- गमोः सनि घुटि |४| १ | १०४ |
स्वरान्तस्य हन्- गमोश्च धुडादौ सनि
चिचीपति,
दीर्घः स्यात् ।
जिघांसति,
संजिगांसते ।
धुटि इति किम् ?
वा स्यात् ।
यियविषति ॥ १०४ ॥
तनो वा । ४ । १ । १०५ ।
तनेः
घुडा सनि
| १५९
दीर्घो
तितांसति - तितंसति ।
धुटीत्येव ? तितनिषति ॥ १०५ ॥