SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: । अ - व इति किम् ? उतः । अन्त्यं इति किम् ? सुप्तः ।। १०३ || स्वर-हन्- गमोः सनि घुटि |४| १ | १०४ | स्वरान्तस्य हन्- गमोश्च धुडादौ सनि चिचीपति, दीर्घः स्यात् । जिघांसति, संजिगांसते । धुटि इति किम् ? वा स्यात् । यियविषति ॥ १०४ ॥ तनो वा । ४ । १ । १०५ । तनेः घुडा सनि | १५९ दीर्घो तितांसति - तितंसति । धुटीत्येव ? तितनिषति ॥ १०५ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy