SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १५८ ] [ हैम-शब्दानुशासनस्य श्रातः श्रायतेर्वा ण्यन्तस्य एकस्मिन् प्रयोक्तरि ते परे हविःक्षीरयोः श्रः निपात्यते । श्रृतं हविः-क्षीरं वा चैत्रेण । __हवि:-क्षीर इत्येव ? श्रपिता यवागूः । प्रयोकत्रैक्य इति किम् ? श्रपितं हविश्ऋत्रेण मैत्रेण ॥ १०१ ॥ वृत् सकृत् । ४ । १ । १०२ । अन्तस्थास्थानां इ-उ-ऋत् सकृदेव स्यात् । संवीयते ॥ १०२ ॥ दीर्घमवोऽन्त्यम् । ४ । १ । १०३ । वेग-वर्जस्य वृत् ___ अन्त्यं दीर्घ स्यात् । जीनः ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy