________________
१५८ ]
[ हैम-शब्दानुशासनस्य श्रातः श्रायतेर्वा ण्यन्तस्य
एकस्मिन् प्रयोक्तरि ते परे हविःक्षीरयोः
श्रः निपात्यते । श्रृतं हविः-क्षीरं वा चैत्रेण । __हवि:-क्षीर इत्येव ?
श्रपिता यवागूः । प्रयोकत्रैक्य इति किम् ?
श्रपितं हविश्ऋत्रेण मैत्रेण ॥ १०१ ॥ वृत् सकृत् । ४ । १ । १०२ । अन्तस्थास्थानां इ-उ-ऋत् सकृदेव स्यात् ।
संवीयते ॥ १०२ ॥ दीर्घमवोऽन्त्यम् । ४ । १ । १०३ । वेग-वर्जस्य वृत् ___ अन्त्यं दीर्घ स्यात् ।
जीनः ।