________________
स्वोपश- लघुवृत्ति: )
आभ्यां परस्य
श्यः
शीः वा स्थात्, तद्योगे च
क्तयोः तः
अ - स्पर्शेनश्च ।
क्तयोः परयोः
अभिशीनः, अभिशीनवान् । अभियानः, अभिश्यानवान् ।
अवशीनम् अवश्यानं हिमम् ।
[ १५७
•
अवशीनवान् अवश्यानवान् ॥ ९९ ॥
•
श्रः शृतं हविः क्षीरे । ४ । १ । १०० ।
श्रातेः श्रायतेश्व
ते हविषि - क्षीरे चार्थे
शुः निपात्यते ।
•
शतं हविः शतं क्षीरं स्वयमेव । हविः - क्षीर इति किम् ?
श्राणा यवागूः ॥ १०० ॥ पेः प्रयोक्त्रैवये । ४ । १ । १०१ ।