SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ स्वोपश- लघुवृत्ति: ) आभ्यां परस्य श्यः शीः वा स्थात्, तद्योगे च क्तयोः तः अ - स्पर्शेनश्च । क्तयोः परयोः अभिशीनः, अभिशीनवान् । अभियानः, अभिश्यानवान् । अवशीनम् अवश्यानं हिमम् । [ १५७ • अवशीनवान् अवश्यानवान् ॥ ९९ ॥ • श्रः शृतं हविः क्षीरे । ४ । १ । १०० । श्रातेः श्रायतेश्व ते हविषि - क्षीरे चार्थे शुः निपात्यते । • शतं हविः शतं क्षीरं स्वयमेव । हविः - क्षीर इति किम् ? श्राणा यवागूः ॥ १०० ॥ पेः प्रयोक्त्रैवये । ४ । १ । १०१ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy