SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ [ हैम-शदानुशासनस्य प्रस्तीमः प्रस्तीमवान् ॥ ९६ ॥ इयः शीव - मूर्त्ति - स्पर्शे नश्चाऽस्पर्शे । ४ । १ । ९७ । मूर्त्तिः = काठिन्यम्, द्रव - मूर्त्तिस्यार्थस्य श्यः क्तयोः परयोः शीः स्यात्, तद्योगे च तयोः स्तः १५६ । अ - स्पर्शविषये न | शीनम्, शीनवद् धृतम्, शीतं वर्त्तते शीतो वायुः ॥ ९७ ॥ प्रतेः । ४ । १ । ९८ । प्रतेः परस्य श्यः क्तयोः परयोः शीः स्यात्, तद्योगे क्तयोः तो न् च । प्रतिशीनः, प्रतिशीनवान् ॥ ९८ ॥ वाऽभ्य - वाभ्याम् । ४ । १ । ९९ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy