________________
[ हैम-शदानुशासनस्य
प्रस्तीमः प्रस्तीमवान् ॥ ९६ ॥ इयः शीव - मूर्त्ति - स्पर्शे नश्चाऽस्पर्शे
। ४ । १ । ९७ ।
मूर्त्तिः = काठिन्यम्, द्रव - मूर्त्तिस्यार्थस्य श्यः
क्तयोः परयोः शीः स्यात्, तद्योगे च तयोः स्तः
१५६ ।
अ - स्पर्शविषये न |
शीनम्, शीनवद् धृतम्,
शीतं वर्त्तते शीतो वायुः ॥ ९७ ॥
प्रतेः । ४ । १ । ९८ ।
प्रतेः परस्य
श्यः
क्तयोः परयोः
शीः स्यात्,
तद्योगे क्तयोः तो न् च । प्रतिशीनः, प्रतिशीनवान् ॥ ९८ ॥
वाऽभ्य - वाभ्याम् । ४ । १ । ९९ ।