________________
स्पर्श - लघुवृत्ति: ]
स्फीतः - स्फीतवान् ।
स्फातः - स्फातवान् ॥ ९४ ॥
प्रसमः स्त्यः स्तीः । ४ । १ । ९५ । प्रसम्-समुदायपूर्वस्य
स्त्यः
क्तयोः परयोः
स्तीः स्यात् । प्रसंस्तीतः,
क्तयोः परयोः
प्रसंस्तीतवान् ।
प्रसमः इति किम् ? संस्त्यानः ॥ ९५ ॥
प्रात् तश्च मो वा । ४ । १ । ९३ ।
प्रात् केवलात् परस्य
स्त्यः
[ १५५
स्तीः स्यात् । क्तयोः नः मश्च वा ।
प्रस्तीतः प्रस्तीतवान्