SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ स्पर्श - लघुवृत्ति: ] स्फीतः - स्फीतवान् । स्फातः - स्फातवान् ॥ ९४ ॥ प्रसमः स्त्यः स्तीः । ४ । १ । ९५ । प्रसम्-समुदायपूर्वस्य स्त्यः क्तयोः परयोः स्तीः स्यात् । प्रसंस्तीतः, क्तयोः परयोः प्रसंस्तीतवान् । प्रसमः इति किम् ? संस्त्यानः ॥ ९५ ॥ प्रात् तश्च मो वा । ४ । १ । ९३ । प्रात् केवलात् परस्य स्त्यः [ १५५ स्तीः स्यात् । क्तयोः नः मश्च वा । प्रस्तीतः प्रस्तीतवान्
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy