________________
[ हैम-शदानुशासनस्य
पीनम् , पीनवन् मुखम् । अनुपसर्गस्य इति किम् ?
प्रप्यानो मेघः ॥ ९२ ॥ आङोऽन्धूधसोः । ४ । १ । ९३ । आङः परस्य
प्यायः अन्धौ ऊधसि चार्थ क्तयोः परतः
पीः स्यात् । आपीनोऽन्धुः,
आपीनमूधः । अन्धूधसोः इति किम् ?
आप्यानश्चन्द्रः । आङ एव इति नियमात्
प्राप्यानम् उधः ॥ ९३ ॥ स्फायः स्फीर्वा । ४ । १ । ९४ । स्कायतेः क्तयोः परयोः
स्फीर्वा स्यात् ।