SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १६४ ] वञ्च वञ्चन्ति । गतौ इति किम् ? वङ्कं काष्ठम् ॥ ११३ ॥ यजेर्यज्ञाङ्गे । ४ । १ । ११४ । यज्ञाङ्गवृत्तेः पञ्च प्रयाजाः [ हैम-शब्दानुशासनस्य यजेःगत्वं न स्यात् । पज्ञांग इति किम् ? प्रयागः ॥ ११४ ॥ व्यण्यावश्यके । ४ । १ । ११५ । आवश्यकोपाधिके व्यणि युजः च - जोः क- गौ न स्याताम् । अवश्यपाच्यम्, अवश्यरज्ज्यम् । आवश्यक इति किम । पाक्यम् ।। ११५ ।। नि-प्राद् युजः शक्ये । ४ । १ । ११६ । आभ्यां शक्ये गम्ये
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy