________________
१६४ ]
वञ्च वञ्चन्ति । गतौ इति किम् ?
वङ्कं काष्ठम् ॥ ११३ ॥ यजेर्यज्ञाङ्गे । ४ । १ । ११४ ।
यज्ञाङ्गवृत्तेः
पञ्च प्रयाजाः
[ हैम-शब्दानुशासनस्य
यजेःगत्वं न स्यात् ।
पज्ञांग इति किम् ? प्रयागः ॥ ११४ ॥
व्यण्यावश्यके । ४ । १ । ११५ ।
आवश्यकोपाधिके व्यणि
युजः
च - जोः क- गौ न स्याताम् ।
अवश्यपाच्यम्, अवश्यरज्ज्यम् । आवश्यक इति किम ।
पाक्यम् ।। ११५ ।।
नि-प्राद् युजः शक्ये । ४ । १ । ११६ ।
आभ्यां
शक्ये गम्ये