________________
स्वोपज्ञ - लघुवृत्ति: ]
ध्यणि
गो न स्यात् । नियोज्यः, प्रयोज्यः ।
शक्य इति किम् ?
नियोग्यः ॥ ११६ ॥
भुजो भक्ष्ये । ४ । १ । ११७ ।
भुजः भक्ष्यार्थे ध्यणि
गः
न स्यात् ।
भाज्यं पयः । भक्ष्य इति किम् ?
एषां
भोग्या भूः ॥ ११७ ॥
त्यज-यज-प्रवचः । ४ । १ । ११८ ।
ध्यणि
[ १६५
क - गौ न स्याताम् ।
त्याज्यम्, याज्यम्,
प्रवाच्यः । ।। ११८ ॥