SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: ] ध्यणि गो न स्यात् । नियोज्यः, प्रयोज्यः । शक्य इति किम् ? नियोग्यः ॥ ११६ ॥ भुजो भक्ष्ये । ४ । १ । ११७ । भुजः भक्ष्यार्थे ध्यणि गः न स्यात् । भाज्यं पयः । भक्ष्य इति किम् ? एषां भोग्या भूः ॥ ११७ ॥ त्यज-यज-प्रवचः । ४ । १ । ११८ । ध्यणि [ १६५ क - गौ न स्याताम् । त्याज्यम्, याज्यम्, प्रवाच्यः । ।। ११८ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy