________________
। हैम-शब्दानुशासनस्य वचोऽ-शब्दनाम्नि । ४ । १ । ११९ । अ-शब्दसंज्ञायां वचे
ध्यणि ........ - को न स्यात् । वाच्यम् । अ-शब्दनाम्नि इति किम् ॥
वाक्यम् ॥ ११९ ॥ भुज-न्युजं पाणि-रोगे । ४ । १ । १२० । भुजे-न्युब्जेश्च घनन्तस्य
पाणौ रोगे चार्थे यथासंख्यं भुज-न्युजौ
निपात्यते । भुजः पाणिः,
न्युजो रोगः ॥ १२० ॥ विरुध-न्यग्रोधौ । ४।१।१२१ ।