SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ । हैम-शब्दानुशासनस्य वचोऽ-शब्दनाम्नि । ४ । १ । ११९ । अ-शब्दसंज्ञायां वचे ध्यणि ........ - को न स्यात् । वाच्यम् । अ-शब्दनाम्नि इति किम् ॥ वाक्यम् ॥ ११९ ॥ भुज-न्युजं पाणि-रोगे । ४ । १ । १२० । भुजे-न्युब्जेश्च घनन्तस्य पाणौ रोगे चार्थे यथासंख्यं भुज-न्युजौ निपात्यते । भुजः पाणिः, न्युजो रोगः ॥ १२० ॥ विरुध-न्यग्रोधौ । ४।१।१२१ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy