SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्ति: ] वि-पूर्वस्य रुहेः क्विपि, न्यक्-पूर्वस्य चाचि वीरुत्-न्यग्रोधौ धान्तौ निपात्येते। वीरुत् , न्यग्रोधः ॥१२१॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञ शब्दानुशासनलघुवृत्ती चतुर्थस्याध्यायस्य प्रथमः पाद: समाप्त: फaawaimadhnamas ज्ञानार्थिभिः सम्यक् परिभावनीयम् मोहनीय क्षयोपशममन्तरा ज्ञानावरणक्षयोपशमो हि मद्यपहस्तस्थखगगवत् आत्मविधाती भवे. दिति सुज्ञ-विदुषामनुभवसत्यम् ।।। saxaomsanecommons
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy