________________
स्वोपक्ष-लघुवृत्ति: ] वि-पूर्वस्य रुहेः क्विपि, न्यक्-पूर्वस्य चाचि
वीरुत्-न्यग्रोधौ
धान्तौ निपात्येते।
वीरुत् , न्यग्रोधः ॥१२१॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञ
शब्दानुशासनलघुवृत्ती
चतुर्थस्याध्यायस्य प्रथमः पाद: समाप्त:
फaawaimadhnamas
ज्ञानार्थिभिः सम्यक् परिभावनीयम्
मोहनीय क्षयोपशममन्तरा ज्ञानावरणक्षयोपशमो हि मद्यपहस्तस्थखगगवत् आत्मविधाती भवे. दिति सुज्ञ-विदुषामनुभवसत्यम् ।।।
saxaomsanecommons