________________
२४० )
[हैम-शब्दानुशासनस्य
रुदित्वा. रुरुदिपति, विदित्वा, विविदिषति,
मुषित्वा, मुमुषिषति, गृहीत्वा. जिघृक्षति,
सुप्त्वा, सुशुप्सति,
__ पृष्ट्या, पिपृच्छिषति ॥३२॥ नामिनोऽनिट् । ४ । ३ । ३३ । नाम्यन्तात् धातोः __ अनिट् सन्
किद्वत् स्यात् । चिचीपति ।
अनिट् इति किम् ? शिशयिषते ॥३३॥ - उपान्त्ये । ४ । ३ । ३४ । नामिनः उपान्त्ये सति
धातोः अनिट सन् किद्वत् स्यात् ।
विभित्सति । ३४ ॥