SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २४० ) [हैम-शब्दानुशासनस्य रुदित्वा. रुरुदिपति, विदित्वा, विविदिषति, मुषित्वा, मुमुषिषति, गृहीत्वा. जिघृक्षति, सुप्त्वा, सुशुप्सति, __ पृष्ट्या, पिपृच्छिषति ॥३२॥ नामिनोऽनिट् । ४ । ३ । ३३ । नाम्यन्तात् धातोः __ अनिट् सन् किद्वत् स्यात् । चिचीपति । अनिट् इति किम् ? शिशयिषते ॥३३॥ - उपान्त्ये । ४ । ३ । ३४ । नामिनः उपान्त्ये सति धातोः अनिट सन् किद्वत् स्यात् । विभित्सति । ३४ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy