________________
स्थोपज्ञ-लघुवृत्तिः ।
। २३९
आभ्यां क्त्वा
किद्वत् न स्यात् ।
स्कन्त्वा, स्यन्त्वा ॥३०॥ क्षुध-क्लिश कुष-गुध-मृड-मृद-बद-वसः
।४३। ३१ । एभ्यः सेट् क्त्वा
किद्वत् स्यात । क्षुधित्वा, क्लिशित्वा,
कुषित्वा, गुधित्वा, मृडित्वा, मृदित्वा,
उदित्वा, उषित्वा ॥३१॥ रुद-विद-मुष-ग्रह-स्वप-प्रच्छः सन् च
।४।३। ३२ । एभ्यः क्त्वा सन् च
किद्वत् स्यात् ।