SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २३८ ] । हैम-शब्दानुशामा स्य प्रमेदितः प्रमेदितवान् । सेटौ इत्येव डीनः, डीनवान् ॥ २७ ॥ मृषः क्षान्तौ । ४ । ३ । २८ । क्षमार्थात् मृषः सेटौ क्त-क्तवतू किद्वत न स्याताम् । मर्षितः, मर्षितवान् । क्षान्तौ इति किम् ? अपमृषितं वाक्यम् ॥ २८ ॥ क्वा । ४ । ३ । २९ । धातोः से क्त्वा किद्वत् स्यात् । देवित्वा । सेट इत्येव, कृत्वा ।। २१ ॥ स्कन्द-स्यन्दः । ४ । ३ । ३० ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy