________________
२३८ ]
। हैम-शब्दानुशामा स्य
प्रमेदितः प्रमेदितवान् । सेटौ इत्येव
डीनः, डीनवान् ॥ २७ ॥ मृषः क्षान्तौ । ४ । ३ । २८ । क्षमार्थात् मृषः सेटौ क्त-क्तवतू
किद्वत न स्याताम् । मर्षितः, मर्षितवान् । क्षान्तौ इति किम् ?
अपमृषितं वाक्यम् ॥ २८ ॥ क्वा । ४ । ३ । २९ । धातोः से क्त्वा
किद्वत् स्यात् । देवित्वा । सेट इत्येव,
कृत्वा ।। २१ ॥ स्कन्द-स्यन्दः । ४ । ३ । ३० ।