SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ स्वोपश-लघुवृत्ति । रुदितम्-रोदितम् एभिः । प्ररुदितः, प्ररोदितः । प्ररुदितवान् , प्ररोदितवान् । उति इति किम् ? वितितम् एभिः। शवद्भ्यिः इति किम् ? प्रगुधितः । भावारम्भ इति किम् ? रुचितः ॥२६॥ न डोड-शीङ्-पूङ्-धृषि-विदि-स्विदि मिदः । ४ । ३ । २७ । एभ्यः परौ सेटौ क्त-क्तवतू किद्वत् न स्याताम् । डयितः, डयितवान् । शयितः, शयितवान् । पवितः, पवितवान् । प्रधर्षितः प्रधर्पितवान् । प्रक्ष्वेदितः, प्रक्ष्वेदितवान् । प्रस्वेदितः प्रस्वेदितवान् ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy