________________
स्वोपश-लघुवृत्ति । रुदितम्-रोदितम् एभिः ।
प्ररुदितः, प्ररोदितः ।
प्ररुदितवान् , प्ररोदितवान् । उति इति किम् ? वितितम् एभिः। शवद्भ्यिः इति किम् ? प्रगुधितः ।
भावारम्भ इति किम् ? रुचितः ॥२६॥ न डोड-शीङ्-पूङ्-धृषि-विदि-स्विदि
मिदः । ४ । ३ । २७ । एभ्यः परौ सेटौ क्त-क्तवतू
किद्वत् न स्याताम् । डयितः, डयितवान् । शयितः, शयितवान् ।
पवितः, पवितवान् । प्रधर्षितः प्रधर्पितवान् । प्रक्ष्वेदितः, प्रक्ष्वेदितवान् ।
प्रस्वेदितः प्रस्वेदितवान् ।