SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ - ५३६ ) । हैम-शब्दानुशासनस्य द्युतित्वा-द्योतित्वा । दिद्युतिपते-दियोतिषते । लिखित्वा-लेखित्वा । लिलिखिपति-लिले खिषति । वौ इति किम् ? वर्त्तित्वा । व्यअनादेः इति किम् । ओपित्वा । अय्व इति किम् ? देवित्वा ॥ २५ ॥ उति शवोऽभ्यः क्तौ भावाऽऽरम्भे । ४ । ३ । २६ । उति उपान्त्ये सति शवहेभ्यः अदादिभ्यश्च परौ भावाऽऽरम्भयोः क्त-क्तवतू सेटौ किद्वत् वा स्याताम् । कुचितम् , कोचितमनेन । प्रकृचितः, प्रकोचितः । प्रकुचितवान् , प्रकोचितवान् ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy