________________
-
५३६ )
। हैम-शब्दानुशासनस्य द्युतित्वा-द्योतित्वा । दिद्युतिपते-दियोतिषते ।
लिखित्वा-लेखित्वा । लिलिखिपति-लिले खिषति । वौ इति किम् ? वर्त्तित्वा ।
व्यअनादेः इति किम् । ओपित्वा ।
अय्व इति किम् ? देवित्वा ॥ २५ ॥ उति शवोऽभ्यः क्तौ भावाऽऽरम्भे
। ४ । ३ । २६ । उति उपान्त्ये सति
शवहेभ्यः अदादिभ्यश्च परौ भावाऽऽरम्भयोः
क्त-क्तवतू सेटौ किद्वत् वा स्याताम् । कुचितम् , कोचितमनेन । प्रकृचितः, प्रकोचितः । प्रकुचितवान् , प्रकोचितवान् ।