________________
-
-
-
-
स्थोपश-लघुवृत्ति ]
[ २३५ मृषित्वा-मर्षित्वा ।
कृर्शित्वा-कर्शित्वा ।
वचित्वा-वञ्चित्वा । लुचित्वा-लुश्चित्वा ।
श्रथित्वा-श्रन्थित्वा ।
___गुफित्वा-गुम्फित्वा । न्युपान्त्य इति किम् ?
कोथित्वा, रेफित्वा । सेट् इति किम ? वक्त्वा ॥ २४ ॥ वौ व्यञ्जनाऽऽदेः सन् चाऽय-वः
।४ । ३ । २५ । वौ उदित् उपान्त्ये सति
व्यजनादेः धातोः परः क्त्वा सन् च
सेटौ किद्वत् वा स्यातां,
न तु वन्तात् ।