________________
२३४ ।
[ हैम-शब्दानुशासनस्य
%3
जन्तात् नशेश्च न्युपान्त्ये सति
. तादिः क्त्वा किद्वत् वा स्यात् । रक्त्वा-रकत्वा ।
नष्टवा-नट्वा । नि इति किम् ? भुक्त्वा ।
उपान्त्य इति किम् ? निक्त्वा । तादिः इति किम् ? विभज्य ॥ २३ ॥ ऋत्-तृष-मृष-कृश-वञ्च-लुञ्च-थ-फः सेट्
। ४ । ३ । २४ । न्युपान्त्ये सति एभ्यो
सेट क्त्वा किद्वत् वा स्यात् । ऋतित्वा-अतित्वा ।
तृषित्वा-तषित्वा ।