________________
स्वोपन-लघुत्तिः )
द्वित् स्यात् ।
___ इतः, क्रीणाति । अ-वित् इति किम् ? एति ।
शित् इति किम् ? चेषीष्ट ॥ २० ॥ इन्ध्यसंयोगात् परोक्षा किद्वत् । ।३।२१।
इन्धेः
असंयोगान्ताच्च परा
अ-वित् परोक्षा किद्वत् स्यात् ।
समीधे, निन्युः । इन्ध्य-संयोगात् इति किम् ? सस्रंसे ॥ २१ ॥ स्वञ्जनवा । ४ । ३ । २५ । स्वनः
__परोक्षा किद्वत् वा स्यात् ।
सस्वजे-सस्वजे ॥ २२ ॥ ज-नशो न्युपान्त्ये तादिः क्वा
। ४ । ३ । २३ ।