________________
૨૩૨
कुटिता, गुता । अ - ञ्- णित् इति किम् ? उत्कोटः, उच्चुकोट ॥ १७ ॥
विजेरिट् । ४ । ३ । १८ ।
विजेः इटू
[ हैम-शब्दानुशासनस्य
ङिद्वत् स्यात् । उद्विजिता ।
इट् इति किम् ?
उद्वेजनम् ॥ १८ ॥
वोर्णोः । ४ । ३ । १९ ।
ऊष्र्णोः
इट्
ङिद्वत् वा स्यात् ! प्रोणु विता - प्रोर्णविता ॥ १९ ॥
शिदवित् । ४ । ३ । २० ।
धातोः
विद्वर्ज:
शित् प्रत्ययो