________________
स्वोपश-लघुवृत्तिः । हु-इणोरविति व्-यौ । ४ । ३ । १५ । होः इणश्च नामिनः
स्वरादौ अ-पिति-अविति च शिति यथासंख्यं
व-यो स्याताम् ।
___ जुह्वति. यन्तु । अ-प्-विति इति किम् ? -
__ अजुहवुः । अयानि ।। १५ ।। इको वा । ४ । ३ । १६ । इकः स्वरादौ
अविति शिति व् वा स्यात् ।
अधियन्ति-अधीयन्ति ॥१६ ।। कुटादेखिद् अ-णित् । ४ । ३ । १७ । कुटादेः परः जित्-णित्वर्जः प्रत्ययो
द्वित् स्यात् ।