________________
२३० ]
अ- भूत् ।
सिजलपि इति किम् ? व्यत्यभविष्ट ॥ १२ ॥
सूतेः पञ्चम्याम् | ४ | ३ | १३ ।
सूतेः
[ हम-शदानुशासनस्यै
पञ्चम्यां
गुणो न स्यात् । सुर्वे ॥ १३ ॥ दुव्युक्तोपान्त्यस्य शिति स्वरे | ४ | ३ | १४ |
दूयुक्तस्य धातोः
उपान्त्यस्य नामिनः
स्वरादौ शिति
गुणो न स्यात् । निजानि ।
उपान्त्यस्य इति किम् ? जुहवानि । शिति इति किम् ? निनेज || १४ ||