________________
स्वोपक्ष-लघुवृत्तिः ] क्ये यङि आशी-र्ये च
गुणः स्यात् । स्मयते, स्वर्यते, अर्थते,
सास्मयते, सास्वर्यते, अरायते,
__ स्मर्यात् , अर्यात् ॥ १० ॥ न वृद्धिश्चाविति विङल्लोपे ।४।३।११। अ-विति प्रत्यये यः कितो तिश्च लोपः,
तस्मिन् सति गुणो वृद्धिश्च न स्यात् ।
चेच्यः, मरीमृजः ॥ ११ ॥ भवतेः सिजलुपि । ४ । ३ । १५ ।
भुवः
सिजलुपि
गुणो
न स्यात् ।