SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २२८ ] हैम-शब्दानुशासनस्य स्कू-ऋच्छोः ऋदन्तानां च नामिनः परोक्षायां गुणः स्यात् , न तु कोपलक्षितायां क्वसु-कानोः । सञ्चस्करः. आनच्छुः, तेसः । अ-किः इति किम् ? सञ्चस्कृवान् ॥८॥ संयोगाद ऋदर्तेः । ४ । ३ । ९ । संयोगात् परो यः ऋत् , तदन्तस्य अर्जेश्व परोक्षायां अ-कि गुणः स्यात् । सस्मरुः, सस्वरुः, आरुः । संयोगात् इति किम् ? चक्रः ॥९॥ क्य-यङा-शी-र्ये । ४ । ३ । १० । संयोगात् य ऋत् , तदन्तस्य अत्तैश्च
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy