________________
२२८ ]
हैम-शब्दानुशासनस्य
स्कू-ऋच्छोः ऋदन्तानां च
नामिनः परोक्षायां गुणः स्यात् ,
न तु कोपलक्षितायां क्वसु-कानोः । सञ्चस्करः. आनच्छुः, तेसः । अ-किः इति किम् ?
सञ्चस्कृवान् ॥८॥ संयोगाद ऋदर्तेः । ४ । ३ । ९ । संयोगात् परो यः ऋत् , तदन्तस्य अर्जेश्व
परोक्षायां अ-कि गुणः स्यात् ।
सस्मरुः, सस्वरुः, आरुः ।
संयोगात् इति किम् ? चक्रः ॥९॥ क्य-यङा-शी-र्ये । ४ । ३ । १० । संयोगात् य ऋत् , तदन्तस्य
अत्तैश्च