________________
स्वोपज्ञ-लघुवृत्ति: ]
[ २२७
SPAPER
- -
- -
मिदेः उपान्त्यस्य
गुणः स्यात् ।
मेद्यति ॥५॥ जागुः किति । ४ । ३।६। जागुः किति गुणः स्यात् ।
जागरितः ॥६॥ वर्ण-दृशोऽङि । ४ । ३ । ७। ऋवर्णान्तानां
दृशेश्व
__ अङि परे गुणः स्यात् । .
आरत् , असरत् ,
___अजरत् , अदर्शत् ॥ ७ ॥ स्कृ-ऋच्छृतोऽकि परोक्षायाम् ।४।३।८।