SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २२६ | धातोः उ-श्नाः प्रत्यययोः अ- क्ङिति गुणः स्यात् । [ हैम-शब्दानुशासनस्य तनोति, सुनोति ॥ २ ॥ ३ । पुस्-पौ । ४ । २ । नाम्यन्तस्य धातोः गुणः स्यात् । पुसि पौ च ऐयरुः, अर्पयति ॥ ३ ॥ लघोरुपान्त्यस्य । ४ । ३ । ४। धातोः उपान्त्यस्य नामिनो लघोः अ - क्ङिति गुणः स्थात् । भेत्ता । लघोः इति किम् ? ईहते । उपान्त्यस्य इति किम् ? भिनत्ति ||४|| मिदः श्ये । ४ । ३ । ५ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy