________________
२२६ |
धातोः
उ-श्नाः प्रत्यययोः अ- क्ङिति
गुणः स्यात् ।
[ हैम-शब्दानुशासनस्य
तनोति, सुनोति ॥ २ ॥ ३ ।
पुस्-पौ । ४ । २ ।
नाम्यन्तस्य धातोः
गुणः स्यात् ।
पुसि पौ च
ऐयरुः, अर्पयति ॥ ३ ॥
लघोरुपान्त्यस्य । ४ । ३ । ४।
धातोः उपान्त्यस्य नामिनो लघोः अ - क्ङिति
गुणः स्थात् । भेत्ता ।
लघोः इति किम् ? ईहते । उपान्त्यस्य इति किम् ? भिनत्ति ||४||
मिदः श्ये । ४ । ३ । ५ ।