________________
स्वोपश-लघुवृत्तिः ।
[ રક सिजाशिषौ आत्मने । ४ । ३ । ३५ । नामिनि उपान्त्ये सति
धातोः आत्मनेपद विषयों अनिटौ सिजाशिषौ
किद्वत् स्याताम् । अवित्त, भित्सीष्ट ।
आत्मने इति किम् ?
___अस्राक्षीत् ॥ ३५ ॥ ऋवर्णात् । ४ । ३ । ३६ । ऋवर्णान्ताद् धातोः अनिटौ आत्मनेपदविषयौ
सिजाशिपो किद्वत् स्याताम् । अकृत् , कृषीष्ट,
अतीष्टं, तीर्पोष्ट ॥ ३६ ॥ गमो वा । ४ । ३ । ३७ ।
गमेः
आत्मनेपदविषयो
सिजाषिौ