________________
२४२
हैम-शब्दानुशासनस्य
किद्वत् वा स्याताम् । समगत-समगस्त ।
संगसीष्ट-संगंसीष्ट ॥ ३७॥ हनः सिच् । ४ । ३ । ३८ ।
हन्तेः
आत्मनेपदविषयः सिच किद्वत् स्यात् ।
__ आहत ॥ ३८ ॥ यमः सूचने । ४ । ३ । ३९ । सूचनार्थाद् यमेः आत्मनेपदविषयः सिच्
किद्वत् स्यात् । उदायत । सूचने इति किम् ?
आयस्त रज्जुम् ॥ ३९ ॥ वा स्वीकृतौ । ४।३। ४०। स्वीकारार्थाद् यमेः