________________
स्वोपक्ष-लघुति )
आत्मनेपदविपयः सिच्
किंद्वद् वा स्यात् । उपायत्-उपायंस्त महास्त्राणि । स्वीकृतौ इति किम् ?
आयंस्त पाणिम् ॥ ४० ॥ इश्च स्था-दः । ४।३ । ४१ । स्थः दासंज्ञकाच्च आत्मनेपदविषयः सिच्
किद्वत् स्यात् , तद्योगे स्था-दोः इश्च । __उपास्थित,
आदित, व्यधित ॥४१॥ मृजोऽस्य वृद्धिः । ४ । ३ । ४२ । मृजेः गुणे सति
अस्य वृद्धिः स्यात् ।
AU
माटि । .